📜
अट्ठमो परिच्छेदो
२. चेतसिकविभागो
८. चेतसिकसम्पयोगकथा
इति चित्तविधिं ञत्वा, द्वेपञ्ञास विभाविना;
ञेय्या चेतसि सम्भूता, धम्मा चेतसिका कथं.
फस्सो च वेदना सञ्ञा, चेतनेकग्गता तथा;
जीवितं मनसिकारो, सत्त साधारणा इमे.
वितक्को च विचारो च, पीति च वीरियं तथा;
छन्दो च अधिमोक्खो च, छ पकिण्णकनामका.
पुञ्ञापुञ्ञेसु पाकेसु, क्रियासु च यथारहं;
मानसेसु पवत्तन्ति, विप्पकिण्णा पकिण्णका.
सद्धा ¶ सतिन्द्रियञ्चेव, हिरोत्तप्पबलद्वयं;
अलोभो च अदोसो च, पञ्ञा मज्झत्ततापि च.
अट्ठेते ¶ उत्तमा नाम, धम्मा उत्तमसाधना;
निवज्जाति पवुच्चन्ति, युगळा छ ततोपरे.
पस्सद्धि कायचित्तानं, लहुता मुदुता तथा;
कम्मञ्ञता च पागुञ्ञ-ता च उजुकताति च.
अप्पमञ्ञाद्वयं नाम, करुणामुदिता सियुं;
सम्मावाचा च कम्मन्ता-जीवा च विरतित्तयं.
पञ्चवीस पनिच्चेते, अनवज्जा यथारहं;
पापाहेतुकमुत्तेसु, अनवज्जेसु जायरे.
लोभो दोसो च मोहो च,
मानो दिट्ठि च संसयो;
थिनमिद्धञ्च उद्धच्चं,
कुक्कुच्चञ्च तथा दस.
अहिरीकमनोत्तप्पं, इस्सा मच्छरियन्ति च;
होन्ति चुद्दस सावज्जा, सावज्जेस्वेव सम्भवा.
द्वेपञ्ञास चतुद्धेवं, धम्मा चेतसिका ठिता;
तेसं दानि पवक्खामि, सम्पयोगञ्च सङ्गहं.
सत्त साधारणा सब्ब-चित्तसाधारणा ततो;
चित्तेन सद्धि अट्ठन्नं, विप्पयोगो न कत्थचि.
वितक्को पञ्चविञ्ञाणं, दुतियादिविवज्जिते;
विचारोपि च तत्थेव, ततियादिविवज्जिते.
सोमनस्सयुते पीति-चतुत्थज्झानवज्जिते;
वीरियं पठमावज्ज-विपाकाहेतुवज्जिते.
छन्दो सम्भोति सब्बत्थ, मोमूहाहेतुवज्जिते;
अधिमोक्खो विचिकिच्छा-पञ्चविञ्ञाणवज्जिते.
छसट्ठि ¶ ¶ पञ्चपञ्ञास, सत्तति चेव सोळस;
वीसतेकादसेवाथ, पकिण्णकविवज्जिता.
मानसा पञ्चपञ्ञास, सवितक्का छसट्ठि च;
सविचारेकपञ्ञास, सप्पीतिकमना तथा.
तेसत्तति सवीरिया, सछन्देकूनसत्तति;
साधिमोक्खा पवुच्चन्ति, अट्ठसत्तति मानसा.
पञ्ञाप्पमञ्ञाविरती, हित्वा एकूनसट्ठिसु;
पापाहेतुकमुत्तेसु, सद्धादेकूनवीसति.
द्विहेतुकाहेतुपापवज्जितेसु समासतो;
पञ्ञा तु जायते सत्तचत्तालीसेसु सब्बथा.
महाक्रियाकामपुञ्ञ-रूपज्झानेसु जायरे;
अप्पमञ्ञाट्ठवीसेसु, हित्वा झानं तु पञ्चमं.
लोकुत्तरेसु सब्बत्थ, सहेव विरतित्तयं;
कामपुञ्ञेसु सम्भोति, यथासम्भवतो विसुं.
विरतीअप्पमञ्ञासु, पञ्चस्वपि यथारहं;
कदाचिदेव सम्भोति, एकेकोव न चेकतो.
अहिरीकमनोत्तप्पं, मोहउद्धच्चमेव च;
पापसाधारणा नाम, चत्तारो पापसम्भवा.
लोभो च लोभमूलेसु, दिट्ठियुत्तेसु दिट्ठि च;
मानो दिट्ठिवियुत्तेसु, दिट्ठिमाना न चेकतो.
दोसमूलेसु दोसो च, इस्सा मच्छरियं तथा;
कुक्कुच्चमिति चत्तारो, विचिकिच्छा तु कङ्खिते.
सहेव थिनमिद्धं तु, ससङ्खारेसु पञ्चसु;
इति चुद्दस सावज्जा, सावज्जेस्वेव निच्छिता.
मानो ¶ ¶ च थिनमिद्धञ्च, सह वाथ विसुं न वा;
इस्सामच्छेरकुक्कुच्चा, अञ्ञमञ्ञं विसुं न वाति.
इति चेतसिकविभागे चेतसिकसम्पयोगकथा निट्ठिता.
अट्ठमो परिच्छेदो.