📜

तेरसमो परिच्छेदो

१३. रासियोगकथा

४४१.

इति रासिवीथिं ञत्वा, लब्भमानवसा बुधो;

तेसमेवाथ योगम्पि, चित्तुप्पादेसु दीपये.

४४२.

कामावचरकुसलस्स, पठमद्वयमानसे;

सब्बेपि रासयो होन्ति, यथासम्भवतो कथं.

४४३.

फस्सपञ्चकरासी च, झानपञ्चकरासि च;

इन्द्रियट्ठकरासी च, मग्गपञ्चकरासि च.

४४४.

बलसत्तकरासी च, हेतुकम्मपथत्तिका;

दसावसेसा रासी च, लोकपालदुकादयो.

४४५.

येवापनकनवकं, नियतुद्धच्चवज्जिता;

अप्पमञ्ञाद्वयञ्चेव, तिस्सो विरतियोति च.

४४६.

इति सत्तरसेवेते, देसिता च सरूपतो;

येवापनकरासी च, लब्भन्तिट्ठारसापि च.

४४७.

छप्पञ्ञास पदानेत्थ, देसितानि सरूपतो;

धम्मा पन समतिंस, तत्थ होन्ति सरूपतो.

४४८.

तानि येवापनकेहि, पञ्चसट्ठि पदानि च;

धम्मा चेकूनतालीस, भवन्ति पन सम्भवा.

४४९.

तत्थ द्वादस धम्मा च, देसिता सविभत्तिका;

अवसेसा तु सब्बेपि, अविभत्तिकनामका.

४५०.

एकद्वि च तिचतुक्क-छसत्तट्ठानिका पन;

सत्तवीस च सत्तेको, द्वेकेको च यथाक्कमं.

४५१.

नियता तु चतुत्तिंस, धम्माव सहवुत्तितो;

यथासम्भववुत्तितो, पञ्चधा नियता कथा.

४५२.

तत्थ चानियते सब्बे, गहेत्वा च पहाय च;

पच्चेकञ्च गहेत्वापि, सत्तधा योजनक्कमो.

४५३.

सकिमेकूनतालीस, चतुत्तिंस यथाक्कमं;

पञ्चक्खत्तुञ्च योजेय्य, पञ्चतिंसाति पण्डितो.

४५४.

रासयो च पदानीध, धम्मन्तरविभत्तियो;

सरूपयेवापनके, नियतानियते यथा.

४५५.

योजनानयभेदञ्च, गणनासङ्गहट्ठिति;

लब्भमानानुमानेन, सल्लक्खेन्तो तहिं तहिं.

४५६.

ञाणं ञाणवियुत्तम्हि, हित्वा पीतिं उपेक्खिते;

वेदना परिवत्तेन्तो, कामपुञ्ञे च सेसके.

४५७.

महाक्रिये च योजेय्य, पहाय विरतित्तयं;

अप्पमञ्ञा च हित्वाथ, महापाके च योजये.

४५८.

तक्कादिं कमतो हित्वा, सब्बत्थ विरतित्तयं;

पञ्चमे अप्पमञ्ञाय, हित्वा रूपे च योजये.

४५९.

हित्वाप्पमञ्ञा योजये, यथाझानमनुत्तरे;

लोकुत्तरिन्द्रियञ्चेव, गहेत्वा विरतित्तयं.

४६०.

झानानि चतुतालीस, सुखयुत्तानि वत्तरे;

उपेक्खितानि तेवीस, पञ्चमज्झाने च सब्बथा.

४६१.

अप्पमञ्ञाविरतियो, कामपुञ्ञेसु लब्भरे;

अप्पमञ्ञा रूपज्झान-चतुक्के च महाक्रिये.

४६२.

लोकुत्तरेसु सब्बत्थ, सम्भोति विरतित्तयं;

नत्थिद्वयम्पि आरुप्पे, महापाके च पञ्चमे.

४६३.

वितक्कादित्तयं पञ्ञा, पञ्च चानियता चला;

हानिबुद्धिवसा सेसा, न चलन्ति कुदाचनं.

४६४.

बावीसतिविधो चेत्थ, सङ्गहो अनवज्जके;

द्वयद्वयवसा चेव, झानपञ्चकतोपि च.

४६५.

इति ञत्वानवज्जेसु, रासिसङ्गह सम्भवं;

सावज्जेसुपि विञ्ञेय्या, विञ्ञुना रासयो कथं.

४६६.

लोभमूलेसु पठमे, फस्सपञ्चकरासि च;

झानपञ्चकरासी च, तथेविन्द्रियपञ्चकं.

४६७.

मग्गबलचतुक्कञ्च, हेतुकम्मपथदुका;

लोकनासकरासी च, समथो समथद्दुका.

४६८.

तत्रमज्झत्ततं हित्वा, येवापनकनामका;

चत्तारो चेति लब्भन्ति, तत्थेकादस रासयो.

४६९.

द्वत्तिंसेव पदानेत्थ, देसितानि सरूपतो;

तानि येवापनकेहि, छत्तिंसेव भवन्ति च.

४७०.

असम्भिन्नपदानेत्थ, समवीसति सम्भवा;

सविभत्तिकनामा च, नव धम्मा पकासिता.

४७१.

एकद्वयतिचतुक्क-छट्ठाननियता पन;

एकादस छळेका च, कमेनेको पुनेकको.

४७२.

नत्थेवानियता हेत्थ, येवापनकनामका;

योजनानयभेदो च, तस्मा तत्थ न विज्जति.

४७३.

मानो च थिनमिद्धञ्च, इस्सा मच्छरियं तथा;

कुक्कुच्चमिति सावज्जे, छळेवानियता मता.

४७४.

मानो दिट्ठिवियुत्तेसु, ससङ्खारेसु पञ्चसु;

थिनमिद्धं तयो सेसा, पटिघद्वययोगिनो.

४७५.

इच्चेवमट्ठ सावज्जा, अनवज्जट्ठवीसति;

छत्तिंस मानसा सब्बे, होन्तानियतयोगिनो.

४७६.

तेहि युत्ता यथायोगं, एकद्वित्तयपञ्चहि;

द्वे द्वावीसं तयो चेव, नव चाथ यथाक्कमं.

४७७.

इति वुत्तानुसारेन, लब्भमानवसा पन;

तदञ्ञेसुपि योजेय्य, सावज्जेसु यथाक्कमं.

४७८.

लोभमूलेसु लोभञ्च, दोसञ्च पटिघद्वये;

मोहमूले कङ्खुद्धच्चं, गहेत्वा हेतुरासियं.

४७९.

दिट्ठिं दिट्ठिवियुत्तम्हि, हित्वा पीतिमुपेक्खिते;

वेदनं परिवत्तेन्तो, दोसमूले च पण्डितो.

४८०.

तथा कम्मपथं दिट्ठिं,

पीतिं छन्दञ्च मोमुहे;

कङ्खिते अधिमोक्खञ्च,

हित्वा योजेय्य रासयो.

४८१.

चित्तस्स ठितिं पत्तासु, चित्तस्सेकग्गता पन;

कङ्खिते परिहीनाव, इन्द्रियादीसु पञ्चसु.

४८२.

इति द्वादसधा ञत्वा, सावज्जेसुपि सङ्गहं;

अहेतुकेपि विञ्ञेय्या, यथासम्भवतो कथं.

४८३.

अट्ठारसाहेतुकेसु , पञ्चविञ्ञाणमानसे;

फस्सपञ्चकरासी च, झानट्ठानदुकं तथा.

४८४.

इन्द्रियत्तिकरासी च, येवापनकनामको;

एको मनसिकारोति, चत्तारो रासयो सियुं.

४८५.

असम्भिन्ना पनट्ठेव, द्वे तत्थ सविभत्तिका;

एकद्वयतिकट्ठाना, छळेको च पुनेकको.

४८६.

मनोधातुत्तिकाहेतु-पटिसन्धियुगे पन;

वितक्को च विचारो च, अधिका झानरासियं.

४८७.

सुखसन्तीरणे पीति, दुतियावज्जने पन;

वीरियञ्च समाधिञ्च, लब्भतिन्द्रियरासियं.

४८८.

अधिका हसिते होन्ति, पीति च वीरियादयो;

येवापनाधिमोक्खो च, पञ्चविञ्ञाणवज्जिते.

४८९.

इच्चानवज्जे बावीस,

सावज्जे द्वादसापरे;

योगा हेतुम्हि पञ्चेते,

तालीसेकूनका कथाति.

इति चेतसिकविभागे रासियोगकथा निट्ठिता.

तेरसमो परिच्छेदो.