📜

दसमो परिच्छेदो

१०. पभेदकथा

३५२.

एकुप्पादा निरोधा च, एकालम्बणवत्थुका;

सहगता सहजाता, संसट्ठा सहवुत्तिनो.

३५३.

तेपञ्ञास पनिच्चेते, सम्पयुत्ता यथारहं;

चित्तचेतसिका धम्मा, अट्ठारसविधापि च.

३५४.

एकधा छब्बिधा चेव, चतुधा सत्तधा ठिता;

चित्तुप्पादपभेदेन, भिन्दितब्बा विभाविना.

३५५.

अट्ठ धम्माविनिब्भोगा, भिन्नासीति नवुत्तरा;

सत्तसतं दस द्वे च, सब्बे होन्ति समिस्सिता.

३५६.

सन्तीरणमनोधातु, सितवोट्ठब्बना तथा;

अपुञ्ञा कामपुञ्ञा च, महापाका महाक्रिया.

३५७.

पठमज्झानधम्मा च, लोकुत्तरमहग्गता;

पञ्चपञ्ञास सब्बेपि, वितक्का होन्ति भेदिता.

३५८.

विचारापि च तेयेव, दुतियज्झाननामका;

एकादसापरे चेति, छसट्ठि परिदीपिता.

३५९.

अपुञ्ञा कामपुञ्ञा च, महापाका महाक्रिया;

चतुक्का चेव चत्तारो, सितञ्च सुखतीरणं.

३६०.

पठमादितिकज्झाना , लोकुत्तरमहग्गता;

इच्चेवमेकपञ्ञास, पीतियो होन्ति सब्बथा.

३६१.

सितवोट्ठब्बना द्वे च, सावज्जा चानवज्जका;

भिन्नमेवं तु वीरियं, तेसत्ततिविधं भवे.

३६२.

सावज्जा चानवज्जा च, मोमूहद्वयवज्जिता;

छन्दा भवन्ति सब्बेपि, सट्ठिभेदा नवुत्तरा.

३६३.

सन्तीरणमनोधातु, सितवोट्ठब्बना तथा;

सावज्जा चानवज्जा च, विचिकिच्छाविवज्जिता.

३६४.

अधिमोक्खा पनिच्चेवं, अट्ठसत्तति भेदिता;

तिसतं नवुति द्वे च, भिन्ना होन्ति पकिण्णका.

३६५.

एकूनसट्ठि वा होन्ति, सद्धादेकूनवीसति;

सहस्सञ्च सतञ्चेकं, एकवीसञ्च सब्बथा.

३६६.

ञाणेन सम्पयुत्ता च, कामे द्वादसधापरे;

पञ्चतिंसाति पञ्ञापि, सत्ततालीसधा कथा.

३६७.

रूपज्झानचतुक्का च, कामपुञ्ञा महाक्रिया;

अट्ठवीसप्पमञ्ञेवं, छप्पञ्ञास भवन्ति च.

३६८.

अनुत्तरा कामपुञ्ञा, तिस्सो विरतियो पन;

होन्ति सोळसधा भिन्ना, अट्ठतालीस पिण्डिता.

३६९.

पञ्चवीसानवज्जेवं, सम्पयुत्ता चतुब्बिधा;

सहस्सद्विसतञ्चेव, द्वि च सत्तति भेदतो.

३७०.

चत्तारो पापसामञ्ञा, भिन्ना द्वादसधा पन;

अट्ठतालीसधा होन्ति, ते सब्बे परिपिण्डिता.

३७१.

लोभो पनट्ठधा भिन्नो, थिनमिद्धञ्च पञ्चधा;

चतुधा दिट्ठिमानो च, चतुधा दिट्ठियो विसुं.

३७२.

द्विधा दोसादिचत्तारो, विचिकिच्छेकधाति च;

सावज्जा सत्तधा वुत्ता, भिन्नासीति तिकुत्तरा.

३७३.

इच्चट्ठारसधा वुत्ता, तेपञ्ञासापि भेदतो;

द्विसहस्सञ्च तु सतं, भवन्तेकूनसट्ठि च.

३७४.

वितक्कविचारपीतिसुखोपेक्खासु पञ्चसु;

भिन्दित्वा झानभेदेन, गहेतब्बा अनुत्तरा.

३७५.

अञ्ञत्र पन सब्बत्थ, नत्थि भेदप्पयोजनं;

अट्ठेव कस्मा गय्हन्ति, अभेदेनाति लक्खये.

३७६.

पठमादिचतुज्झाना, लोकुत्तरमहग्गता;

इच्चेकमेकदसधा, चतुतालीस पिण्डिता.

३७७.

तेवीस पञ्चमा चेति, सत्तसट्ठि समिस्सिता;

अप्पना तत्थ सब्बापि, अट्ठपञ्ञास दीपिता.

३७८.

पञ्चतिंसेव सङ्खेपा, लोकुत्तरमहग्गता;

अप्पना तत्थ सब्बापि, छब्बीसति पकासिता.

३७९.

इद्धिविधं दिब्बसोतं, चेतोपरियनामका;

पुब्बेनिवासानुस्सति, दिब्बचक्खूति पञ्चधा.

३८०.

अभिञ्ञाञाणमीरेन्ति, रूपावचरपञ्चमा;

कुसलञ्च क्रिया चेति, भेदितं दुविधम्पि च.

३८१.

तं द्वयम्पि सम्मिस्सेत्वा, पञ्चाभिञ्ञा च लोकिया;

आसवक्खयञाणञ्च, छळभिञ्ञा पवुच्चरे.

३८२.

लोकिया च दसाभिञ्ञा, भिन्दित्वा कुसलक्रिया;

सत्तसत्तति झानानि, अट्ठसट्ठि पनप्पना.

३८३.

सत्तसत्तति चित्तानि, चतुपञ्ञास सब्बथा;

पचितानि च चित्तानि, एकतिंससतं सियुन्ति.

इति चेतसिकविभागे पभेदकथा निट्ठिता.

दसमो परिच्छेदो.