📜
सत्तमो परिच्छेदो
७. भूमिपुग्गलसम्भवकथा
द्विहेतुकाहेतुकानं ¶ , न सम्पज्जति अप्पना;
अरहत्तञ्च नत्थीति, नत्थेव जवनक्रिया.
ञाणपाका न वत्तन्ति, जळत्ता मूलसन्धिया;
द्विहेतुकतदालम्बं, सिया सुगतियं न वा.
तिहेतुकानं सत्तानं, समथञ्च विपस्सनं;
भावेन्तानं पवत्तन्ति, छब्बीसतिपि अप्पना.
अरहन्तान सत्तानं, भवन्ति जवनक्रिया;
यथाभूमिनियामेन, ञाणपाका च लब्भरे.
वज्झा ¶ पठममग्गेन, कङ्खादिट्ठियुता पन;
पटिघं ततियेनेव, कम्ममन्तेन सासवं.
तस्मा तेसं न वत्तन्ति, तानि चित्तानि सब्बथा;
मग्गट्ठानं तु मग्गोव, नाञ्ञं सम्भोति किञ्चिपि.
अहेतुकविपाकानि, लब्भमानाय वीथिया;
सब्बथापि च सब्बेसं, सम्भवन्ति यथारहं.
पञ्चद्वारे मनोद्वारे, धुवमावज्जनद्वयं;
परित्तपुञ्ञापुञ्ञानि, लब्भन्ति लहुवुत्तितो.
क्रियाजवनमप्पना, नत्थापायेसु कारणं;
नत्थि सहेतुका पाका, दुग्गतत्ता हि सन्धिया.
ब्रह्मानं पटिघं नत्थि, झानविक्खम्भितं तथा;
हेट्ठाझानं विरत्तत्ता, न भावेन्ति अरूपिनो.
पुब्बेव दिट्ठसच्चाव, अरियारूपभूमका;
तस्मादिमग्गो नत्थेत्थ, कायाभावा सितं तथा.
सुद्धावासापि पत्ताव, हेट्ठानुत्तरपञ्चकं;
सत्तपापपहीना च, तस्मा नत्थेत्थ तानि च.
पञ्चद्वारिकचित्तानि ¶ , द्वाराभावे न विज्जरे;
सहेतुकविपाका च, यथाभूमिववत्थिता.
सम्भवासम्भवञ्चेवं, ञत्वा पुग्गलभूमिसु;
लब्भमानवसा तत्थ, चित्तसङ्गहमुद्दिसे.
कुसलादिप्पभेदा च, तथा भूमादिभेदतो;
वत्थुद्वारारम्मणतो, भूमिपुग्गलतोपि च.
विभागो यो समुद्दिट्ठो,
चित्तानञ्च तु सम्भवा;
ञेय्यो ¶ चेतसिकानञ्च,
सम्पयोगानुसारतोति.
इति चित्तविभागे भूमिपुग्गलसम्भवकथा निट्ठिता.
सत्तमो परिच्छेदो.
निट्ठितो च चित्तविभागो.