📜
चुद्दसमो परिच्छेदो
१४. रासिसम्भवकथा
नवेव ¶ येवापनका, अट्ठारस च रासयो;
नवभिंसतिसम्भिन्ना, दस द्वे सविभत्तिका.
एकद्वयतिचतुछसत्तट्ठानानवज्जके;
सत्तवीसति सत्तेको, द्वयमेको पुनेकको.
दसेव येवापनका, एकादस च रासयो;
अट्ठवीसतिसम्भिन्ना, दसेव सविभत्तिका.
एकद्वयतिचतुक्कछट्ठाननियता पन;
अट्ठारस च सत्तेको, एको चेकोव पापके.
द्वे येवापनका होन्ति, रासयो च चतुब्बिधा;
तेरसेत्थ असम्भिन्ना, तयोव सविभत्तिका.
एकद्वयतिकट्ठाना, दस द्वेको अहेतुके;
इच्चानवज्जा सावज्जा-हेतुके योगनिच्छयो.
सत्तापि ¶ नत्थि सावज्जे, निरवज्जे पकासको;
अहेतुके च मग्गादिरासयो नत्थि चुद्दस.
अनवज्जा तु सावज्जे, सावज्जकानवज्जके;
चित्तुप्पादम्हि नत्थेव, नत्थोभयमहेतुके.
सावज्जा पन सावज्जे, अनवज्जानवज्जके;
गहेतब्बा तु सब्बत्थ, साधारणा पकिण्णका.
झानपञ्चकचित्तेसु, सत्तसट्ठिसु निद्दिसे;
झानङ्गयोगभेदेन, रासिभेदं तहिं तहिं.
चतुछक्कानवज्जेसु ¶ , ञाणपीतिकतं तथा;
चतुवीस परित्तेसु, चतुधा भेदमुद्दिसे.
सरागवीतरागानं, अप्पमञ्ञापवत्तियं;
करुणामुदिता होन्ति, कामपुञ्ञमहाक्रिये.
उपचारप्पनापत्ता, सुखिता सत्तगोचरा;
तस्मा न पञ्चमारुप्पे, महापाके अनुत्तरे.
सोतापतितुपेक्खासु, परिकम्मादिसम्भवे;
झानानं तुल्यपाकत्ता, तप्पाकेसु च लब्भरे.
विरती च सरागानं, वीतिक्कमनसम्भवा;
सम्पत्ते च समादाने, कामपुञ्ञेसु लब्भरे.
तंतंद्वारिकदुस्सिल्य-चेतनुच्छेदकिच्चतो;
मग्गे च तुल्यपाकत्ता, फले च नियता सियुं.
पवत्ताकारविसयभिन्ना पञ्चापि सम्भवा;
लोकिये लब्भमानापि, विसुं चेव सियुं न वा.
पापा लब्भन्ति पापेसु, सत्त छक्केकका कमा;
सरूपयेवोभयका, नियतट्ठ छळेतरे.
साधारणा च सब्बत्थ, यथावुत्ता पकिण्णका;
तत्थ चेकग्गता नत्थि, इन्द्रियादीसु कङ्खिते.
छन्दाधिमोक्खा ¶ येवापि, वीसेकादसवज्जिते;
उद्धच्चमेकादससु, मज्झत्तमनवज्जके.
सब्बत्थ मनसिकारो, तिद्वेकद्वितिकापरे;
अट्ठट्ठवीसचतूसु, पञ्चद्वीसु यथाक्कमं.
समुदायवसेनेत्थ, उद्धच्चविरतित्तयं;
सविभत्तिकमञ्ञत्थ, अविभत्तिकमेव तं.
चित्तुप्पादेसु ¶ तेनेतं, विभत्तिअविभत्तिकं;
इति साधु सल्लक्खेय्य, सम्भवासम्भवं बुधोति.
इति चेतसिकविभागे रासिसम्भवकथा निट्ठिता.
चुद्दसमो परिच्छेदो.