📜
द्वादसमो परिच्छेदो
१२. रासिविनिच्छयकथा
तत्थ विञ्ञाणकाया छ, सत्त विञ्ञाणधातुयो;
फस्सा चक्खादिसम्फस्सा, छब्बिधा सत्तधापि च.
चक्खुसम्फस्सजादीहि ¶ ¶ , भेदेहि पन वेदना;
सञ्ञा च चेतना चेव, भिन्ना छधा च सत्तधा.
चित्तुप्पादेसु धम्मा च, खन्धायतनधातुयो;
आहारा च यथायोगं, फस्सपञ्चकरासियं.
सब्बे सङ्गहिता होन्ति, तस्मा नामपरिग्गहो;
मूलरासि च सो सब्ब-सङ्गहोति पवुच्चति.
झानरासिम्हि पञ्चेव, धम्मा सत्तप्पभेदतो;
इन्द्रियानि च बावीस, धम्मतो पन सोळस.
नव मग्गङ्गधम्मा च, भिन्ना द्वादसधापि ते;
छळेव हेतुयो तत्थ, देसिता कङ्खितुद्धवा.
दस कम्मपथा धम्मा, छळेव पन देसिता;
सेसाव दसधम्मेहि, समाना चतुरासयो.
पञ्ञा दसविधा तत्थ, वेदना नवधा ठिता;
समाधि सत्तधा होति, वीरियं पन पञ्चधा.
सति भिन्ना चतुधाव, वितक्को तिविधो मतो;
द्विधा चित्तादयो होन्ति, दसपञ्चेव सम्भवा.
सेसा द्वत्तिंस सब्बेपि, धम्मा एकेकधापि च;
हित्वा रूपिन्द्रियानेते, विभागा अट्ठधा कथं.
फस्सो च चेतना सञ्ञा, विचारो पीति जीवितं;
निरवज्जा छ युगळा, सावज्जमोहकङ्खिता.
येवापनकधम्मा च, विरतुद्धच्चवज्जिता;
द्वादसा चेति सब्बेपि, द्वत्तिंसकेकधा तथा.
चित्तं मनिन्द्रियं चित्तं, सद्धा सद्धिन्द्रियं बलं;
बलेसु लोकिया वुत्ता, लोकिये च दुकद्वये.
चत्तारो हेतुरासियं;
मिच्छादिट्ठि च मग्गङ्गे,
पञ्चकम्मपथेपि ते.
येवापनकरासिम्हि, देसिता विरतुद्धवा;
मग्गहेतूसु चेवेति, द्विधा पञ्चदस ठिता.
वितक्को झानमग्गेसु, तिविधा नवधा पन;
वेदना मूलरासिम्हि, तथा झानिन्द्रियेसु च.
इन्द्रियमग्गरासिम्हि, बलपिट्ठिदुकत्तिके;
चतुधा सति तत्थेव, वीरियम्पि च पञ्चधा.
समाधि सत्तधा वुत्तो, झानङ्गेसु च तत्थ च;
तत्थेव दसधा पञ्ञा, हेतुकम्मपथेसु च.
दसनवसत्तपञ्चचतुतिद्वेकधा ठिता;
छळेकका पञ्चदस, द्वत्तिंस च यथाक्कमं.
अट्ठ विभागसङ्खेपा, पदानि दसधा सियुं;
तेपञ्ञासेव धम्मा च, अट्ठारस च रासयो.
इति धम्मववत्थाने, धम्मसङ्गणियं पन;
चित्तुप्पादपरिच्छेदे, उद्देसनयसङ्गहो.
पदानि चतुरासीति, देसितानि सरूपतो;
येवापनकनामेन, सोळसेव यथारहं.
तत्थानियतनामानि, पदानेकादसेव तु;
वुत्तानेकूननवुति, नियतानेव सम्भवा.
असम्भिन्नपदानेत्थ, तेपञ्ञासेव सब्बथा;
चित्तचेतसिकानं तु, वसेन परिदीपये.
विभागपदधम्मानं ¶ ¶ , वसेनेवं पकासितो;
चित्तचेतसिकानं तु, कमतो रासिनिच्छयोति.
इति चेतसिकविभागे रासिविनिच्छयकथा निट्ठिता.
द्वादसमो परिच्छेदो.