📜

अट्ठमो परिच्छेदो

२. चेतसिकविभागो

८. चेतसिकसम्पयोगकथा

२८६.

इति चित्तविधिं ञत्वा, द्वेपञ्ञास विभाविना;

ञेय्या चेतसि सम्भूता, धम्मा चेतसिका कथं.

२८७.

फस्सो च वेदना सञ्ञा, चेतनेकग्गता तथा;

जीवितं मनसिकारो, सत्त साधारणा इमे.

२८८.

वितक्को च विचारो च, पीति च वीरियं तथा;

छन्दो च अधिमोक्खो च, छ पकिण्णकनामका.

२८९.

पुञ्ञापुञ्ञेसु पाकेसु, क्रियासु च यथारहं;

मानसेसु पवत्तन्ति, विप्पकिण्णा पकिण्णका.

२९०.

सद्धा सतिन्द्रियञ्चेव, हिरोत्तप्पबलद्वयं;

अलोभो च अदोसो च, पञ्ञा मज्झत्ततापि च.

२९१.

अट्ठेते उत्तमा नाम, धम्मा उत्तमसाधना;

निवज्जाति पवुच्चन्ति, युगळा छ ततोपरे.

२९२.

पस्सद्धि कायचित्तानं, लहुता मुदुता तथा;

कम्मञ्ञता च पागुञ्ञ-ता च उजुकताति च.

२९३.

अप्पमञ्ञाद्वयं नाम, करुणामुदिता सियुं;

सम्मावाचा च कम्मन्ता-जीवा च विरतित्तयं.

२९४.

पञ्चवीस पनिच्चेते, अनवज्जा यथारहं;

पापाहेतुकमुत्तेसु, अनवज्जेसु जायरे.

२९५.

लोभो दोसो च मोहो च,

मानो दिट्ठि च संसयो;

थिनमिद्धञ्च उद्धच्चं,

कुक्कुच्चञ्च तथा दस.

२९६.

अहिरीकमनोत्तप्पं, इस्सा मच्छरियन्ति च;

होन्ति चुद्दस सावज्जा, सावज्जेस्वेव सम्भवा.

२९७.

द्वेपञ्ञास चतुद्धेवं, धम्मा चेतसिका ठिता;

तेसं दानि पवक्खामि, सम्पयोगञ्च सङ्गहं.

२९८.

सत्त साधारणा सब्ब-चित्तसाधारणा ततो;

चित्तेन सद्धि अट्ठन्नं, विप्पयोगो न कत्थचि.

२९९.

वितक्को पञ्चविञ्ञाणं, दुतियादिविवज्जिते;

विचारोपि च तत्थेव, ततियादिविवज्जिते.

३००.

सोमनस्सयुते पीति-चतुत्थज्झानवज्जिते;

वीरियं पठमावज्ज-विपाकाहेतुवज्जिते.

३०१.

छन्दो सम्भोति सब्बत्थ, मोमूहाहेतुवज्जिते;

अधिमोक्खो विचिकिच्छा-पञ्चविञ्ञाणवज्जिते.

३०२.

छसट्ठि पञ्चपञ्ञास, सत्तति चेव सोळस;

वीसतेकादसेवाथ, पकिण्णकविवज्जिता.

३०३.

मानसा पञ्चपञ्ञास, सवितक्का छसट्ठि च;

सविचारेकपञ्ञास, सप्पीतिकमना तथा.

३०४.

तेसत्तति सवीरिया, सछन्देकूनसत्तति;

साधिमोक्खा पवुच्चन्ति, अट्ठसत्तति मानसा.

३०५.

पञ्ञाप्पमञ्ञाविरती, हित्वा एकूनसट्ठिसु;

पापाहेतुकमुत्तेसु, सद्धादेकूनवीसति.

३०६.

द्विहेतुकाहेतुपापवज्जितेसु समासतो;

पञ्ञा तु जायते सत्तचत्तालीसेसु सब्बथा.

३०७.

महाक्रियाकामपुञ्ञ-रूपज्झानेसु जायरे;

अप्पमञ्ञाट्ठवीसेसु, हित्वा झानं तु पञ्चमं.

३०८.

लोकुत्तरेसु सब्बत्थ, सहेव विरतित्तयं;

कामपुञ्ञेसु सम्भोति, यथासम्भवतो विसुं.

३०९.

विरतीअप्पमञ्ञासु, पञ्चस्वपि यथारहं;

कदाचिदेव सम्भोति, एकेकोव न चेकतो.

३१०.

अहिरीकमनोत्तप्पं, मोहउद्धच्चमेव च;

पापसाधारणा नाम, चत्तारो पापसम्भवा.

३११.

लोभो च लोभमूलेसु, दिट्ठियुत्तेसु दिट्ठि च;

मानो दिट्ठिवियुत्तेसु, दिट्ठिमाना न चेकतो.

३१२.

दोसमूलेसु दोसो च, इस्सा मच्छरियं तथा;

कुक्कुच्चमिति चत्तारो, विचिकिच्छा तु कङ्खिते.

३१३.

सहेव थिनमिद्धं तु, ससङ्खारेसु पञ्चसु;

इति चुद्दस सावज्जा, सावज्जेस्वेव निच्छिता.

३१४.

मानो च थिनमिद्धञ्च, सह वाथ विसुं न वा;

इस्सामच्छेरकुक्कुच्चा, अञ्ञमञ्ञं विसुं न वाति.

इति चेतसिकविभागे चेतसिकसम्पयोगकथा निट्ठिता.

अट्ठमो परिच्छेदो.