📜

द्वादसमो परिच्छेदो

१२. रासिविनिच्छयकथा

४१६.

तत्थ विञ्ञाणकाया छ, सत्त विञ्ञाणधातुयो;

फस्सा चक्खादिसम्फस्सा, छब्बिधा सत्तधापि च.

४१७.

चक्खुसम्फस्सजादीहि , भेदेहि पन वेदना;

सञ्ञा च चेतना चेव, भिन्ना छधा च सत्तधा.

४१८.

चित्तुप्पादेसु धम्मा च, खन्धायतनधातुयो;

आहारा च यथायोगं, फस्सपञ्चकरासियं.

४१९.

सब्बे सङ्गहिता होन्ति, तस्मा नामपरिग्गहो;

मूलरासि च सो सब्ब-सङ्गहोति पवुच्चति.

४२०.

झानरासिम्हि पञ्चेव, धम्मा सत्तप्पभेदतो;

इन्द्रियानि च बावीस, धम्मतो पन सोळस.

४२१.

नव मग्गङ्गधम्मा च, भिन्ना द्वादसधापि ते;

छळेव हेतुयो तत्थ, देसिता कङ्खितुद्धवा.

४२२.

दस कम्मपथा धम्मा, छळेव पन देसिता;

सेसाव दसधम्मेहि, समाना चतुरासयो.

४२३.

पञ्ञा दसविधा तत्थ, वेदना नवधा ठिता;

समाधि सत्तधा होति, वीरियं पन पञ्चधा.

४२४.

सति भिन्ना चतुधाव, वितक्को तिविधो मतो;

द्विधा चित्तादयो होन्ति, दसपञ्चेव सम्भवा.

४२५.

सेसा द्वत्तिंस सब्बेपि, धम्मा एकेकधापि च;

हित्वा रूपिन्द्रियानेते, विभागा अट्ठधा कथं.

४२६.

फस्सो च चेतना सञ्ञा, विचारो पीति जीवितं;

निरवज्जा छ युगळा, सावज्जमोहकङ्खिता.

४२७.

येवापनकधम्मा च, विरतुद्धच्चवज्जिता;

द्वादसा चेति सब्बेपि, द्वत्तिंसकेकधा तथा.

४२८.

चित्तं मनिन्द्रियं चित्तं, सद्धा सद्धिन्द्रियं बलं;

बलेसु लोकिया वुत्ता, लोकिये च दुकद्वये.

४२९.

लोभालोभादिका द्वे द्वे,

चत्तारो हेतुरासियं;

मिच्छादिट्ठि च मग्गङ्गे,

पञ्चकम्मपथेपि ते.

४३०.

येवापनकरासिम्हि, देसिता विरतुद्धवा;

मग्गहेतूसु चेवेति, द्विधा पञ्चदस ठिता.

४३१.

वितक्को झानमग्गेसु, तिविधा नवधा पन;

वेदना मूलरासिम्हि, तथा झानिन्द्रियेसु च.

४३२.

इन्द्रियमग्गरासिम्हि, बलपिट्ठिदुकत्तिके;

चतुधा सति तत्थेव, वीरियम्पि च पञ्चधा.

४३३.

समाधि सत्तधा वुत्तो, झानङ्गेसु च तत्थ च;

तत्थेव दसधा पञ्ञा, हेतुकम्मपथेसु च.

४३४.

दसनवसत्तपञ्चचतुतिद्वेकधा ठिता;

छळेकका पञ्चदस, द्वत्तिंस च यथाक्कमं.

४३५.

अट्ठ विभागसङ्खेपा, पदानि दसधा सियुं;

तेपञ्ञासेव धम्मा च, अट्ठारस च रासयो.

४३६.

इति धम्मववत्थाने, धम्मसङ्गणियं पन;

चित्तुप्पादपरिच्छेदे, उद्देसनयसङ्गहो.

४३७.

पदानि चतुरासीति, देसितानि सरूपतो;

येवापनकनामेन, सोळसेव यथारहं.

४३८.

तत्थानियतनामानि, पदानेकादसेव तु;

वुत्तानेकूननवुति, नियतानेव सम्भवा.

४३९.

असम्भिन्नपदानेत्थ, तेपञ्ञासेव सब्बथा;

चित्तचेतसिकानं तु, वसेन परिदीपये.

४४०.

विभागपदधम्मानं , वसेनेवं पकासितो;

चित्तचेतसिकानं तु, कमतो रासिनिच्छयोति.

इति चेतसिकविभागे रासिविनिच्छयकथा निट्ठिता.

द्वादसमो परिच्छेदो.