📜
तेरसमो परिच्छेदो
१३. रासियोगकथा
इति रासिवीथिं ञत्वा, लब्भमानवसा बुधो;
तेसमेवाथ योगम्पि, चित्तुप्पादेसु दीपये.
कामावचरकुसलस्स, पठमद्वयमानसे;
सब्बेपि रासयो होन्ति, यथासम्भवतो कथं.
फस्सपञ्चकरासी च, झानपञ्चकरासि च;
इन्द्रियट्ठकरासी च, मग्गपञ्चकरासि च.
बलसत्तकरासी च, हेतुकम्मपथत्तिका;
दसावसेसा रासी च, लोकपालदुकादयो.
येवापनकनवकं, नियतुद्धच्चवज्जिता;
अप्पमञ्ञाद्वयञ्चेव, तिस्सो विरतियोति च.
इति सत्तरसेवेते, देसिता च सरूपतो;
येवापनकरासी च, लब्भन्तिट्ठारसापि च.
छप्पञ्ञास पदानेत्थ, देसितानि सरूपतो;
धम्मा पन समतिंस, तत्थ होन्ति सरूपतो.
तानि ¶ येवापनकेहि, पञ्चसट्ठि पदानि च;
धम्मा चेकूनतालीस, भवन्ति पन सम्भवा.
तत्थ द्वादस धम्मा च, देसिता सविभत्तिका;
अवसेसा तु सब्बेपि, अविभत्तिकनामका.
एकद्वि ¶ च तिचतुक्क-छसत्तट्ठानिका पन;
सत्तवीस च सत्तेको, द्वेकेको च यथाक्कमं.
नियता तु चतुत्तिंस, धम्माव सहवुत्तितो;
यथासम्भववुत्तितो, पञ्चधा नियता कथा.
तत्थ चानियते सब्बे, गहेत्वा च पहाय च;
पच्चेकञ्च गहेत्वापि, सत्तधा योजनक्कमो.
सकिमेकूनतालीस, चतुत्तिंस यथाक्कमं;
पञ्चक्खत्तुञ्च योजेय्य, पञ्चतिंसाति पण्डितो.
रासयो च पदानीध, धम्मन्तरविभत्तियो;
सरूपयेवापनके, नियतानियते यथा.
योजनानयभेदञ्च, गणनासङ्गहट्ठिति;
लब्भमानानुमानेन, सल्लक्खेन्तो तहिं तहिं.
ञाणं ञाणवियुत्तम्हि, हित्वा पीतिं उपेक्खिते;
वेदना परिवत्तेन्तो, कामपुञ्ञे च सेसके.
महाक्रिये च योजेय्य, पहाय विरतित्तयं;
अप्पमञ्ञा च हित्वाथ, महापाके च योजये.
तक्कादिं कमतो हित्वा, सब्बत्थ विरतित्तयं;
पञ्चमे अप्पमञ्ञाय, हित्वा रूपे च योजये.
हित्वाप्पमञ्ञा योजये, यथाझानमनुत्तरे;
लोकुत्तरिन्द्रियञ्चेव, गहेत्वा विरतित्तयं.
झानानि ¶ चतुतालीस, सुखयुत्तानि वत्तरे;
उपेक्खितानि तेवीस, पञ्चमज्झाने च सब्बथा.
अप्पमञ्ञाविरतियो, कामपुञ्ञेसु लब्भरे;
अप्पमञ्ञा रूपज्झान-चतुक्के च महाक्रिये.
लोकुत्तरेसु सब्बत्थ, सम्भोति विरतित्तयं;
नत्थिद्वयम्पि आरुप्पे, महापाके च पञ्चमे.
वितक्कादित्तयं ¶ पञ्ञा, पञ्च चानियता चला;
हानिबुद्धिवसा सेसा, न चलन्ति कुदाचनं.
बावीसतिविधो चेत्थ, सङ्गहो अनवज्जके;
द्वयद्वयवसा चेव, झानपञ्चकतोपि च.
इति ञत्वानवज्जेसु, रासिसङ्गह सम्भवं;
सावज्जेसुपि विञ्ञेय्या, विञ्ञुना रासयो कथं.
लोभमूलेसु पठमे, फस्सपञ्चकरासि च;
झानपञ्चकरासी च, तथेविन्द्रियपञ्चकं.
मग्गबलचतुक्कञ्च, हेतुकम्मपथदुका;
लोकनासकरासी च, समथो समथद्दुका.
तत्रमज्झत्ततं हित्वा, येवापनकनामका;
चत्तारो चेति लब्भन्ति, तत्थेकादस रासयो.
द्वत्तिंसेव पदानेत्थ, देसितानि सरूपतो;
तानि येवापनकेहि, छत्तिंसेव भवन्ति च.
असम्भिन्नपदानेत्थ, समवीसति सम्भवा;
सविभत्तिकनामा च, नव धम्मा पकासिता.
एकद्वयतिचतुक्क-छट्ठाननियता पन;
एकादस छळेका च, कमेनेको पुनेकको.
नत्थेवानियता ¶ हेत्थ, येवापनकनामका;
योजनानयभेदो च, तस्मा तत्थ न विज्जति.
मानो च थिनमिद्धञ्च, इस्सा मच्छरियं तथा;
कुक्कुच्चमिति सावज्जे, छळेवानियता मता.
मानो दिट्ठिवियुत्तेसु, ससङ्खारेसु पञ्चसु;
थिनमिद्धं तयो सेसा, पटिघद्वययोगिनो.
इच्चेवमट्ठ ¶ सावज्जा, अनवज्जट्ठवीसति;
छत्तिंस मानसा सब्बे, होन्तानियतयोगिनो.
तेहि युत्ता यथायोगं, एकद्वित्तयपञ्चहि;
द्वे द्वावीसं तयो चेव, नव चाथ यथाक्कमं.
इति वुत्तानुसारेन, लब्भमानवसा पन;
तदञ्ञेसुपि योजेय्य, सावज्जेसु यथाक्कमं.
लोभमूलेसु लोभञ्च, दोसञ्च पटिघद्वये;
मोहमूले कङ्खुद्धच्चं, गहेत्वा हेतुरासियं.
दिट्ठिं दिट्ठिवियुत्तम्हि, हित्वा पीतिमुपेक्खिते;
वेदनं परिवत्तेन्तो, दोसमूले च पण्डितो.
तथा कम्मपथं दिट्ठिं,
पीतिं छन्दञ्च मोमुहे;
कङ्खिते अधिमोक्खञ्च,
हित्वा योजेय्य रासयो.
चित्तस्स ठितिं पत्तासु, चित्तस्सेकग्गता पन;
कङ्खिते परिहीनाव, इन्द्रियादीसु पञ्चसु.
इति द्वादसधा ञत्वा, सावज्जेसुपि सङ्गहं;
अहेतुकेपि विञ्ञेय्या, यथासम्भवतो कथं.
अट्ठारसाहेतुकेसु ¶ , पञ्चविञ्ञाणमानसे;
फस्सपञ्चकरासी च, झानट्ठानदुकं तथा.
इन्द्रियत्तिकरासी च, येवापनकनामको;
एको मनसिकारोति, चत्तारो रासयो सियुं.
असम्भिन्ना पनट्ठेव, द्वे तत्थ सविभत्तिका;
एकद्वयतिकट्ठाना, छळेको च पुनेकको.
मनोधातुत्तिकाहेतु-पटिसन्धियुगे पन;
वितक्को च विचारो च, अधिका झानरासियं.
सुखसन्तीरणे ¶ पीति, दुतियावज्जने पन;
वीरियञ्च समाधिञ्च, लब्भतिन्द्रियरासियं.
अधिका हसिते होन्ति, पीति च वीरियादयो;
येवापनाधिमोक्खो च, पञ्चविञ्ञाणवज्जिते.
इच्चानवज्जे बावीस,
सावज्जे द्वादसापरे;
योगा हेतुम्हि पञ्चेते,
तालीसेकूनका कथाति.
इति चेतसिकविभागे रासियोगकथा निट्ठिता.
तेरसमो परिच्छेदो.