📜
५. पञ्चमो परिच्छेदो
भूमिपुग्गलचित्तुप्पत्तिनिद्देसो
इतो ¶ ¶ परं पवक्खामि, बुद्धिवुद्धिकरं नयं;
चित्तानं भूमीसुप्पत्तिं, पुग्गलानं वसेन च.
देवाचेव ¶ मनुस्सा च, तिस्सो वापायभूमियो;
गतियो पञ्च निद्दिट्ठा, सत्थुना तु तयो भवा.
भूमियो तत्थ तिंसेव, तासु तिंसेव पुग्गला;
भूमीस्वेतासु उप्पन्ना, सब्बे च पन पुग्गला.
पटिसन्धिकचित्तानं, वसेनेकूनवीसति;
पटिसन्धि च नामेसा, दुविधा समुदीरिता.
अचित्तका सचित्ता च, असञ्ञीनमचित्तका;
सेसा सचित्तका ञेय्या, सा पनेकूनवीसति.
पटिसन्धिवसेनेव, होन्ति वीसति पुग्गला;
इध चित्ताधिकारत्ता, अचित्ता न च उद्धटा.
अहेतुद्वितिहेतूति, पुग्गला तिविधा सियुं;
अरिया पन अट्ठाति, सब्बे एकादसेरिता.
एतेसं पन सब्बेसं, पुग्गलानं पभेदतो;
चित्तानं भूमीसुप्पत्तिं, भणतो मे निबोधथ.
तिंसभूमीसु चित्तानि, कति जायन्ति मे वद;
चुद्दसेव तु चित्तानि, होन्ति सब्बासु भूमिसु.
सदा वीसति चित्तानि, कामेयेव भवे सियुं;
पञ्च रूपभवेयेव, चत्तारेव अरूपिसु.
कामरूपभवेस्वेव ¶ , अट्ठारस भवन्ति हि;
द्वेचत्तालीस चित्तानि, होन्ति तीसु भवेसुपि.
ठपेत्वा पन सब्बासं, चतस्सोपायभूमियो;
तेरसेव च चित्तानि, होन्ति छब्बीसभूमिसु.
अपरानि ¶ चतस्सोपि, ठपेत्वारुप्पभूमियो;
चित्तानि पन जायन्ति, छ च छब्बीसभूमिसु.
सुद्धावासिकदेवानं ¶ , ठपेत्वा पञ्च भूमियो;
पञ्च चित्तानि जायन्ते, पञ्चवीसतिभूमिसु.
अपरानि दुवे होन्ति, पञ्चवीसतिभूमिसु;
ठपेत्वा नेवसञ्ञञ्च, चतस्सोपायभूमियो.
द्वेपि चित्तानि जायन्ति, चतुवीसतिभूमिसु;
आकिञ्चञ्ञं नेवसञ्ञञ्च, ठपेत्वापायभूमियो.
अपायभूमियो हित्वा, तिस्सो आरुप्पभूमियो;
द्वेयेव पन चित्तानि, होन्ति तेवीसभूमिसु.
अरूपे च अपाये च, ठपेत्वा अट्ठ भूमियो;
एकादसविधं चित्तं, होन्ति द्वावीसभूमिसु.
सुद्धावासे अपाये च, ठपेत्वा नव भूमियो;
एकवीसासु निच्चम्पि, चत्तारोव भवन्ति हि.
एकं सत्तरसस्वेव, चित्तं जायति भूमिसु;
सुद्धावासे ठपेत्वा तु, अपायारुप्पभूमियो.
द्वादसेव तु जायन्ते, एकादससु भूमिसु;
ठपेत्वा पन सब्बापि, भूमियो हि महग्गता.
कामावचरदेवानं, मनुस्सानं वसेन तु;
अट्ठ चित्तानि जायन्ते, सदा सत्तसु भूमिसु.
पञ्चमज्झानपाकेको ¶ , जायते छसु भूमिसु;
चत्तारि पन चित्तानि, तीसु तीस्वेव भूमिसु.
चत्तारि ¶ पन चित्तानि, होन्ति एकेकभूमिसु;
अरूपावचरपाकानं, वसेन परिदीपये.
कुसलाकुसला कामे,
तेसं पाका अहेतुका;
आवज्जनद्वयञ्चाति,
सत्ततिंसेव मानसा.
नरकादीस्वपायेसु, चतूसुपि च जायरे;
द्वेपञ्ञासावसेसानि, नुप्पज्जन्ति कदाचिपि.
कामे देवमनुस्सानं, नव पाका महग्गता;
नेव जायन्ति जायन्ति, असीति हदया सदा.
कामे अट्ठ महापाका, दोमनस्सद्वयम्पि च;
तथा घानादिविञ्ञाण-त्तयं पाका अपुञ्ञजा.
नत्थि आरुप्पपाका च, रूपावचरभूमियं;
इमेहि सह चित्तेहि, तयो मग्गा फलद्वयं.
चत्तारो दिट्ठिसंयुत्ता, विचिकिच्छायुतम्पि च;
चत्तारो हेट्ठिमा पाका, सुद्धावासे न लब्भरे.
सेसानि एकपञ्ञास, चित्तानि पन लब्भरे;
रूपावचरिका सब्बे, विपाका कामधातुया.
दोमनस्सादिमग्गो च, क्रिया च द्वे अहेतुका;
तेचत्तालीस चित्तानि, नत्थि आरुप्पभूमियं.
एवं ¶ भूमिवसेनेव, चित्तुप्पत्तिं विभावये;
तथा एकादसन्नम्पि, पुग्गलानं वसेन च.
तेसं पाका अहेतुका;
आवज्जनद्वयञ्चाति,
सत्ततिंसेव मानसा.
अहेतुकस्स सत्तस्स, जायन्ते पञ्चभूमिसु;
द्वेपञ्ञासावसेसानि, न जायन्ति कदाचिपि.
अहेतुकस्स वुत्तेहि, कामपाका दुहेतुका;
दुहेतुकस्स जायन्ते, चत्तालीसं तथेककं.
सब्बे महग्गता चेव, सब्बेपि च अनासवा;
तिहेतुका विपाका च, कामे नव क्रियापि च.
दुहेतुनो न जायन्ति, चत्तालीसं तथाट्ठ च;
कामावचरसत्तस्स, तिहेतुपटिसन्धिनो.
पुथुज्जनस्स जायन्ते, चतुपञ्ञास मानसा;
द्विहेतुकस्स वुत्तानि, चत्तालीसं तथेककं.
चत्तारो ञाणसंयुत्ता, विपाका कामधातुया;
रूपारूपेसु पुञ्ञानि, चतुपञ्ञास मानसा.
पुथुज्जनस्स जायन्ते, पञ्चतिंस न जायरे;
छदेवेसु मनुस्सेसु, सोतापन्नस्स देहिनो.
पञ्ञासेवस्स चित्तानि, जायन्तीति विनिद्दिसे;
नवतिंसेव चित्तानि, नुप्पज्जन्तीति दीपये.
सोतापन्नस्स वुत्तानि, ठपेत्वा पठमं फलं;
अत्तनोव फलेनस्स, सकदागामिनो सियुं.
सोतापन्नस्स ¶ ¶ वुत्तानि, ठपेत्वा पटिघद्वयं;
दुतियं च फलं हित्वा, यानि चित्तानि तानिति;
अनागामिस्स सत्तस्स, जायन्तीति विनिद्दिसे.
कति चित्तानि जायन्ते, कामे अरहतो पन;
चत्तारीसञ्च चत्तारि, कामे अरहतो सियुं.
मग्गट्ठानं चतुन्नम्पि, पुग्गलानं सकं सकं;
मग्गचित्तं सिया तेसं, एकचित्तक्खणा हि ते.
पुथुज्जनस्स तीस्वेव, पठमज्झानभूमिसु;
पञ्चतिंसेव चित्तानि, जायन्तेति विनिद्दिसे.
घानादीसु च विञ्ञाण-त्तयं सत्त अपुञ्ञजा;
महापाका तथा पाका, उपरिज्झानभूमिका.
विपाकापि च आरुप्पा, दोमनस्सद्वयम्पि च;
अट्ठारस क्रिया चेव, अट्ठ लोकुत्तरानि च.
पठमज्झाननिब्बत्त-पुथुज्जनसरीरिनो;
एतानि चतुपञ्ञास, चित्तानि न च लब्भरे.
सोतापन्नस्स ¶ चित्तानि, तत्थेकतिंस जायरे;
पुथुज्जनस्स वुत्तेसु, हित्वा चापुञ्ञपञ्चकं.
सकदागामिनो तत्थ, ठपेत्वा पठमं फलं;
एकतिंसेव जायन्ते, पक्खिपित्वा सकं फलं.
अनागामिस्स तत्थेव, ठपेत्वा दुतियं फलं;
एकतिंसेव जायन्ते, फलचित्तेन अत्तनो.
विञ्ञाणं चक्खुसोतानं, पुञ्ञजं सम्पटिच्छनं;
सन्तीरणद्वयञ्चेव, क्रियचित्तानि वीसति.
अरहत्तफलं ¶ ¶ पाको, पठमज्झानसम्भवो;
सत्तवीसति चित्तानि, अरहन्तस्स जायरे.
पुथुज्जनस्स तीस्वेव, दुतियज्झानभूमिसु;
छत्तिंस दुतियज्झान-ततियज्झानपाकतो.
पुथुज्जनस्स वुत्तेसु, हित्वा वापुञ्ञपञ्चकं;
सोतापन्नस्स बात्तिंस, फलेन सह अत्तनो.
सोतापन्नस्स वुत्तेसु, ठपेत्वा पठमं फलं;
बात्तिंस फलचित्तेन, सकदागामिस्स अत्तनो.
सकदागामीसु वुत्तेसु, ठपेत्वा दुतियं फलं;
अनागामिफलेनस्स, बात्तिंसेव भवन्ति हि.
अरहन्तस्स तीस्वेव, अट्ठवीसति अत्तनो;
फलेन दुतियज्झान-ततियज्झानपाकतो.
परित्तकसुभादीनं, देवानं तीसु भूमिसु;
पञ्चतिंसेव जायन्ते, चतुत्थज्झानपाकतो.
सोतापन्नस्स तत्थेक-तिंस चित्तानि जायरे;
सकदागामिनो एवं, तथानागामिनोपि च.
खीणासवस्स तत्थेव, सत्तवीसति मानसा;
तथा वेहप्फले चापि, सब्बेसं होन्ति मानसा.
एकतिंसेव चित्तानि, सुद्धावासिकभूमिसु;
अनागामिकसत्तस्स, होन्तीति परिदीपये.
अरहतो पन तत्थेव, मानसा सत्तवीसति;
एवं रूपीसु चित्तानि, विञ्ञेय्यानि विभाविना.
चतुवीसति ¶ चित्तानि, पठमारुप्पभूमियं;
पुथुज्जनस्स सत्तस्स, जायन्तीति विनिद्दिसे.
सोतापन्नस्स ¶ तत्थेव, ठपेत्वापुञ्ञपञ्चकं;
समवीसति चित्तानि, फलेन सह अत्तनो.
सकदागामिनो तत्थ, तथानागामिनोपि च;
जायन्ति वीस चित्तानि, पुब्बपुब्बफलं विना.
खीणासवस्स तत्थेव, दसपञ्च च मानसा;
पुथुज्जनस्स सत्तस्स, दुतियारुप्पभूमियं.
होन्ति ¶ तेवीस चित्तानि, इति वत्वा विभावये;
तिण्णन्नम्पेत्थ सेखानं, चित्तानेकूनवीसति.
चुद्दसेव तु चित्तानि, दुतियारुप्पभूमियं;
क्रियाद्वादस पाकेको, फलं खीणासवस्स तु.
पुथुज्जनस्स सत्तस्स, ततियारुप्पभूमियं;
बावीसति च चित्तानि, भवन्तीति पकासये.
अट्ठारसेव चित्तानि, सोतापन्नस्स जायरे;
सकदागामिनो तानि, ठपेत्वा पठमं फलं.
सकदागामिवुत्तेसु, ठपेत्वा दुतियं फलं;
अट्ठारसेव चित्तानि, अनागामिस्स जायरे.
तेरसेव च चित्तानि, ततियारुप्पभूमियं;
खीणासवस्स सत्तस्स, भवन्तीति विनिद्दिसे.
एकवीसति चित्तानि, चतुत्थारुप्पभूमियं;
पुथुज्जनस्स सत्तस्स, जायन्तीति विनिद्दिसे.
सोतापन्नस्स ¶ सत्तस्स, सत्तरस पकासये;
सकदागामिनो तानि, ठपेत्वा पठमं फलं.
सकदागामिवुत्तेसु, ठपेत्वा दुतियं फलं;
होन्ति सत्तरसेवस्स, अनागामिस्स मानसा.
द्वादसेव ¶ तु चित्तानि, चतुत्थारुप्पभूमियं;
जायन्ति अरहन्तस्स, इति वत्वा विभावये.
हेट्ठिमानं अरूपीनं, ब्रह्मानं उपरूपरि;
अरूपकुसला चेव, उप्पज्जन्ति क्रियापि च.
उद्धमुद्धमरूपीनं, हेट्ठिमा हेट्ठिमा पन;
आरुप्पानेव जायन्ते, दिट्ठादीनवतो किर.
ठपेत्वा पठमं मग्गं, कुसलानुत्तरा तयो;
कामावचरपुञ्ञानि, अपुञ्ञानि तथा दस.
चत्तारारुप्पपुञ्ञानि, सब्बे पाका अनुत्तरा;
पठमारुप्पपाको च, नव कामक्रियापि च.
आरुप्पापि क्रिया सब्बा, तेचत्तालीस मानसा;
उप्पज्जन्ति पनेतानि, पठमारुप्पभूमियं.
सब्बो कामविपाको च, सब्बो रूपोमहग्गतो;
चित्तुप्पादो मनोधातु, दोमनस्सद्वयम्पि च.
आदिमग्गो तयो पाका, आरुप्पा च तथूपरि;
छचत्तालीस नत्थेत्थ, पठमारुप्पभूमियं.
वुत्तेसु पन चित्तेसु, पठमारुप्पभूमियं;
ठपेत्वा पठमारुप्प-त्तयं पाको च अत्तनो.
तालीसेतानि ¶ जायन्ते, दुतियारुप्पभूमियं;
एवं सेसद्वये ञेय्या, हित्वा हेट्ठिमहेट्ठिमं.
अत्तनो ¶ अत्तनो पाका, चत्तारो च अनासवा;
विपाका होन्ति सब्बेव, चतूस्वारुप्पभूमिसु.
वोट्ठब्बनेन चित्तेन, कामे अट्ठ महाक्रिया;
चतस्सोपि च आरुप्पा, तेरसेव क्रिया सियुं.
खीणासवस्स ¶ जायन्ते, पठमारुप्पभूमियं;
द्वादसेव क्रिया होन्ति, दुतियारुप्पभूमियं.
एकादस क्रिया होन्ति, ततियारुप्पभूमियं;
दसेव च क्रिया ञेय्या, चतुत्थारुप्पभूमियं.
अरहतो पन चित्तानि, होन्ति एकूनवीसति;
अरहत्तं क्रिया सब्बा, ठपेत्वावज्जनद्वयं.
चतुन्नञ्च फलट्ठानं, तिहेतुकपुथुज्जने;
तेरसेव च चित्तानि, भवन्तीति पकासये.
चत्तारो ञाणसंयुत्ता, महापाका तथा नव;
रूपारूपविपाका च, तेरसेव भवन्तिमे.
चतुन्नञ्च फलट्ठानं, दुहेतुकपुथुज्जने;
ञाणहीनानि चत्तारि, विपाका एव जायरे.
पुथुज्जनानं तिण्णम्पि, चतुन्नं अरियदेहिनं;
सत्तरसेव चित्तानि, सत्तन्नम्पि भवन्ति हि.
विञ्ञाणानि दुवे पञ्च, मनोधातुत्तयम्पि च;
सन्तीरणानि वोट्ठब्बं, होन्ति सत्तरसेविमे.
हेट्ठा तिण्णं फलट्ठानं, तिहेतुकपुथुज्जने;
नवेव कुसला होन्ति, चतुन्नम्पि महग्गता.
तिण्णं ¶ पुथुज्जनानञ्च, तिण्णमरियानमादितो;
तेरसेव तु चित्तानि, उप्पज्जन्तीति निद्दिसे.
अट्ठेव कामपुञ्ञानि, दिट्ठिहीना अपुञ्ञतो;
चत्तारोपि च उद्धच्च-संयुत्तञ्चाति तेरस.
हेट्ठा द्विन्नं फलट्ठानं, तथा सब्बपुथुज्जने;
दोमनस्सयुत्तं चित्तं, द्वयमेव तु जायते.
तिण्णं ¶ पुथुज्जनानं तु, पञ्चेव पन जायरे;
चत्तारि दिट्ठियुत्तानि, विचिकिच्छायुतम्पि च.
मग्गट्ठानं चतुन्नम्पि, मग्गचित्तं सकं सकं;
एकमेव भवे तेसं, इति वत्वा विभावये.
मया भवेसु चित्तानं, पुग्गलानं वसेन च;
भिक्खूनं पाटवत्थाय, चित्तुप्पत्ति पकासिता.
एवं सब्बमिदं चित्तं, भूमिपुग्गलभेदतो;
बहुधापि च होतीति, विञ्ञातब्बं विभाविना.
सक्का ¶ वुत्तानुसारेन, भेदो ञातुं विभाविना;
गन्थवित्थारभीतेन, संखित्तं पनिदं मया.
पुब्बापरं विलोकेत्वा, चिन्तेत्वा च पुनप्पुनं;
अत्थं उपपरिक्खित्वा, गहेतब्बं विभाविना.
इमञ्चाभिधम्मावतारं सुसारं,
वरं सत्तमोहन्धकारप्पदीपं;
सदा साधु चिन्तेति वाचेति यो तं,
नरं रागदोसा चिरं नोपयन्ति.
इति अभिधम्मावतारे भूमिपुग्गलवसेन चित्तुप्पत्तिनिद्देसो नाम
पञ्चमो परिच्छेदो.