📜

पन्नरसमो परिच्छेदो

१५. रासिसङ्गहकथा

५१३.

तेत्तिंस चेव द्वत्तिंस, एकतिंस च तिंस च;

एकद्वत्तिंसहीना च, तिंस धम्मानवज्जके.

५१४.

दस धम्मा तु सावज्जे, छपञ्चचतुराधिका;

एकादस दस नव, सत्तधाहेतुके पन.

५१५.

इत्थं चुद्दसधा भिन्ना, कोट्ठासा तु सरूपतो;

विभत्ता तेहि युत्ता च, चित्तुप्पादा यथाक्कमं.

५१६.

तिकट्ठका पञ्चवीस, दस पञ्चाधिका नव;

अट्ठारसेति सत्तेते, अनवज्जा तथेतरे.

५१७.

द्वे चत्तारो छळेकं द्वे,

पञ्चाथ दसधापरे;

सावज्जाहेतुका चेति,

कोट्ठासा होन्ति चुद्दस.

५१८.

नव चापि छ चत्तारो, चतुपञ्चछसत्तका;

नव द्वे द्वे तथेको च, येवापनकसङ्गहा.

५१९.

तेहि युत्ता पनट्ठाथ, वीसेकतिंस मानसा;

द्वे द्वे द्वे तीणि चेकं द्वे, अट्ठ दस यथाक्कमं.

५२०.

सत्ततिंसकतो याव, एकतिंसानवज्जके;

तिकट्ठकादिके सत्त, ठिता नियतसङ्गहा.

५२१.

पापेसु वीस चेकून-वीसट्ठारस सोळस;

चतुधा द्वीसु चतूसु, चतूसु द्वीसु चट्ठिता.

५२२.

एकद्विपञ्चदससु, च द्विधाहेतुकेसु च;

तिकद्वेकाधिका धम्मा, दसट्ठ च यथाक्कमं.

५२३.

पञ्चद्वेकद्विभिपञ्च, कोट्ठासा नियता ठिता;

तेहि युत्ता पनट्ठाथ, वीस द्वे द्वे तिकेकका.

५२४.

पुब्बापरद्वयापुञ्ञे, कामपाके अहेतुके;

पञ्चमानुत्तरारुप्पे, नत्थानियतसम्भवो.

५२५.

छत्तिंसमानसेस्वेव, लब्भन्तानियता न वा;

तेपञ्ञासावसेसा तु, सब्बे नियतयोगिनो.

५२६.

नियतानियते कत्वा, लब्भन्तोभयथा तथा;

सरूपयेवोभयका, तिविधेवं तु सङ्गहा.

५२७.

ञेय्या वुत्तानुसारेन, तेहि युत्ताव मानसा;

ततो पुन विभावेय्य, सब्बसङ्गाहिकं नयं.

५२८.

एकूनतालीसकतो, यावेकत्तिंसका ठिता;

नवधा अनवज्जेसु, तेहि युत्ता च मानसा.

५२९.

द्वे चत्तारो दसेवाथ, तिकपञ्चाधिका दस;

तेवीस कमतो सत्त, द्वे च पञ्चदसापरे.

५३०.

द्वे च द्वे तिकद्वे द्वेका, सावज्जेसु च सोळस;

एकूनवीस वीसाथ, वीसेकद्वितयाधिका.

५३१.

अहेतुके पनट्ठाथ, दसेकद्वितयाधिका;

दसपञ्च द्विकेकाति, भवन्तेकूनवीसति.

५३२.

लब्भमानानुसारेन, धम्मानं पन सङ्गहो;

सक्का वुत्तनयेनेव, विञ्ञातुं पन विञ्ञुनाति.

इति चेतसिकविभागे रासिसङ्गहकथा निट्ठिता.

पन्नरसमो परिच्छेदो.