📜

छट्ठो परिच्छेदो

६. भूमिपुग्गलचित्तप्पवत्तिकथा

२३२.

कामसुगतियं होन्ति, महापाका यथारहं;

महग्गतविपाका च, यथासन्धिववत्थिता.

२३३.

वोट्ठब्बकामपुञ्ञानि, वियुत्तानि च दिट्ठिया;

उद्धच्चसहितञ्चेति, होन्ति सब्बत्थ चुद्दस.

२३४.

सन्तीरणमनोधातु-चक्खुसोतमना पन;

दस चित्तानि जायन्ति, सब्बत्थारूपवज्जिते.

२३५.

दिट्ठिगतसम्पयुत्ता, विचिकिच्छायुता तथा;

पञ्च सब्बत्थ जायन्ति, सुद्धावासविवज्जिते.

२३६.

दोसमूलद्वयञ्चेव, घानादित्तयमानसा;

अट्ठ सब्बत्थ जायन्ति, महग्गतविवज्जिते.

२३७.

चतुत्थारुप्पजवनं, अनागामिफलादयो;

महाक्रिया च जायन्ति, तेरसापायवज्जिते.

२३८.

हेट्ठारुप्पजवा द्वे द्वे, छापायुपरिवज्जिते;

सितरूपजवा होन्ति, अरूपापायवज्जिते.

२३९.

सोतापत्तिफलादीनि, सुद्धापायविवज्जिते;

पठमानुत्तरं सुद्धा-पायारूपविवज्जिते.

२४०.

अवत्थाभूमिभूतत्ता, न गय्हन्ति अनुत्तरा;

एकवोकारभूमि च, रूपमत्ता न गय्हति.

२४१.

सभुम्मा सब्बभुम्मा च, एकद्वित्तयवज्जिता;

तथारूपसुद्धावास-ब्रह्मापायवसाति च.

२४२.

मानसा पञ्च कोट्ठासा, सत्तरस चतुद्दस;

छत्तिंसतेकवीसा च, एकञ्चेव यथाक्कमं.

२४३.

अट्ठारसापि होन्तेते, नवधापि पुनेकधा;

चतुधा तिविधा चेव, एकधाति च भेदतो.

२४४.

तेरसापि च कोट्ठासा, भवन्तेकतिभूमका;

छसत्तेकादससत्त-रसभूमकमानसा.

२४५.

एकद्वयतिचतुक्कपञ्चकाधिकवीसजा;

छब्बीसतिंसजा चेति, यथानुक्कमतो भवे.

२४६.

चत्तारि पुन चत्तारि, एकमट्ठट्ठ चेककं;

चत्तारेकादस द्वे द्वे, सत्त तेवीस चुद्दस.

२४७.

क्रियाजवमहापाका , लोकुत्तरमहग्गता;

द्वेपञ्ञास न लब्भन्ति, चतुरापायभूमियं.

२४८.

कामावचरदेवेसु, छसु भुम्मे च मानवे;

कामसुगतियं नत्थि, नव पाका महग्गता.

२४९.

दोसमूलमहापाका, घानादित्तयमानसा;

नत्थारूपविपाका च, वीसती रूपभूमियं.

२५०.

कङ्खादिट्ठियुता पञ्चारूपपाका चतुब्बिधा;

पञ्चादोनुत्तरा चेव, सुद्धावासे न लब्भरे.

२५१.

आदावज्जनमग्गा च, पटिघारूपमानसा;

कामपाका सितारूपे, तेचत्तालीस नत्थि ते.

२५२.

सत्ततिंस परित्ता च, लब्भन्तापायभूमियं;

मानसासीति लब्भन्ति, कामसुगतियं पन.

२५३.

एकूनसत्तति रूपे, सुद्धे पञ्ञास पञ्च च;

छचत्तालीस आरुप्पे, नत्थासञ्ञीसु किञ्चिपि.

२५४.

इत्थमेकद्वितिचतुपञ्चभुम्मानि सोळस;

दस पञ्चदसेवाथ, चतुत्तिंस चतुद्दस.

२५५.

अपायाहेतुकानं तु, महापाकक्रियाजवे;

हित्वा सेसपरित्तानि, चित्तानि पन लब्भरे.

२५६.

द्विहेतुकाहेतुकानं, सेसानं काममानसा;

लब्भन्ति पन हित्वान, ञाणपाकक्रियाजवे.

२५७.

तिहेतुकानं सत्तानं, तत्थ तत्थूपपत्तियं;

तत्थ तत्थूपपन्नानं, लब्भमानानि लब्भरे.

२५८.

तिहेतुकानं सब्बेपि, मानसापायपाणिनं;

सत्ततिंसावसेसानं, एकतालीस निद्दिसे.

२५९.

पुथुज्जनान सेक्खानं, न सन्ति जवनक्रिया;

न सन्ति वीतरागानं, पुञ्ञापुञ्ञानि सब्बथा.

२६०.

कङ्खादिट्ठियुता पञ्च, सेक्खानं नत्थि मानसा;

दोसमूलद्वयञ्चापि, नत्थानागामिनो पन.

२६१.

ववत्थितारियेस्वेव, यथासकमनुत्तरा;

मग्गट्ठानं सको मग्गो, नत्थञ्ञं किञ्चि सब्बथा.

२६२.

पुथुज्जनानं द्विन्नम्पि, फलट्ठानं यथाक्कमं;

ततियस्स फलट्ठस्स, चतुत्थस्स च सम्भवा.

२६३.

तेसट्ठि चेव चित्तानि, लब्भन्तेकूनसट्ठि च;

सत्तपञ्ञास चित्तानि, तेपञ्ञास च सब्बथा.

२६४.

चतुपञ्ञास पञ्ञास, पञ्ञासद्वयहीनका;

कामेसु तेसं सम्भोन्ति, चतुतालीस चक्कमा.

२६५.

तेचत्तालीस चेकूनचत्तालीस यथाक्कमं;

भवन्तेकूनतालीस, पञ्चत्तिंस च रूपिसु.

२६६.

सत्तवीस च तेवीस, तेवीस च यथाक्कमं;

आरुप्पेसुपि लब्भन्ति, तेसमट्ठारसेव च.

२६७.

पुथुज्जना च चत्तारो, अपायाहेतुकादयो;

अरिया चेव अट्ठाति, द्वादसन्नं वसा सियुं.

२६८.

छब्बिधा चित्तकोट्ठासा, एकपुग्गलिका तथा;

चतुपञ्चछसत्तट्ठ-पुग्गलट्ठाति चक्कमा.

२६९.

छब्बीस चुद्दसेवाथ, तेरस द्वे च मानसा;

दस सत्ताधिका चेव, पुन सत्ताधिका दसाति.

इति चित्तविभागे भूमिपुग्गलचित्तप्पवत्तिकथा निट्ठिता.

छट्ठो परिच्छेदो.