📜
नवमो परिच्छेदो
९. चेतसिकसङ्गहकथा
सत्त साधारणा चेव, छ धम्मा च पकिण्णका;
सद्धादि पञ्चवीसेति, अट्ठतिंस समिस्सिता.
कामावचरपुञ्ञेसु, लब्भन्ति पठमद्वये;
सत्ततिंसेव दुतिये, पञ्ञामत्तविवज्जिता.
ततिये च यथावुत्ता, पीतिमत्तविवज्जिता;
छत्तिंसेव चतुत्थम्हि, पञ्ञापीतिद्वयं विना.
महाक्रियासु युज्जन्ति, हित्वा विरतियो तथा;
पञ्चतिंस चतुत्तिंसद्वयं तेत्तिंसकं कमा.
ठपेत्वा अप्पमञ्ञा च, महापाकेसु योजिता;
तेत्तिंसा चेव द्वत्तिंसद्वयेकत्तिंसकं कमा.
अप्पमञ्ञा गहेत्वान, हित्वा विरतियो तथा;
पञ्चतिंसेव पठमे, रूपावचरमानसे.
वितक्कं दुतिये हित्वा, विचारञ्च ततो परं;
चतुत्थे पन पीतिञ्च, अप्पमञ्ञञ्च पञ्चमे.
यथावुत्तपकाराव ¶ , चतुत्तिंस यथाक्कमं;
तेत्तिंस चेव द्वत्तिंस, समतिंसञ्च लब्भरे.
पञ्चमेन समाना च, ठपेत्वारुप्पमानसा;
भूमारम्मणभेदञ्च, अङ्गानञ्च पणीततं.
अप्पमञ्ञा ¶ ठपेत्वान, गहेत्वा विरतित्तयं;
छत्तिंसानुत्तरे होन्ति, पठमज्झानमानसे.
वितक्कं दुतिये हित्वा, विचारञ्च ततो परं;
पीतिं हित्वा चतुत्थे च, पञ्चमेपि च सब्बथा.
यथावुत्तप्पकाराव, पञ्चतिंस यथाक्कमं;
चतुत्तिंसञ्च तेत्तिंस, तथा तेत्तिंस चापरे.
एवं बावीसधा भेदो, अनवज्जेसु सङ्गहो;
एकूनसट्ठिचित्तेसु, अट्ठतिंसानमीरितो.
विरती अप्पमञ्ञा च, गहेत्वा पन सब्बसो;
एकमेकं गहेत्वा च, पच्चक्खाय च सब्बथा.
कामेसु सत्तधा पुञ्ञे, चतुधा च क्रिये तथा;
रूपज्झानचतुक्के च, कत्तब्बोयम्पि सङ्गहो.
इमिना पनुपायेन, समसत्तति भेदतो;
अनवज्जेसु विञ्ञेय्यो, चित्तुप्पादेसु सङ्गहो.
इति सब्बप्पकारेन, अनवज्जविनिच्छयं;
ञत्वा योजेय्य मेधावी, सावज्जेसु च सङ्गहं.
सत्त साधारणा चेव, छ धम्मा च पकिण्णका;
चत्तारो पापसामञ्ञा, धम्मा सत्तरसेविमे.
एकूनवीसासङ्खारे, पठमे लोभदिट्ठिया;
दुतिये लोभमानेन, यथावुत्ता च तत्तका.
अट्ठारस ¶ विना पीतिं, ततिये लोभदिट्ठिया;
चतुत्थेपि विना पीतिं, लोभमानेन तत्तका.
पटिघे च विना पीतिं, असङ्खारे तथेव ते;
लब्भन्ति दोसकुक्कुच्च-मच्छरियाहि वीसति.
असङ्खारेसु वुत्ता च, ससङ्खारेसु पञ्चधा;
थिनमिद्धेनेकवीस, वीस द्वेवीसतिक्कमा.
छन्दं ¶ पीतिञ्च उद्धच्चे, हित्वा पञ्चदसेव ते;
हित्वा विमोक्खं कङ्खञ्च, गहेत्वा कङ्खिते तथा.
सत्तवीसतिधम्मानं, इति द्वादस सङ्गहा;
द्वादसापुञ्ञचित्तेसु, विञ्ञातब्बा विभाविना.
हित्वा छानियते धम्मे, गहेत्वा च यथारहं;
चतुत्तिंसापि विञ्ञेय्या, सङ्गहा तत्थ विञ्ञुना.
द्वादसाकुसलेस्वेव, ञत्वा सङ्गहमुत्तरं;
ञेय्याहेतुकचित्तेसु, सङ्गहं कमतो कथं?
सत्त साधारणा छन्दवज्जिता च पकिण्णका;
हसितुप्पादचित्तम्हि, द्वादसेव पकासिता.
वोट्ठब्बे च विना पीतिं, वीरियं सुखतीरणे;
एकादस यथावुत्ता, धम्मा द्वीसुपि देसिता.
मनोधातुत्तिके चेव, उपेक्खातीरणद्वये;
दस होन्ति यथावुत्ता, हित्वा वीरियपीतियो.
सत्त साधारणा एव, पञ्चविञ्ञाणसम्भवा;
इच्चाहेतुकचित्तेसु, पञ्चधा सङ्गहो ठितो.
इति चेतसिके धम्मे, चित्तेसु गणिते पुन;
चित्तेन सह सङ्गय्ह, गणेय्यापि च पण्डितो.
अट्ठतिंसाति ¶ ये वुत्ता, चित्तेन सह ते पुन;
एकूनचत्तालीसेति, सब्बत्थेकाधिकं नये.
बावीसेवं दस द्वे च, पञ्च चेति यथारहं;
सङ्गहा सम्पयुत्तानं, तालीसेकूनका कथा.
वितक्को च विचारो च, पीति पञ्ञा तथा पन;
अप्पमञ्ञा विरतीति, नव धम्मा यथारहं.
गहेतब्बापनेतब्बा, भवन्ति अनवज्जके;
परिवत्तेति सब्बत्थ, वेदना तु यथारहं.
छन्दाधिमोक्खवीरिया ¶ , सद्धादेकूनवीसति;
फस्सादयो छळेवाति, न चलन्तट्ठवीसति.
तेरसेव तु सावज्जे, छळेवाहेतुमानसे;
न चलन्ति दस अञ्ञे, चुद्दसा छ च सम्भवाति.
इति चेतसिकविभागे चेतसिकसङ्गहकथा निट्ठिता.
नवमो परिच्छेदो.