📜
एकादसमो परिच्छेदो
११. रासिसरूपकथा
सब्बं ¶ सभावसामञ्ञ-विसेसेन यथारहं;
गतरासिवसेनाथ, अट्ठारसविधं कथं.
फस्सपञ्चकरासी च, झानिन्द्रियमथापरे;
मग्गबलहेतुकम्म-पथलोकियरासयो.
निरवज्जा ¶ छ पस्सद्धि-आदिका च सतीमता;
युगनन्धा च समथा, तथा येवापनाति च.
फस्सो च वेदना सञ्ञा, चेतना चित्तमेव च;
फस्सपञ्चकरासीति, पञ्च धम्मा पकासिता.
वितक्को च विचारो च, पीति चेकग्गता तथा;
सुखं दुक्खमुपेक्खाति, सत्त झानङ्गनामका.
सद्धिन्द्रियञ्च वीरियं, सति चेव समाधि च;
पञ्ञा चतुब्बिधा वुत्ता, मनो पञ्चापि वेदना.
जीवितिन्द्रियमेकन्ति, चक्खादीनि च सत्तधा;
बावीसतिन्द्रिया नाम, धम्मा सोळस देसिता.
आदिमग्गे अनञ्ञात-ञ्ञस्सामीतिन्द्रियं भवे;
मज्झे अञ्ञिन्द्रियं अन्ते, अञ्ञाताविन्द्रियन्ति च.
पञ्ञानुत्तरचित्तेसु, होन्ति तीणिन्द्रियानिपि;
तिहेतुकेसु सेसेसु, एकं पञ्ञिन्द्रियं मतं.
सुखं दुक्खिन्द्रियञ्चेव, सोमनस्सिन्द्रियं तथा;
दोमनस्समुपेक्खाति, पञ्चधा वेदना कथा.
रूपारूपवसा द्वेधा, जीवितिन्द्रियमेककं;
चक्खुसोतघानजिव्हाकायित्थिपुरिसिन्द्रिया.
तत्थ जीवितरूपञ्च, अट्ठेत्थ न तु गय्हरे;
तस्मा नामिन्द्रियानेव, दसपञ्च विनिद्दिसे.
सम्मादिट्ठि ¶ च सङ्कप्पो, वायामो विरतित्तयं;
सम्मासति समाधि च, मिच्छादिट्ठि च धम्मतो.
मग्गङ्गानि नवेतानि, द्वादसापि यतो द्विधा;
सम्मामिच्छाति सङ्कप्पो, वायामो च समाधि च.
लोकपालदुकञ्चेव ¶ , हिरोत्तप्पमथापरं;
अहिरीकमनोत्तप्पं, दुकं लोकविनासकं.
पञ्च सद्धादयो चेति, बलधम्मा नवेरिता;
कण्हसुक्कवसेनापि, पटिपक्खे अकम्पिया.
छ हेतू हेतुरासिम्हि,
लोभालोभादिका तिका;
मोमूहे कङ्खितुद्धच्चा,
तत्थ वुत्ताति अट्ठधा.
मिच्छादिट्ठि अभिज्झा च, ब्यापादो विरतित्तयं;
सम्मादिट्ठिनभिज्झा च, अब्यापादो च चेतना.
दस कम्मपथानेत्थ, वुत्ता विरतिचेतना;
लोकपालविनासाति, वुत्ता लोकदुका द्विधा.
पस्सद्धिआदियुगळा, निरवज्जा छ रासयो;
सति च सम्पजञ्ञञ्च, उपकारदुकं भवे.
युगनन्धदुकं नाम, समथो च विपस्सना;
पग्गहो च अविक्खेपो, समथद्दुकमीरितं.
ये सरूपेन निद्दिट्ठा, चित्तुप्पादेसु तादिना;
ते ठपेत्वावसेसा तु, येवापनकनामका.
छन्दो च अधिमोक्खो च, तत्रमज्झत्तता तथा;
उद्धच्चं मनसिकारो, पञ्चापण्णकनामका.
मानो च थिनमिद्धञ्च, इस्सा मच्छरियं तथा;
कुक्कुच्चमप्पमञ्ञा च, तिस्सो विरतियोपि च.
एते ¶ अनियता नाम, एकादस यथारहं;
ततो च सेसा सब्बेपि, नियताति पकित्तिता.
केचि ¶ रासिं न भजन्ति, केचि चानियता यतो;
तस्मा येवापनातेव, धम्मा सोळस देसिता.
सत्ततिंसावसेसा तु, तत्थ तत्थ यथारहं;
सरूपेनेव निद्दिट्ठा, चित्तुप्पादेसु सब्बथा.
देसितानुत्तरुद्धच्चे, नामतो विरतुद्धवा;
तथानुत्तरचित्तेसु, नियतं विरतित्तयं.
चित्तं वितक्को सद्धा च,
हिरोत्तप्पबलद्वयं;
अलोभो च अदोसो च,
लोभो दोसो च दिट्ठि च.
अहिरीकमनोत्तप्पं,
उद्धच्चं विरतित्तयं;
सोळसेते यथायोगं,
द्वीसु ठानेसु देसिता.
वेदना तीसु वीरियं, सति च चतुरासिका;
समाधि छसु पञ्ञा च, सत्तट्ठानेसु दीपिता.
एकवीस पनिच्चेते, सविभत्तिकनामका;
सेसा द्वत्तिंसति धम्मा, सब्बेपि अविभत्तिकाति.
इति चेतसिकविभागे रासिसरूपकथा निट्ठिता.
एकादसमो परिच्छेदो.