📜

सत्तमो परिच्छेदो

७. भूमिपुग्गलसम्भवकथा

२७०.

द्विहेतुकाहेतुकानं , न सम्पज्जति अप्पना;

अरहत्तञ्च नत्थीति, नत्थेव जवनक्रिया.

२७१.

ञाणपाका न वत्तन्ति, जळत्ता मूलसन्धिया;

द्विहेतुकतदालम्बं, सिया सुगतियं न वा.

२७२.

तिहेतुकानं सत्तानं, समथञ्च विपस्सनं;

भावेन्तानं पवत्तन्ति, छब्बीसतिपि अप्पना.

२७३.

अरहन्तान सत्तानं, भवन्ति जवनक्रिया;

यथाभूमिनियामेन, ञाणपाका च लब्भरे.

२७४.

वज्झा पठममग्गेन, कङ्खादिट्ठियुता पन;

पटिघं ततियेनेव, कम्ममन्तेन सासवं.

२७५.

तस्मा तेसं न वत्तन्ति, तानि चित्तानि सब्बथा;

मग्गट्ठानं तु मग्गोव, नाञ्ञं सम्भोति किञ्चिपि.

२७६.

अहेतुकविपाकानि, लब्भमानाय वीथिया;

सब्बथापि च सब्बेसं, सम्भवन्ति यथारहं.

२७७.

पञ्चद्वारे मनोद्वारे, धुवमावज्जनद्वयं;

परित्तपुञ्ञापुञ्ञानि, लब्भन्ति लहुवुत्तितो.

२७८.

क्रियाजवनमप्पना, नत्थापायेसु कारणं;

नत्थि सहेतुका पाका, दुग्गतत्ता हि सन्धिया.

२७९.

ब्रह्मानं पटिघं नत्थि, झानविक्खम्भितं तथा;

हेट्ठाझानं विरत्तत्ता, न भावेन्ति अरूपिनो.

२८०.

पुब्बेव दिट्ठसच्चाव, अरियारूपभूमका;

तस्मादिमग्गो नत्थेत्थ, कायाभावा सितं तथा.

२८१.

सुद्धावासापि पत्ताव, हेट्ठानुत्तरपञ्चकं;

सत्तपापपहीना च, तस्मा नत्थेत्थ तानि च.

२८२.

पञ्चद्वारिकचित्तानि , द्वाराभावे न विज्जरे;

सहेतुकविपाका च, यथाभूमिववत्थिता.

२८३.

सम्भवासम्भवञ्चेवं, ञत्वा पुग्गलभूमिसु;

लब्भमानवसा तत्थ, चित्तसङ्गहमुद्दिसे.

२८४.

कुसलादिप्पभेदा च, तथा भूमादिभेदतो;

वत्थुद्वारारम्मणतो, भूमिपुग्गलतोपि च.

२८५.

विभागो यो समुद्दिट्ठो,

चित्तानञ्च तु सम्भवा;

ञेय्यो चेतसिकानञ्च,

सम्पयोगानुसारतोति.

इति चित्तविभागे भूमिपुग्गलसम्भवकथा निट्ठिता.

सत्तमो परिच्छेदो.

निट्ठितो च चित्तविभागो.