📜

नवमो परिच्छेदो

९. चेतसिकसङ्गहकथा

३१५.

सत्त साधारणा चेव, छ धम्मा च पकिण्णका;

सद्धादि पञ्चवीसेति, अट्ठतिंस समिस्सिता.

३१६.

कामावचरपुञ्ञेसु, लब्भन्ति पठमद्वये;

सत्ततिंसेव दुतिये, पञ्ञामत्तविवज्जिता.

३१७.

ततिये च यथावुत्ता, पीतिमत्तविवज्जिता;

छत्तिंसेव चतुत्थम्हि, पञ्ञापीतिद्वयं विना.

३१८.

महाक्रियासु युज्जन्ति, हित्वा विरतियो तथा;

पञ्चतिंस चतुत्तिंसद्वयं तेत्तिंसकं कमा.

३१९.

ठपेत्वा अप्पमञ्ञा च, महापाकेसु योजिता;

तेत्तिंसा चेव द्वत्तिंसद्वयेकत्तिंसकं कमा.

३२०.

अप्पमञ्ञा गहेत्वान, हित्वा विरतियो तथा;

पञ्चतिंसेव पठमे, रूपावचरमानसे.

३२१.

वितक्कं दुतिये हित्वा, विचारञ्च ततो परं;

चतुत्थे पन पीतिञ्च, अप्पमञ्ञञ्च पञ्चमे.

३२२.

यथावुत्तपकाराव , चतुत्तिंस यथाक्कमं;

तेत्तिंस चेव द्वत्तिंस, समतिंसञ्च लब्भरे.

३२३.

पञ्चमेन समाना च, ठपेत्वारुप्पमानसा;

भूमारम्मणभेदञ्च, अङ्गानञ्च पणीततं.

३२४.

अप्पमञ्ञा ठपेत्वान, गहेत्वा विरतित्तयं;

छत्तिंसानुत्तरे होन्ति, पठमज्झानमानसे.

३२५.

वितक्कं दुतिये हित्वा, विचारञ्च ततो परं;

पीतिं हित्वा चतुत्थे च, पञ्चमेपि च सब्बथा.

३२६.

यथावुत्तप्पकाराव, पञ्चतिंस यथाक्कमं;

चतुत्तिंसञ्च तेत्तिंस, तथा तेत्तिंस चापरे.

३२७.

एवं बावीसधा भेदो, अनवज्जेसु सङ्गहो;

एकूनसट्ठिचित्तेसु, अट्ठतिंसानमीरितो.

३२८.

विरती अप्पमञ्ञा च, गहेत्वा पन सब्बसो;

एकमेकं गहेत्वा च, पच्चक्खाय च सब्बथा.

३२९.

कामेसु सत्तधा पुञ्ञे, चतुधा च क्रिये तथा;

रूपज्झानचतुक्के च, कत्तब्बोयम्पि सङ्गहो.

३३०.

इमिना पनुपायेन, समसत्तति भेदतो;

अनवज्जेसु विञ्ञेय्यो, चित्तुप्पादेसु सङ्गहो.

३३१.

इति सब्बप्पकारेन, अनवज्जविनिच्छयं;

ञत्वा योजेय्य मेधावी, सावज्जेसु च सङ्गहं.

३३२.

सत्त साधारणा चेव, छ धम्मा च पकिण्णका;

चत्तारो पापसामञ्ञा, धम्मा सत्तरसेविमे.

३३३.

एकूनवीसासङ्खारे, पठमे लोभदिट्ठिया;

दुतिये लोभमानेन, यथावुत्ता च तत्तका.

३३४.

अट्ठारस विना पीतिं, ततिये लोभदिट्ठिया;

चतुत्थेपि विना पीतिं, लोभमानेन तत्तका.

३३५.

पटिघे च विना पीतिं, असङ्खारे तथेव ते;

लब्भन्ति दोसकुक्कुच्च-मच्छरियाहि वीसति.

३३६.

असङ्खारेसु वुत्ता च, ससङ्खारेसु पञ्चधा;

थिनमिद्धेनेकवीस, वीस द्वेवीसतिक्कमा.

३३७.

छन्दं पीतिञ्च उद्धच्चे, हित्वा पञ्चदसेव ते;

हित्वा विमोक्खं कङ्खञ्च, गहेत्वा कङ्खिते तथा.

३३८.

सत्तवीसतिधम्मानं, इति द्वादस सङ्गहा;

द्वादसापुञ्ञचित्तेसु, विञ्ञातब्बा विभाविना.

३३९.

हित्वा छानियते धम्मे, गहेत्वा च यथारहं;

चतुत्तिंसापि विञ्ञेय्या, सङ्गहा तत्थ विञ्ञुना.

३४०.

द्वादसाकुसलेस्वेव, ञत्वा सङ्गहमुत्तरं;

ञेय्याहेतुकचित्तेसु, सङ्गहं कमतो कथं?

३४१.

सत्त साधारणा छन्दवज्जिता च पकिण्णका;

हसितुप्पादचित्तम्हि, द्वादसेव पकासिता.

३४२.

वोट्ठब्बे च विना पीतिं, वीरियं सुखतीरणे;

एकादस यथावुत्ता, धम्मा द्वीसुपि देसिता.

३४३.

मनोधातुत्तिके चेव, उपेक्खातीरणद्वये;

दस होन्ति यथावुत्ता, हित्वा वीरियपीतियो.

३४४.

सत्त साधारणा एव, पञ्चविञ्ञाणसम्भवा;

इच्चाहेतुकचित्तेसु, पञ्चधा सङ्गहो ठितो.

३४५.

इति चेतसिके धम्मे, चित्तेसु गणिते पुन;

चित्तेन सह सङ्गय्ह, गणेय्यापि च पण्डितो.

३४६.

अट्ठतिंसाति ये वुत्ता, चित्तेन सह ते पुन;

एकूनचत्तालीसेति, सब्बत्थेकाधिकं नये.

३४७.

बावीसेवं दस द्वे च, पञ्च चेति यथारहं;

सङ्गहा सम्पयुत्तानं, तालीसेकूनका कथा.

३४८.

वितक्को च विचारो च, पीति पञ्ञा तथा पन;

अप्पमञ्ञा विरतीति, नव धम्मा यथारहं.

३४९.

गहेतब्बापनेतब्बा, भवन्ति अनवज्जके;

परिवत्तेति सब्बत्थ, वेदना तु यथारहं.

३५०.

छन्दाधिमोक्खवीरिया , सद्धादेकूनवीसति;

फस्सादयो छळेवाति, न चलन्तट्ठवीसति.

३५१.

तेरसेव तु सावज्जे, छळेवाहेतुमानसे;

न चलन्ति दस अञ्ञे, चुद्दसा छ च सम्भवाति.

इति चेतसिकविभागे चेतसिकसङ्गहकथा निट्ठिता.

नवमो परिच्छेदो.