📜

चुद्दसमो परिच्छेदो

१४. रासिसम्भवकथा

४९०.

नवेव येवापनका, अट्ठारस च रासयो;

नवभिंसतिसम्भिन्ना, दस द्वे सविभत्तिका.

४९१.

एकद्वयतिचतुछसत्तट्ठानानवज्जके;

सत्तवीसति सत्तेको, द्वयमेको पुनेकको.

४९२.

दसेव येवापनका, एकादस च रासयो;

अट्ठवीसतिसम्भिन्ना, दसेव सविभत्तिका.

४९३.

एकद्वयतिचतुक्कछट्ठाननियता पन;

अट्ठारस च सत्तेको, एको चेकोव पापके.

४९४.

द्वे येवापनका होन्ति, रासयो च चतुब्बिधा;

तेरसेत्थ असम्भिन्ना, तयोव सविभत्तिका.

४९५.

एकद्वयतिकट्ठाना, दस द्वेको अहेतुके;

इच्चानवज्जा सावज्जा-हेतुके योगनिच्छयो.

४९६.

सत्तापि नत्थि सावज्जे, निरवज्जे पकासको;

अहेतुके च मग्गादिरासयो नत्थि चुद्दस.

४९७.

अनवज्जा तु सावज्जे, सावज्जकानवज्जके;

चित्तुप्पादम्हि नत्थेव, नत्थोभयमहेतुके.

४९८.

सावज्जा पन सावज्जे, अनवज्जानवज्जके;

गहेतब्बा तु सब्बत्थ, साधारणा पकिण्णका.

४९९.

झानपञ्चकचित्तेसु, सत्तसट्ठिसु निद्दिसे;

झानङ्गयोगभेदेन, रासिभेदं तहिं तहिं.

५००.

चतुछक्कानवज्जेसु , ञाणपीतिकतं तथा;

चतुवीस परित्तेसु, चतुधा भेदमुद्दिसे.

५०१.

सरागवीतरागानं, अप्पमञ्ञापवत्तियं;

करुणामुदिता होन्ति, कामपुञ्ञमहाक्रिये.

५०२.

उपचारप्पनापत्ता, सुखिता सत्तगोचरा;

तस्मा न पञ्चमारुप्पे, महापाके अनुत्तरे.

५०३.

सोतापतितुपेक्खासु, परिकम्मादिसम्भवे;

झानानं तुल्यपाकत्ता, तप्पाकेसु च लब्भरे.

५०४.

विरती च सरागानं, वीतिक्कमनसम्भवा;

सम्पत्ते च समादाने, कामपुञ्ञेसु लब्भरे.

५०५.

तंतंद्वारिकदुस्सिल्य-चेतनुच्छेदकिच्चतो;

मग्गे च तुल्यपाकत्ता, फले च नियता सियुं.

५०६.

पवत्ताकारविसयभिन्ना पञ्चापि सम्भवा;

लोकिये लब्भमानापि, विसुं चेव सियुं न वा.

५०७.

पापा लब्भन्ति पापेसु, सत्त छक्केकका कमा;

सरूपयेवोभयका, नियतट्ठ छळेतरे.

५०८.

साधारणा च सब्बत्थ, यथावुत्ता पकिण्णका;

तत्थ चेकग्गता नत्थि, इन्द्रियादीसु कङ्खिते.

५०९.

छन्दाधिमोक्खा येवापि, वीसेकादसवज्जिते;

उद्धच्चमेकादससु, मज्झत्तमनवज्जके.

५१०.

सब्बत्थ मनसिकारो, तिद्वेकद्वितिकापरे;

अट्ठट्ठवीसचतूसु, पञ्चद्वीसु यथाक्कमं.

५११.

समुदायवसेनेत्थ, उद्धच्चविरतित्तयं;

सविभत्तिकमञ्ञत्थ, अविभत्तिकमेव तं.

५१२.

चित्तुप्पादेसु तेनेतं, विभत्तिअविभत्तिकं;

इति साधु सल्लक्खेय्य, सम्भवासम्भवं बुधोति.

इति चेतसिकविभागे रासिसम्भवकथा निट्ठिता.

चुद्दसमो परिच्छेदो.