📜
छट्ठो परिच्छेदो
६. भूमिपुग्गलचित्तप्पवत्तिकथा
कामसुगतियं ¶ होन्ति, महापाका यथारहं;
महग्गतविपाका च, यथासन्धिववत्थिता.
वोट्ठब्बकामपुञ्ञानि, वियुत्तानि च दिट्ठिया;
उद्धच्चसहितञ्चेति, होन्ति सब्बत्थ चुद्दस.
सन्तीरणमनोधातु-चक्खुसोतमना ¶ पन;
दस चित्तानि जायन्ति, सब्बत्थारूपवज्जिते.
दिट्ठिगतसम्पयुत्ता, विचिकिच्छायुता तथा;
पञ्च सब्बत्थ जायन्ति, सुद्धावासविवज्जिते.
दोसमूलद्वयञ्चेव, घानादित्तयमानसा;
अट्ठ सब्बत्थ जायन्ति, महग्गतविवज्जिते.
चतुत्थारुप्पजवनं, अनागामिफलादयो;
महाक्रिया च जायन्ति, तेरसापायवज्जिते.
हेट्ठारुप्पजवा द्वे द्वे, छापायुपरिवज्जिते;
सितरूपजवा होन्ति, अरूपापायवज्जिते.
सोतापत्तिफलादीनि, सुद्धापायविवज्जिते;
पठमानुत्तरं सुद्धा-पायारूपविवज्जिते.
अवत्थाभूमिभूतत्ता, न गय्हन्ति अनुत्तरा;
एकवोकारभूमि च, रूपमत्ता न गय्हति.
सभुम्मा सब्बभुम्मा च, एकद्वित्तयवज्जिता;
तथारूपसुद्धावास-ब्रह्मापायवसाति च.
मानसा ¶ पञ्च कोट्ठासा, सत्तरस चतुद्दस;
छत्तिंसतेकवीसा च, एकञ्चेव यथाक्कमं.
अट्ठारसापि होन्तेते, नवधापि पुनेकधा;
चतुधा तिविधा चेव, एकधाति च भेदतो.
तेरसापि च कोट्ठासा, भवन्तेकतिभूमका;
छसत्तेकादससत्त-रसभूमकमानसा.
एकद्वयतिचतुक्कपञ्चकाधिकवीसजा;
छब्बीसतिंसजा चेति, यथानुक्कमतो भवे.
चत्तारि पुन चत्तारि, एकमट्ठट्ठ चेककं;
चत्तारेकादस द्वे द्वे, सत्त तेवीस चुद्दस.
क्रियाजवमहापाका ¶ , लोकुत्तरमहग्गता;
द्वेपञ्ञास न लब्भन्ति, चतुरापायभूमियं.
कामावचरदेवेसु, छसु भुम्मे च मानवे;
कामसुगतियं नत्थि, नव पाका महग्गता.
दोसमूलमहापाका, घानादित्तयमानसा;
नत्थारूपविपाका च, वीसती रूपभूमियं.
कङ्खादिट्ठियुता पञ्चारूपपाका चतुब्बिधा;
पञ्चादोनुत्तरा चेव, सुद्धावासे न लब्भरे.
आदावज्जनमग्गा च, पटिघारूपमानसा;
कामपाका सितारूपे, तेचत्तालीस नत्थि ते.
सत्ततिंस परित्ता च, लब्भन्तापायभूमियं;
मानसासीति लब्भन्ति, कामसुगतियं पन.
एकूनसत्तति रूपे, सुद्धे पञ्ञास पञ्च च;
छचत्तालीस आरुप्पे, नत्थासञ्ञीसु किञ्चिपि.
इत्थमेकद्वितिचतुपञ्चभुम्मानि ¶ सोळस;
दस पञ्चदसेवाथ, चतुत्तिंस चतुद्दस.
अपायाहेतुकानं तु, महापाकक्रियाजवे;
हित्वा सेसपरित्तानि, चित्तानि पन लब्भरे.
द्विहेतुकाहेतुकानं, सेसानं काममानसा;
लब्भन्ति पन हित्वान, ञाणपाकक्रियाजवे.
तिहेतुकानं सत्तानं, तत्थ तत्थूपपत्तियं;
तत्थ तत्थूपपन्नानं, लब्भमानानि लब्भरे.
तिहेतुकानं सब्बेपि, मानसापायपाणिनं;
सत्ततिंसावसेसानं, एकतालीस निद्दिसे.
पुथुज्जनान सेक्खानं, न सन्ति जवनक्रिया;
न सन्ति वीतरागानं, पुञ्ञापुञ्ञानि सब्बथा.
कङ्खादिट्ठियुता ¶ पञ्च, सेक्खानं नत्थि मानसा;
दोसमूलद्वयञ्चापि, नत्थानागामिनो पन.
ववत्थितारियेस्वेव, यथासकमनुत्तरा;
मग्गट्ठानं सको मग्गो, नत्थञ्ञं किञ्चि सब्बथा.
पुथुज्जनानं द्विन्नम्पि, फलट्ठानं यथाक्कमं;
ततियस्स फलट्ठस्स, चतुत्थस्स च सम्भवा.
तेसट्ठि चेव चित्तानि, लब्भन्तेकूनसट्ठि च;
सत्तपञ्ञास चित्तानि, तेपञ्ञास च सब्बथा.
चतुपञ्ञास पञ्ञास, पञ्ञासद्वयहीनका;
कामेसु तेसं सम्भोन्ति, चतुतालीस चक्कमा.
तेचत्तालीस चेकूनचत्तालीस यथाक्कमं;
भवन्तेकूनतालीस, पञ्चत्तिंस च रूपिसु.
सत्तवीस ¶ च तेवीस, तेवीस च यथाक्कमं;
आरुप्पेसुपि लब्भन्ति, तेसमट्ठारसेव च.
पुथुज्जना च चत्तारो, अपायाहेतुकादयो;
अरिया चेव अट्ठाति, द्वादसन्नं वसा सियुं.
छब्बिधा चित्तकोट्ठासा, एकपुग्गलिका तथा;
चतुपञ्चछसत्तट्ठ-पुग्गलट्ठाति चक्कमा.
छब्बीस चुद्दसेवाथ, तेरस द्वे च मानसा;
दस सत्ताधिका चेव, पुन सत्ताधिका दसाति.
इति चित्तविभागे भूमिपुग्गलचित्तप्पवत्तिकथा निट्ठिता.
छट्ठो परिच्छेदो.