📜
सोळसमो परिच्छेदो
१६. चित्तुप्पादकथा
चित्तुप्पादेसु धम्मानं, इति ञत्वा विनिच्छयं;
चित्तुप्पादानमेवाथ, ञातब्बो भेदसङ्गहो.
वेदनाहारतो चेव, हेताधिपतितो तथा;
झानिन्द्रियमग्गबला, येवापनपथादितो.
तत्थ सुखा च दुक्खा च, अदुक्खमसुखाति च;
तिस्सो च वेदना वुत्ता, सम्भोगत्थविसेसतो.
सुखं दुक्खं सोमनस्सं, दोमनस्समथापरं;
उपेक्खिन्द्रियमिच्चेवं, पञ्चिन्द्रियविभागतो.
कायविञ्ञाणयुगळे, सुखदुक्खा हि वेदना;
सोमनस्सं दोमनस्सं, इति नामं लभन्ति न.
अञ्ञत्थ पन सब्बत्थ, सुखा दुक्खा च वेदना;
सोमनस्सं दोमनस्सं, इति नामं लभन्ति च.
अदुक्खि ¶ असुखोपेक्खा, मज्झत्ताति च वेदना;
पञ्चपञ्ञासचित्तेसु, तदञ्ञेसु पकासिता.
सुखदुक्खिन्द्रिययुत्तं, कायविञ्ञाणकद्वयं;
दोमनस्सिन्द्रिययुत्तं, पटिघद्वयमानसं.
अट्ठारस ¶ परित्तानि, चतुक्कज्झानमादितो;
सोमनस्सिन्द्रिययुत्ता, द्वासट्ठिविध मानसा.
द्वत्तिंस च परित्तानि, तेवीस झानपञ्चमा;
होन्तिपेक्खिन्द्रिययुत्ता, पञ्चपञ्ञास मानसा.
सुखयुत्ता तु तेसट्ठि, दुक्खयुत्ता तयो तहिं;
अदुक्खमसुखयुत्ता, पञ्चपञ्ञासुपेक्खका.
ओजट्ठमकरूपञ्च, वेदनं सन्धिमानसं;
नामरूपञ्च कमतो, आहरन्तीति देसिता.
आहारा कबळीकारो, फस्सो सञ्चेतना तथा;
विञ्ञाणञ्चेति चत्तारो, उपत्थम्भा च सम्भवा.
चित्तुप्पादेसु सब्बत्थ,
आहारारूपिनो तयो;
कबळीकारो आहारो,
कामे कायानुपालको.
अलोभो च अदोसो च,
अमोहो च तथापरो;
लोभो दोसो च मोहो च,
हेतू धम्मा छ देसिता.
कुसलाकुसला हेतू, तयो अब्याकताति च;
नवद्वादसधा तत्थ, विपाकक्रियभेदतो.
दस ¶ पञ्चाधिका होन्ति, भूमिभेदा ततो तहिं;
पुञ्ञपाकक्रियाभेदा, तालीस चतुनूनका.
सन्तीरणमनोधातु-पञ्चविञ्ञाणमानसे;
वोट्ठब्बने च हसिते, हेतु नाम न विज्जति.
लोभमूलेसु ¶ लोभो च,
मोहो च पटिघद्वये;
दोसो मोहो च लब्भन्ति,
मोहो एकोव मोमुहे.
ञाणेन विप्पयुत्तेसु,
अलोभादिद्वयं भवे;
ततो सेसेसु सब्बत्थ,
अलोभादितयोपि च.
तिहेतुका सत्तचत्ता-लीस होन्ति द्विहेतुका;
बावीस द्वेकहेतुका, अट्ठारस अहेतुका.
छन्दो चित्तञ्च वीरियं, वीमंसाति चतुब्बिधा;
सहजाताधिपा धम्मा, वुत्ताधिपतयो सियुं.
यमालम्बं गरुं कत्वा, नामधम्मा पवत्तरे;
आरम्मणाधिपनामेन, तदालम्बणमीरितं.
तिहेतुकजवेस्वेको, चतूसुपि यथारहं;
द्विहेतुकेसु सम्भोति, वीमंसाधिपतिं विना.
अनुत्तरे कामपुञ्ञे, तिहेतुकमहाक्रिये;
लोभमूले च सावज्जे, लब्भतालम्बणाधिपो.
तत्थ चानियता कामे, लब्भमानापि लब्भरे;
महग्गतानुत्तरेसु, नियताव यथारहं.
क्रियाद्विहेतुपटिघे ¶ ,
नत्थेवालम्बणाधिपो;
मोमूहाहेतुके पाके,
लोकिये च न कोचिपि.
उभयाधिपयुत्ता च, सहजाधिपयोगिनो;
उभयानियताधिप्पा, सहजानियताधिपा.
उभयविप्पयुत्ता ¶ च, पञ्चधा तत्थ मानसा;
अट्ठट्ठारस वीसं छ, सत्ततिंस यथाक्कमं.
पञ्चाधिपतियोगा च, चतुराधिपयोगिनो;
तिविधाधिपयुत्ता च, विमुत्तापि च सब्बथा.
सोळसाथ समत्तिंस, छळेवाथ यथाक्कमं;
सत्ततिंसतिविधाति, चतुधेवम्पि निद्दिसे.
वीमंसाधिपयुत्ता च, सहजाधिपयोगिनो;
आलम्बाधिपयुत्ता च, विप्पमुत्तापि सब्बथा.
चतुत्तिंस द्विपञ्ञास, अट्ठवीस यथाक्कमं;
सत्ततिंसति चेवेति, चतुधेवम्पि निद्दिसे.
सहजाधिपलद्धा तु, द्वेपञ्ञासेव सब्बथा;
आलम्बाधिपलद्धा च, उभयाधिपलाभिनो.
अट्ठवीसेव सब्बेपि, द्वेपञ्ञासेव साधिपा;
सेसा निराधिपा सब्बे, सत्ततिंसापि सब्बथा.
वेदनादिवसेनेवं, ञत्वा भेदं चतुब्बिधं;
झानिन्द्रियमग्गबल-वसेनापि विभावये.
वितक्कहेट्ठिमं झानं, मनोपरं मनिन्द्रियं;
हेतुपरञ्च मग्गङ्गं, बलं वीरियपच्छिमं.
अवितक्के ¶ पकतिया, तस्मा झानं न विज्जति;
अहेतुके च मग्गङ्गं, बलञ्चावीरिये यथा.
अट्ठ रूपिन्द्रियानेत्थ, अगय्हन्तेव सब्बथा;
मग्गिन्द्रियबलट्ठेसु, समाधि च न कङ्खिते.
कामपुञ्ञेस्वनियता, विरतीपि अनुद्धता;
पञ्ञानुत्तरचित्तेसु, इन्द्रियत्तयभाजिता.
सेसा वुत्तानुसारेन, लब्भमानज्झानादिका;
तेहि युत्ता च विञ्ञेय्या, चित्तुप्पादा यथाक्कमं.
सोमनस्सयुत्ता ¶ कामे, लोकुत्तरमहग्गते;
पठमज्झानचित्ता च, पञ्चझानङ्गिका मता.
दुक्खुपेक्खायुत्ता कामे, पञ्चविञ्ञाणवज्जिता;
दुतियज्झानचित्ता च, चतुझानङ्गिका सियुं.
झानङ्गत्तयसंयुत्ता, ततियज्झानमानसा;
चतुत्थपञ्चमारुप्पा, झानङ्गद्वययोगिनो.
पञ्चविञ्ञाणयुगळे, झानङ्गं नत्थि किञ्चिपि;
इत्थं झानानं भेदेन, पञ्चधा मानसा ठिता.
एकूनतिंसति सत्त-तिंस चेकादसापरे;
चतुत्तिंस दसेवाथ, गणिका तु यथाक्कमं.
लोकुत्तरेसु सब्बेसु, इन्द्रियानि नवुच्चरे;
तिहेतुकेसु सब्बेसु, लोकियेसु पनट्ठधा.
ञाणेन विप्पयुत्तेसु, सत्तधाव समुद्धरे;
सितवोट्ठब्बना पुञ्ञे, पञ्चधाव पकासये.
विचिकिच्छासहगते, चतुधाव विनिद्दिसे;
तीणिन्द्रियानि वुत्तानि, सेसाहेतुकमानसे.
अट्ठ ¶ चेकूनतालीस, द्वादस वाथ तेरस;
एकञ्च सोळस चेति, छब्बिधा तत्थ सङ्गहो.
पठमानुत्तरं झानं, अट्ठमग्गङ्गिकं मतं;
सत्तमग्गङ्गिकं नाम, सेसं झानमनुत्तरं.
लोकियं पठमं झानं, तथा कामे तिहेतुकं;
पञ्चमग्गङ्गिका नाम, चित्तुप्पादा पकासिता.
सेसं महग्गतं झानं, सम्पयुत्ता च दिट्ठिया;
ञाणेन विप्पयुत्ता च, चतुमग्गङ्गिका मता.
दोसमूलद्वयञ्चेव, उद्धच्चसहितं तथा;
दिट्ठिया विप्पयुत्ता च, मग्गङ्गत्तययोगिनो.
विचिकिच्छासम्पयुत्तो ¶ , वुत्तो मग्गो दुवङ्गिको;
अमग्गाहेतुको चेति, सत्तधा तत्थ सङ्गहो.
अट्ठ द्वत्तिंसति चेव, दस पञ्चाधिकापरे;
तालीस कमतो सत्त, एकञ्चट्ठदसापरे.
बलानि पन सत्तेव, सब्बत्थापि तिहेतुके;
ञाणेन विप्पयुत्तेसु, छ बलानि समुद्दिसे.
चतुधाकुसले होन्ति, तिविधा कङ्खिते पन;
द्विबलं सितवोट्ठब्बं, अबलं सेसमीरितं.
छब्बिधो सङ्गहो तत्थ, सत्ततालीसथापरे;
द्वादसेकादसेकं द्वे, सोळसेति यथाक्कमं.
इत्थं पञ्च छ सत्त छ-कोट्ठासा कमतो ठिता;
चतुवीसति सब्बेपि, झानङ्गादिवसा कथा.
इति चेतसिकविभागे चित्तुप्पादकथा निट्ठिता.
सोळसमो परिच्छेदो.