📜
दसमो परिच्छेदो
१०. पभेदकथा
एकुप्पादा निरोधा च, एकालम्बणवत्थुका;
सहगता सहजाता, संसट्ठा सहवुत्तिनो.
तेपञ्ञास पनिच्चेते, सम्पयुत्ता यथारहं;
चित्तचेतसिका धम्मा, अट्ठारसविधापि च.
एकधा ¶ छब्बिधा चेव, चतुधा सत्तधा ठिता;
चित्तुप्पादपभेदेन, भिन्दितब्बा विभाविना.
अट्ठ धम्माविनिब्भोगा, भिन्नासीति नवुत्तरा;
सत्तसतं दस द्वे च, सब्बे होन्ति समिस्सिता.
सन्तीरणमनोधातु, सितवोट्ठब्बना तथा;
अपुञ्ञा कामपुञ्ञा च, महापाका महाक्रिया.
पठमज्झानधम्मा च, लोकुत्तरमहग्गता;
पञ्चपञ्ञास सब्बेपि, वितक्का होन्ति भेदिता.
विचारापि च तेयेव, दुतियज्झाननामका;
एकादसापरे चेति, छसट्ठि परिदीपिता.
अपुञ्ञा कामपुञ्ञा च, महापाका महाक्रिया;
चतुक्का चेव चत्तारो, सितञ्च सुखतीरणं.
पठमादितिकज्झाना ¶ , लोकुत्तरमहग्गता;
इच्चेवमेकपञ्ञास, पीतियो होन्ति सब्बथा.
सितवोट्ठब्बना द्वे च, सावज्जा चानवज्जका;
भिन्नमेवं तु वीरियं, तेसत्ततिविधं भवे.
सावज्जा चानवज्जा च, मोमूहद्वयवज्जिता;
छन्दा भवन्ति सब्बेपि, सट्ठिभेदा नवुत्तरा.
सन्तीरणमनोधातु, सितवोट्ठब्बना तथा;
सावज्जा चानवज्जा च, विचिकिच्छाविवज्जिता.
अधिमोक्खा पनिच्चेवं, अट्ठसत्तति भेदिता;
तिसतं नवुति द्वे च, भिन्ना होन्ति पकिण्णका.
एकूनसट्ठि वा होन्ति, सद्धादेकूनवीसति;
सहस्सञ्च सतञ्चेकं, एकवीसञ्च सब्बथा.
ञाणेन ¶ सम्पयुत्ता च, कामे द्वादसधापरे;
पञ्चतिंसाति पञ्ञापि, सत्ततालीसधा कथा.
रूपज्झानचतुक्का च, कामपुञ्ञा महाक्रिया;
अट्ठवीसप्पमञ्ञेवं, छप्पञ्ञास भवन्ति च.
अनुत्तरा कामपुञ्ञा, तिस्सो विरतियो पन;
होन्ति सोळसधा भिन्ना, अट्ठतालीस पिण्डिता.
पञ्चवीसानवज्जेवं, सम्पयुत्ता चतुब्बिधा;
सहस्सद्विसतञ्चेव, द्वि च सत्तति भेदतो.
चत्तारो पापसामञ्ञा, भिन्ना द्वादसधा पन;
अट्ठतालीसधा होन्ति, ते सब्बे परिपिण्डिता.
लोभो पनट्ठधा भिन्नो, थिनमिद्धञ्च पञ्चधा;
चतुधा दिट्ठिमानो च, चतुधा दिट्ठियो विसुं.
द्विधा दोसादिचत्तारो, विचिकिच्छेकधाति च;
सावज्जा सत्तधा वुत्ता, भिन्नासीति तिकुत्तरा.
इच्चट्ठारसधा ¶ वुत्ता, तेपञ्ञासापि भेदतो;
द्विसहस्सञ्च तु सतं, भवन्तेकूनसट्ठि च.
वितक्कविचारपीतिसुखोपेक्खासु पञ्चसु;
भिन्दित्वा झानभेदेन, गहेतब्बा अनुत्तरा.
अञ्ञत्र पन सब्बत्थ, नत्थि भेदप्पयोजनं;
अट्ठेव कस्मा गय्हन्ति, अभेदेनाति लक्खये.
पठमादिचतुज्झाना, लोकुत्तरमहग्गता;
इच्चेकमेकदसधा, चतुतालीस पिण्डिता.
तेवीस पञ्चमा चेति, सत्तसट्ठि समिस्सिता;
अप्पना तत्थ सब्बापि, अट्ठपञ्ञास दीपिता.
पञ्चतिंसेव ¶ सङ्खेपा, लोकुत्तरमहग्गता;
अप्पना तत्थ सब्बापि, छब्बीसति पकासिता.
इद्धिविधं दिब्बसोतं, चेतोपरियनामका;
पुब्बेनिवासानुस्सति, दिब्बचक्खूति पञ्चधा.
अभिञ्ञाञाणमीरेन्ति, रूपावचरपञ्चमा;
कुसलञ्च क्रिया चेति, भेदितं दुविधम्पि च.
तं द्वयम्पि सम्मिस्सेत्वा, पञ्चाभिञ्ञा च लोकिया;
आसवक्खयञाणञ्च, छळभिञ्ञा पवुच्चरे.
लोकिया च दसाभिञ्ञा, भिन्दित्वा कुसलक्रिया;
सत्तसत्तति झानानि, अट्ठसट्ठि पनप्पना.
सत्तसत्तति चित्तानि, चतुपञ्ञास सब्बथा;
पचितानि च चित्तानि, एकतिंससतं सियुन्ति.
इति चेतसिकविभागे पभेदकथा निट्ठिता.
दसमो परिच्छेदो.