📜

एकादसमो परिच्छेदो

११. रासिसरूपकथा

३८४.

सब्बं सभावसामञ्ञ-विसेसेन यथारहं;

गतरासिवसेनाथ, अट्ठारसविधं कथं.

३८५.

फस्सपञ्चकरासी च, झानिन्द्रियमथापरे;

मग्गबलहेतुकम्म-पथलोकियरासयो.

३८६.

निरवज्जा छ पस्सद्धि-आदिका च सतीमता;

युगनन्धा च समथा, तथा येवापनाति च.

३८७.

फस्सो च वेदना सञ्ञा, चेतना चित्तमेव च;

फस्सपञ्चकरासीति, पञ्च धम्मा पकासिता.

३८८.

वितक्को च विचारो च, पीति चेकग्गता तथा;

सुखं दुक्खमुपेक्खाति, सत्त झानङ्गनामका.

३८९.

सद्धिन्द्रियञ्च वीरियं, सति चेव समाधि च;

पञ्ञा चतुब्बिधा वुत्ता, मनो पञ्चापि वेदना.

३९०.

जीवितिन्द्रियमेकन्ति, चक्खादीनि च सत्तधा;

बावीसतिन्द्रिया नाम, धम्मा सोळस देसिता.

३९१.

आदिमग्गे अनञ्ञात-ञ्ञस्सामीतिन्द्रियं भवे;

मज्झे अञ्ञिन्द्रियं अन्ते, अञ्ञाताविन्द्रियन्ति च.

३९२.

पञ्ञानुत्तरचित्तेसु, होन्ति तीणिन्द्रियानिपि;

तिहेतुकेसु सेसेसु, एकं पञ्ञिन्द्रियं मतं.

३९३.

सुखं दुक्खिन्द्रियञ्चेव, सोमनस्सिन्द्रियं तथा;

दोमनस्समुपेक्खाति, पञ्चधा वेदना कथा.

३९४.

रूपारूपवसा द्वेधा, जीवितिन्द्रियमेककं;

चक्खुसोतघानजिव्हाकायित्थिपुरिसिन्द्रिया.

३९५.

तत्थ जीवितरूपञ्च, अट्ठेत्थ न तु गय्हरे;

तस्मा नामिन्द्रियानेव, दसपञ्च विनिद्दिसे.

३९६.

सम्मादिट्ठि च सङ्कप्पो, वायामो विरतित्तयं;

सम्मासति समाधि च, मिच्छादिट्ठि च धम्मतो.

३९७.

मग्गङ्गानि नवेतानि, द्वादसापि यतो द्विधा;

सम्मामिच्छाति सङ्कप्पो, वायामो च समाधि च.

३९८.

लोकपालदुकञ्चेव , हिरोत्तप्पमथापरं;

अहिरीकमनोत्तप्पं, दुकं लोकविनासकं.

३९९.

पञ्च सद्धादयो चेति, बलधम्मा नवेरिता;

कण्हसुक्कवसेनापि, पटिपक्खे अकम्पिया.

४००.

छ हेतू हेतुरासिम्हि,

लोभालोभादिका तिका;

मोमूहे कङ्खितुद्धच्चा,

तत्थ वुत्ताति अट्ठधा.

४०१.

मिच्छादिट्ठि अभिज्झा च, ब्यापादो विरतित्तयं;

सम्मादिट्ठिनभिज्झा च, अब्यापादो च चेतना.

४०२.

दस कम्मपथानेत्थ, वुत्ता विरतिचेतना;

लोकपालविनासाति, वुत्ता लोकदुका द्विधा.

४०३.

पस्सद्धिआदियुगळा, निरवज्जा छ रासयो;

सति च सम्पजञ्ञञ्च, उपकारदुकं भवे.

४०४.

युगनन्धदुकं नाम, समथो च विपस्सना;

पग्गहो च अविक्खेपो, समथद्दुकमीरितं.

४०५.

ये सरूपेन निद्दिट्ठा, चित्तुप्पादेसु तादिना;

ते ठपेत्वावसेसा तु, येवापनकनामका.

४०६.

छन्दो च अधिमोक्खो च, तत्रमज्झत्तता तथा;

उद्धच्चं मनसिकारो, पञ्चापण्णकनामका.

४०७.

मानो च थिनमिद्धञ्च, इस्सा मच्छरियं तथा;

कुक्कुच्चमप्पमञ्ञा च, तिस्सो विरतियोपि च.

४०८.

एते अनियता नाम, एकादस यथारहं;

ततो च सेसा सब्बेपि, नियताति पकित्तिता.

४०९.

केचि रासिं न भजन्ति, केचि चानियता यतो;

तस्मा येवापनातेव, धम्मा सोळस देसिता.

४१०.

सत्ततिंसावसेसा तु, तत्थ तत्थ यथारहं;

सरूपेनेव निद्दिट्ठा, चित्तुप्पादेसु सब्बथा.

४११.

देसितानुत्तरुद्धच्चे, नामतो विरतुद्धवा;

तथानुत्तरचित्तेसु, नियतं विरतित्तयं.

४१२.

चित्तं वितक्को सद्धा च,

हिरोत्तप्पबलद्वयं;

अलोभो च अदोसो च,

लोभो दोसो च दिट्ठि च.

४१३.

अहिरीकमनोत्तप्पं,

उद्धच्चं विरतित्तयं;

सोळसेते यथायोगं,

द्वीसु ठानेसु देसिता.

४१४.

वेदना तीसु वीरियं, सति च चतुरासिका;

समाधि छसु पञ्ञा च, सत्तट्ठानेसु दीपिता.

४१५.

एकवीस पनिच्चेते, सविभत्तिकनामका;

सेसा द्वत्तिंसति धम्मा, सब्बेपि अविभत्तिकाति.

इति चेतसिकविभागे रासिसरूपकथा निट्ठिता.

एकादसमो परिच्छेदो.