📜

५. पञ्चमो परिच्छेदो

भूमिपुग्गलचित्तुप्पत्तिनिद्देसो

१८२.

इतो परं पवक्खामि, बुद्धिवुद्धिकरं नयं;

चित्तानं भूमीसुप्पत्तिं, पुग्गलानं वसेन च.

१८३.

देवाचेव मनुस्सा च, तिस्सो वापायभूमियो;

गतियो पञ्च निद्दिट्ठा, सत्थुना तु तयो भवा.

१८४.

भूमियो तत्थ तिंसेव, तासु तिंसेव पुग्गला;

भूमीस्वेतासु उप्पन्ना, सब्बे च पन पुग्गला.

१८५.

पटिसन्धिकचित्तानं, वसेनेकूनवीसति;

पटिसन्धि च नामेसा, दुविधा समुदीरिता.

१८६.

अचित्तका सचित्ता च, असञ्ञीनमचित्तका;

सेसा सचित्तका ञेय्या, सा पनेकूनवीसति.

१८७.

पटिसन्धिवसेनेव, होन्ति वीसति पुग्गला;

इध चित्ताधिकारत्ता, अचित्ता न च उद्धटा.

१८८.

अहेतुद्वितिहेतूति, पुग्गला तिविधा सियुं;

अरिया पन अट्ठाति, सब्बे एकादसेरिता.

१८९.

एतेसं पन सब्बेसं, पुग्गलानं पभेदतो;

चित्तानं भूमीसुप्पत्तिं, भणतो मे निबोधथ.

१९०.

तिंसभूमीसु चित्तानि, कति जायन्ति मे वद;

चुद्दसेव तु चित्तानि, होन्ति सब्बासु भूमिसु.

१९१.

सदा वीसति चित्तानि, कामेयेव भवे सियुं;

पञ्च रूपभवेयेव, चत्तारेव अरूपिसु.

१९२.

कामरूपभवेस्वेव , अट्ठारस भवन्ति हि;

द्वेचत्तालीस चित्तानि, होन्ति तीसु भवेसुपि.

१९३.

ठपेत्वा पन सब्बासं, चतस्सोपायभूमियो;

तेरसेव च चित्तानि, होन्ति छब्बीसभूमिसु.

१९४.

अपरानि चतस्सोपि, ठपेत्वारुप्पभूमियो;

चित्तानि पन जायन्ति, छ च छब्बीसभूमिसु.

१९५.

सुद्धावासिकदेवानं , ठपेत्वा पञ्च भूमियो;

पञ्च चित्तानि जायन्ते, पञ्चवीसतिभूमिसु.

१९६.

अपरानि दुवे होन्ति, पञ्चवीसतिभूमिसु;

ठपेत्वा नेवसञ्ञञ्च, चतस्सोपायभूमियो.

१९७.

द्वेपि चित्तानि जायन्ति, चतुवीसतिभूमिसु;

आकिञ्चञ्ञं नेवसञ्ञञ्च, ठपेत्वापायभूमियो.

१९८.

अपायभूमियो हित्वा, तिस्सो आरुप्पभूमियो;

द्वेयेव पन चित्तानि, होन्ति तेवीसभूमिसु.

१९९.

अरूपे च अपाये च, ठपेत्वा अट्ठ भूमियो;

एकादसविधं चित्तं, होन्ति द्वावीसभूमिसु.

२००.

सुद्धावासे अपाये च, ठपेत्वा नव भूमियो;

एकवीसासु निच्चम्पि, चत्तारोव भवन्ति हि.

२०१.

एकं सत्तरसस्वेव, चित्तं जायति भूमिसु;

सुद्धावासे ठपेत्वा तु, अपायारुप्पभूमियो.

२०२.

द्वादसेव तु जायन्ते, एकादससु भूमिसु;

ठपेत्वा पन सब्बापि, भूमियो हि महग्गता.

२०३.

कामावचरदेवानं, मनुस्सानं वसेन तु;

अट्ठ चित्तानि जायन्ते, सदा सत्तसु भूमिसु.

२०४.

पञ्चमज्झानपाकेको , जायते छसु भूमिसु;

चत्तारि पन चित्तानि, तीसु तीस्वेव भूमिसु.

२०५.

चत्तारि पन चित्तानि, होन्ति एकेकभूमिसु;

अरूपावचरपाकानं, वसेन परिदीपये.

२०६.

कुसलाकुसला कामे,

तेसं पाका अहेतुका;

आवज्जनद्वयञ्चाति,

सत्ततिंसेव मानसा.

२०७.

नरकादीस्वपायेसु, चतूसुपि च जायरे;

द्वेपञ्ञासावसेसानि, नुप्पज्जन्ति कदाचिपि.

२०८.

कामे देवमनुस्सानं, नव पाका महग्गता;

नेव जायन्ति जायन्ति, असीति हदया सदा.

२०९.

कामे अट्ठ महापाका, दोमनस्सद्वयम्पि च;

तथा घानादिविञ्ञाण-त्तयं पाका अपुञ्ञजा.

२१०.

नत्थि आरुप्पपाका च, रूपावचरभूमियं;

इमेहि सह चित्तेहि, तयो मग्गा फलद्वयं.

२११.

चत्तारो दिट्ठिसंयुत्ता, विचिकिच्छायुतम्पि च;

चत्तारो हेट्ठिमा पाका, सुद्धावासे न लब्भरे.

२१२.

सेसानि एकपञ्ञास, चित्तानि पन लब्भरे;

रूपावचरिका सब्बे, विपाका कामधातुया.

२१३.

दोमनस्सादिमग्गो च, क्रिया च द्वे अहेतुका;

तेचत्तालीस चित्तानि, नत्थि आरुप्पभूमियं.

२१४.

एवं भूमिवसेनेव, चित्तुप्पत्तिं विभावये;

तथा एकादसन्नम्पि, पुग्गलानं वसेन च.

२१५.

कुसलाकुसला कामे,

तेसं पाका अहेतुका;

आवज्जनद्वयञ्चाति,

सत्ततिंसेव मानसा.

२१६.

अहेतुकस्स सत्तस्स, जायन्ते पञ्चभूमिसु;

द्वेपञ्ञासावसेसानि, न जायन्ति कदाचिपि.

२१७.

अहेतुकस्स वुत्तेहि, कामपाका दुहेतुका;

दुहेतुकस्स जायन्ते, चत्तालीसं तथेककं.

२१८.

सब्बे महग्गता चेव, सब्बेपि च अनासवा;

तिहेतुका विपाका च, कामे नव क्रियापि च.

२१९.

दुहेतुनो न जायन्ति, चत्तालीसं तथाट्ठ च;

कामावचरसत्तस्स, तिहेतुपटिसन्धिनो.

२२०.

पुथुज्जनस्स जायन्ते, चतुपञ्ञास मानसा;

द्विहेतुकस्स वुत्तानि, चत्तालीसं तथेककं.

२२१.

चत्तारो ञाणसंयुत्ता, विपाका कामधातुया;

रूपारूपेसु पुञ्ञानि, चतुपञ्ञास मानसा.

२२२.

पुथुज्जनस्स जायन्ते, पञ्चतिंस न जायरे;

छदेवेसु मनुस्सेसु, सोतापन्नस्स देहिनो.

२२३.

पञ्ञासेवस्स चित्तानि, जायन्तीति विनिद्दिसे;

नवतिंसेव चित्तानि, नुप्पज्जन्तीति दीपये.

२२४.

सोतापन्नस्स वुत्तानि, ठपेत्वा पठमं फलं;

अत्तनोव फलेनस्स, सकदागामिनो सियुं.

२२५.

सोतापन्नस्स वुत्तानि, ठपेत्वा पटिघद्वयं;

दुतियं च फलं हित्वा, यानि चित्तानि तानिति;

अनागामिस्स सत्तस्स, जायन्तीति विनिद्दिसे.

२२६.

कति चित्तानि जायन्ते, कामे अरहतो पन;

चत्तारीसञ्च चत्तारि, कामे अरहतो सियुं.

२२७.

मग्गट्ठानं चतुन्नम्पि, पुग्गलानं सकं सकं;

मग्गचित्तं सिया तेसं, एकचित्तक्खणा हि ते.

२२८.

पुथुज्जनस्स तीस्वेव, पठमज्झानभूमिसु;

पञ्चतिंसेव चित्तानि, जायन्तेति विनिद्दिसे.

२२९.

घानादीसु च विञ्ञाण-त्तयं सत्त अपुञ्ञजा;

महापाका तथा पाका, उपरिज्झानभूमिका.

२३०.

विपाकापि च आरुप्पा, दोमनस्सद्वयम्पि च;

अट्ठारस क्रिया चेव, अट्ठ लोकुत्तरानि च.

२३१.

पठमज्झाननिब्बत्त-पुथुज्जनसरीरिनो;

एतानि चतुपञ्ञास, चित्तानि न च लब्भरे.

२३२.

सोतापन्नस्स चित्तानि, तत्थेकतिंस जायरे;

पुथुज्जनस्स वुत्तेसु, हित्वा चापुञ्ञपञ्चकं.

२३३.

सकदागामिनो तत्थ, ठपेत्वा पठमं फलं;

एकतिंसेव जायन्ते, पक्खिपित्वा सकं फलं.

२३४.

अनागामिस्स तत्थेव, ठपेत्वा दुतियं फलं;

एकतिंसेव जायन्ते, फलचित्तेन अत्तनो.

२३५.

विञ्ञाणं चक्खुसोतानं, पुञ्ञजं सम्पटिच्छनं;

सन्तीरणद्वयञ्चेव, क्रियचित्तानि वीसति.

२३६.

अरहत्तफलं पाको, पठमज्झानसम्भवो;

सत्तवीसति चित्तानि, अरहन्तस्स जायरे.

२३७.

पुथुज्जनस्स तीस्वेव, दुतियज्झानभूमिसु;

छत्तिंस दुतियज्झान-ततियज्झानपाकतो.

२३८.

पुथुज्जनस्स वुत्तेसु, हित्वा वापुञ्ञपञ्चकं;

सोतापन्नस्स बात्तिंस, फलेन सह अत्तनो.

२३९.

सोतापन्नस्स वुत्तेसु, ठपेत्वा पठमं फलं;

बात्तिंस फलचित्तेन, सकदागामिस्स अत्तनो.

२४०.

सकदागामीसु वुत्तेसु, ठपेत्वा दुतियं फलं;

अनागामिफलेनस्स, बात्तिंसेव भवन्ति हि.

२४१.

अरहन्तस्स तीस्वेव, अट्ठवीसति अत्तनो;

फलेन दुतियज्झान-ततियज्झानपाकतो.

२४२.

परित्तकसुभादीनं, देवानं तीसु भूमिसु;

पञ्चतिंसेव जायन्ते, चतुत्थज्झानपाकतो.

२४३.

सोतापन्नस्स तत्थेक-तिंस चित्तानि जायरे;

सकदागामिनो एवं, तथानागामिनोपि च.

२४४.

खीणासवस्स तत्थेव, सत्तवीसति मानसा;

तथा वेहप्फले चापि, सब्बेसं होन्ति मानसा.

२४५.

एकतिंसेव चित्तानि, सुद्धावासिकभूमिसु;

अनागामिकसत्तस्स, होन्तीति परिदीपये.

२४६.

अरहतो पन तत्थेव, मानसा सत्तवीसति;

एवं रूपीसु चित्तानि, विञ्ञेय्यानि विभाविना.

२४७.

चतुवीसति चित्तानि, पठमारुप्पभूमियं;

पुथुज्जनस्स सत्तस्स, जायन्तीति विनिद्दिसे.

२४८.

सोतापन्नस्स तत्थेव, ठपेत्वापुञ्ञपञ्चकं;

समवीसति चित्तानि, फलेन सह अत्तनो.

२४९.

सकदागामिनो तत्थ, तथानागामिनोपि च;

जायन्ति वीस चित्तानि, पुब्बपुब्बफलं विना.

२५०.

खीणासवस्स तत्थेव, दसपञ्च च मानसा;

पुथुज्जनस्स सत्तस्स, दुतियारुप्पभूमियं.

२५१.

होन्ति तेवीस चित्तानि, इति वत्वा विभावये;

तिण्णन्नम्पेत्थ सेखानं, चित्तानेकूनवीसति.

२५२.

चुद्दसेव तु चित्तानि, दुतियारुप्पभूमियं;

क्रियाद्वादस पाकेको, फलं खीणासवस्स तु.

२५३.

पुथुज्जनस्स सत्तस्स, ततियारुप्पभूमियं;

बावीसति च चित्तानि, भवन्तीति पकासये.

२५४.

अट्ठारसेव चित्तानि, सोतापन्नस्स जायरे;

सकदागामिनो तानि, ठपेत्वा पठमं फलं.

२५५.

सकदागामिवुत्तेसु, ठपेत्वा दुतियं फलं;

अट्ठारसेव चित्तानि, अनागामिस्स जायरे.

२५६.

तेरसेव च चित्तानि, ततियारुप्पभूमियं;

खीणासवस्स सत्तस्स, भवन्तीति विनिद्दिसे.

२५७.

एकवीसति चित्तानि, चतुत्थारुप्पभूमियं;

पुथुज्जनस्स सत्तस्स, जायन्तीति विनिद्दिसे.

२५८.

सोतापन्नस्स सत्तस्स, सत्तरस पकासये;

सकदागामिनो तानि, ठपेत्वा पठमं फलं.

२५९.

सकदागामिवुत्तेसु, ठपेत्वा दुतियं फलं;

होन्ति सत्तरसेवस्स, अनागामिस्स मानसा.

२६०.

द्वादसेव तु चित्तानि, चतुत्थारुप्पभूमियं;

जायन्ति अरहन्तस्स, इति वत्वा विभावये.

२६१.

हेट्ठिमानं अरूपीनं, ब्रह्मानं उपरूपरि;

अरूपकुसला चेव, उप्पज्जन्ति क्रियापि च.

२६२.

उद्धमुद्धमरूपीनं, हेट्ठिमा हेट्ठिमा पन;

आरुप्पानेव जायन्ते, दिट्ठादीनवतो किर.

२६३.

ठपेत्वा पठमं मग्गं, कुसलानुत्तरा तयो;

कामावचरपुञ्ञानि, अपुञ्ञानि तथा दस.

२६४.

चत्तारारुप्पपुञ्ञानि, सब्बे पाका अनुत्तरा;

पठमारुप्पपाको च, नव कामक्रियापि च.

२६५.

आरुप्पापि क्रिया सब्बा, तेचत्तालीस मानसा;

उप्पज्जन्ति पनेतानि, पठमारुप्पभूमियं.

२६६.

सब्बो कामविपाको च, सब्बो रूपोमहग्गतो;

चित्तुप्पादो मनोधातु, दोमनस्सद्वयम्पि च.

२६७.

आदिमग्गो तयो पाका, आरुप्पा च तथूपरि;

छचत्तालीस नत्थेत्थ, पठमारुप्पभूमियं.

२६८.

वुत्तेसु पन चित्तेसु, पठमारुप्पभूमियं;

ठपेत्वा पठमारुप्प-त्तयं पाको च अत्तनो.

२६९.

तालीसेतानि जायन्ते, दुतियारुप्पभूमियं;

एवं सेसद्वये ञेय्या, हित्वा हेट्ठिमहेट्ठिमं.

२७०.

अत्तनो अत्तनो पाका, चत्तारो च अनासवा;

विपाका होन्ति सब्बेव, चतूस्वारुप्पभूमिसु.

२७१.

वोट्ठब्बनेन चित्तेन, कामे अट्ठ महाक्रिया;

चतस्सोपि च आरुप्पा, तेरसेव क्रिया सियुं.

२७२.

खीणासवस्स जायन्ते, पठमारुप्पभूमियं;

द्वादसेव क्रिया होन्ति, दुतियारुप्पभूमियं.

२७३.

एकादस क्रिया होन्ति, ततियारुप्पभूमियं;

दसेव च क्रिया ञेय्या, चतुत्थारुप्पभूमियं.

२७४.

अरहतो पन चित्तानि, होन्ति एकूनवीसति;

अरहत्तं क्रिया सब्बा, ठपेत्वावज्जनद्वयं.

२७५.

चतुन्नञ्च फलट्ठानं, तिहेतुकपुथुज्जने;

तेरसेव च चित्तानि, भवन्तीति पकासये.

२७६.

चत्तारो ञाणसंयुत्ता, महापाका तथा नव;

रूपारूपविपाका च, तेरसेव भवन्तिमे.

२७७.

चतुन्नञ्च फलट्ठानं, दुहेतुकपुथुज्जने;

ञाणहीनानि चत्तारि, विपाका एव जायरे.

२७८.

पुथुज्जनानं तिण्णम्पि, चतुन्नं अरियदेहिनं;

सत्तरसेव चित्तानि, सत्तन्नम्पि भवन्ति हि.

२७९.

विञ्ञाणानि दुवे पञ्च, मनोधातुत्तयम्पि च;

सन्तीरणानि वोट्ठब्बं, होन्ति सत्तरसेविमे.

२८०.

हेट्ठा तिण्णं फलट्ठानं, तिहेतुकपुथुज्जने;

नवेव कुसला होन्ति, चतुन्नम्पि महग्गता.

२८१.

तिण्णं पुथुज्जनानञ्च, तिण्णमरियानमादितो;

तेरसेव तु चित्तानि, उप्पज्जन्तीति निद्दिसे.

२८२.

अट्ठेव कामपुञ्ञानि, दिट्ठिहीना अपुञ्ञतो;

चत्तारोपि च उद्धच्च-संयुत्तञ्चाति तेरस.

२८३.

हेट्ठा द्विन्नं फलट्ठानं, तथा सब्बपुथुज्जने;

दोमनस्सयुत्तं चित्तं, द्वयमेव तु जायते.

२८४.

तिण्णं पुथुज्जनानं तु, पञ्चेव पन जायरे;

चत्तारि दिट्ठियुत्तानि, विचिकिच्छायुतम्पि च.

२८५.

मग्गट्ठानं चतुन्नम्पि, मग्गचित्तं सकं सकं;

एकमेव भवे तेसं, इति वत्वा विभावये.

२८६.

मया भवेसु चित्तानं, पुग्गलानं वसेन च;

भिक्खूनं पाटवत्थाय, चित्तुप्पत्ति पकासिता.

२८७.

एवं सब्बमिदं चित्तं, भूमिपुग्गलभेदतो;

बहुधापि च होतीति, विञ्ञातब्बं विभाविना.

२८८.

सक्का वुत्तानुसारेन, भेदो ञातुं विभाविना;

गन्थवित्थारभीतेन, संखित्तं पनिदं मया.

२८९.

पुब्बापरं विलोकेत्वा, चिन्तेत्वा च पुनप्पुनं;

अत्थं उपपरिक्खित्वा, गहेतब्बं विभाविना.

२९०.

इमञ्चाभिधम्मावतारं सुसारं,

वरं सत्तमोहन्धकारप्पदीपं;

सदा साधु चिन्तेति वाचेति यो तं,

नरं रागदोसा चिरं नोपयन्ति.

इति अभिधम्मावतारे भूमिपुग्गलवसेन चित्तुप्पत्तिनिद्देसो नाम

पञ्चमो परिच्छेदो.