📜
पन्नरसमो परिच्छेदो
१५. रासिसङ्गहकथा
तेत्तिंस चेव द्वत्तिंस, एकतिंस च तिंस च;
एकद्वत्तिंसहीना च, तिंस धम्मानवज्जके.
दस धम्मा तु सावज्जे, छपञ्चचतुराधिका;
एकादस दस नव, सत्तधाहेतुके पन.
इत्थं चुद्दसधा भिन्ना, कोट्ठासा तु सरूपतो;
विभत्ता तेहि युत्ता च, चित्तुप्पादा यथाक्कमं.
तिकट्ठका पञ्चवीस, दस पञ्चाधिका नव;
अट्ठारसेति सत्तेते, अनवज्जा तथेतरे.
द्वे चत्तारो छळेकं द्वे,
पञ्चाथ दसधापरे;
सावज्जाहेतुका चेति,
कोट्ठासा होन्ति चुद्दस.
नव ¶ चापि छ चत्तारो, चतुपञ्चछसत्तका;
नव द्वे द्वे तथेको च, येवापनकसङ्गहा.
तेहि ¶ युत्ता पनट्ठाथ, वीसेकतिंस मानसा;
द्वे द्वे द्वे तीणि चेकं द्वे, अट्ठ दस यथाक्कमं.
सत्ततिंसकतो याव, एकतिंसानवज्जके;
तिकट्ठकादिके सत्त, ठिता नियतसङ्गहा.
पापेसु वीस चेकून-वीसट्ठारस सोळस;
चतुधा द्वीसु चतूसु, चतूसु द्वीसु चट्ठिता.
एकद्विपञ्चदससु, च द्विधाहेतुकेसु च;
तिकद्वेकाधिका धम्मा, दसट्ठ च यथाक्कमं.
पञ्चद्वेकद्विभिपञ्च, कोट्ठासा नियता ठिता;
तेहि युत्ता पनट्ठाथ, वीस द्वे द्वे तिकेकका.
पुब्बापरद्वयापुञ्ञे, कामपाके अहेतुके;
पञ्चमानुत्तरारुप्पे, नत्थानियतसम्भवो.
छत्तिंसमानसेस्वेव, लब्भन्तानियता न वा;
तेपञ्ञासावसेसा तु, सब्बे नियतयोगिनो.
नियतानियते कत्वा, लब्भन्तोभयथा तथा;
सरूपयेवोभयका, तिविधेवं तु सङ्गहा.
ञेय्या वुत्तानुसारेन, तेहि युत्ताव मानसा;
ततो पुन विभावेय्य, सब्बसङ्गाहिकं नयं.
एकूनतालीसकतो, यावेकत्तिंसका ठिता;
नवधा अनवज्जेसु, तेहि युत्ता च मानसा.
द्वे चत्तारो दसेवाथ, तिकपञ्चाधिका दस;
तेवीस कमतो सत्त, द्वे च पञ्चदसापरे.
द्वे च द्वे तिकद्वे द्वेका, सावज्जेसु च सोळस;
एकूनवीस वीसाथ, वीसेकद्वितयाधिका.
अहेतुके ¶ ¶ पनट्ठाथ, दसेकद्वितयाधिका;
दसपञ्च द्विकेकाति, भवन्तेकूनवीसति.
लब्भमानानुसारेन, धम्मानं पन सङ्गहो;
सक्का वुत्तनयेनेव, विञ्ञातुं पन विञ्ञुनाति.
इति चेतसिकविभागे रासिसङ्गहकथा निट्ठिता.
पन्नरसमो परिच्छेदो.