📜

सोळसमो परिच्छेदो

१६. चित्तुप्पादकथा

५३३.

चित्तुप्पादेसु धम्मानं, इति ञत्वा विनिच्छयं;

चित्तुप्पादानमेवाथ, ञातब्बो भेदसङ्गहो.

५३४.

वेदनाहारतो चेव, हेताधिपतितो तथा;

झानिन्द्रियमग्गबला, येवापनपथादितो.

५३५.

तत्थ सुखा च दुक्खा च, अदुक्खमसुखाति च;

तिस्सो च वेदना वुत्ता, सम्भोगत्थविसेसतो.

५३६.

सुखं दुक्खं सोमनस्सं, दोमनस्समथापरं;

उपेक्खिन्द्रियमिच्चेवं, पञ्चिन्द्रियविभागतो.

५३७.

कायविञ्ञाणयुगळे, सुखदुक्खा हि वेदना;

सोमनस्सं दोमनस्सं, इति नामं लभन्ति न.

५३८.

अञ्ञत्थ पन सब्बत्थ, सुखा दुक्खा च वेदना;

सोमनस्सं दोमनस्सं, इति नामं लभन्ति च.

५३९.

अदुक्खि असुखोपेक्खा, मज्झत्ताति च वेदना;

पञ्चपञ्ञासचित्तेसु, तदञ्ञेसु पकासिता.

५४०.

सुखदुक्खिन्द्रिययुत्तं, कायविञ्ञाणकद्वयं;

दोमनस्सिन्द्रिययुत्तं, पटिघद्वयमानसं.

५४१.

अट्ठारस परित्तानि, चतुक्कज्झानमादितो;

सोमनस्सिन्द्रिययुत्ता, द्वासट्ठिविध मानसा.

५४२.

द्वत्तिंस च परित्तानि, तेवीस झानपञ्चमा;

होन्तिपेक्खिन्द्रिययुत्ता, पञ्चपञ्ञास मानसा.

५४३.

सुखयुत्ता तु तेसट्ठि, दुक्खयुत्ता तयो तहिं;

अदुक्खमसुखयुत्ता, पञ्चपञ्ञासुपेक्खका.

५४४.

ओजट्ठमकरूपञ्च, वेदनं सन्धिमानसं;

नामरूपञ्च कमतो, आहरन्तीति देसिता.

५४५.

आहारा कबळीकारो, फस्सो सञ्चेतना तथा;

विञ्ञाणञ्चेति चत्तारो, उपत्थम्भा च सम्भवा.

५४६.

चित्तुप्पादेसु सब्बत्थ,

आहारारूपिनो तयो;

कबळीकारो आहारो,

कामे कायानुपालको.

५४७.

अलोभो च अदोसो च,

अमोहो च तथापरो;

लोभो दोसो च मोहो च,

हेतू धम्मा छ देसिता.

५४८.

कुसलाकुसला हेतू, तयो अब्याकताति च;

नवद्वादसधा तत्थ, विपाकक्रियभेदतो.

५४९.

दस पञ्चाधिका होन्ति, भूमिभेदा ततो तहिं;

पुञ्ञपाकक्रियाभेदा, तालीस चतुनूनका.

५५०.

सन्तीरणमनोधातु-पञ्चविञ्ञाणमानसे;

वोट्ठब्बने च हसिते, हेतु नाम न विज्जति.

५५१.

लोभमूलेसु लोभो च,

मोहो च पटिघद्वये;

दोसो मोहो च लब्भन्ति,

मोहो एकोव मोमुहे.

५५२.

ञाणेन विप्पयुत्तेसु,

अलोभादिद्वयं भवे;

ततो सेसेसु सब्बत्थ,

अलोभादितयोपि च.

५५३.

तिहेतुका सत्तचत्ता-लीस होन्ति द्विहेतुका;

बावीस द्वेकहेतुका, अट्ठारस अहेतुका.

५५४.

छन्दो चित्तञ्च वीरियं, वीमंसाति चतुब्बिधा;

सहजाताधिपा धम्मा, वुत्ताधिपतयो सियुं.

५५५.

यमालम्बं गरुं कत्वा, नामधम्मा पवत्तरे;

आरम्मणाधिपनामेन, तदालम्बणमीरितं.

५५६.

तिहेतुकजवेस्वेको, चतूसुपि यथारहं;

द्विहेतुकेसु सम्भोति, वीमंसाधिपतिं विना.

५५७.

अनुत्तरे कामपुञ्ञे, तिहेतुकमहाक्रिये;

लोभमूले च सावज्जे, लब्भतालम्बणाधिपो.

५५८.

तत्थ चानियता कामे, लब्भमानापि लब्भरे;

महग्गतानुत्तरेसु, नियताव यथारहं.

५५९.

क्रियाद्विहेतुपटिघे ,

नत्थेवालम्बणाधिपो;

मोमूहाहेतुके पाके,

लोकिये च न कोचिपि.

५६०.

उभयाधिपयुत्ता च, सहजाधिपयोगिनो;

उभयानियताधिप्पा, सहजानियताधिपा.

५६१.

उभयविप्पयुत्ता च, पञ्चधा तत्थ मानसा;

अट्ठट्ठारस वीसं छ, सत्ततिंस यथाक्कमं.

५६२.

पञ्चाधिपतियोगा च, चतुराधिपयोगिनो;

तिविधाधिपयुत्ता च, विमुत्तापि च सब्बथा.

५६३.

सोळसाथ समत्तिंस, छळेवाथ यथाक्कमं;

सत्ततिंसतिविधाति, चतुधेवम्पि निद्दिसे.

५६४.

वीमंसाधिपयुत्ता च, सहजाधिपयोगिनो;

आलम्बाधिपयुत्ता च, विप्पमुत्तापि सब्बथा.

५६५.

चतुत्तिंस द्विपञ्ञास, अट्ठवीस यथाक्कमं;

सत्ततिंसति चेवेति, चतुधेवम्पि निद्दिसे.

५६६.

सहजाधिपलद्धा तु, द्वेपञ्ञासेव सब्बथा;

आलम्बाधिपलद्धा च, उभयाधिपलाभिनो.

५६७.

अट्ठवीसेव सब्बेपि, द्वेपञ्ञासेव साधिपा;

सेसा निराधिपा सब्बे, सत्ततिंसापि सब्बथा.

५६८.

वेदनादिवसेनेवं, ञत्वा भेदं चतुब्बिधं;

झानिन्द्रियमग्गबल-वसेनापि विभावये.

५६९.

वितक्कहेट्ठिमं झानं, मनोपरं मनिन्द्रियं;

हेतुपरञ्च मग्गङ्गं, बलं वीरियपच्छिमं.

५७०.

अवितक्के पकतिया, तस्मा झानं न विज्जति;

अहेतुके च मग्गङ्गं, बलञ्चावीरिये यथा.

५७१.

अट्ठ रूपिन्द्रियानेत्थ, अगय्हन्तेव सब्बथा;

मग्गिन्द्रियबलट्ठेसु, समाधि च न कङ्खिते.

५७२.

कामपुञ्ञेस्वनियता, विरतीपि अनुद्धता;

पञ्ञानुत्तरचित्तेसु, इन्द्रियत्तयभाजिता.

५७३.

सेसा वुत्तानुसारेन, लब्भमानज्झानादिका;

तेहि युत्ता च विञ्ञेय्या, चित्तुप्पादा यथाक्कमं.

५७४.

सोमनस्सयुत्ता कामे, लोकुत्तरमहग्गते;

पठमज्झानचित्ता च, पञ्चझानङ्गिका मता.

५७५.

दुक्खुपेक्खायुत्ता कामे, पञ्चविञ्ञाणवज्जिता;

दुतियज्झानचित्ता च, चतुझानङ्गिका सियुं.

५७६.

झानङ्गत्तयसंयुत्ता, ततियज्झानमानसा;

चतुत्थपञ्चमारुप्पा, झानङ्गद्वययोगिनो.

५७७.

पञ्चविञ्ञाणयुगळे, झानङ्गं नत्थि किञ्चिपि;

इत्थं झानानं भेदेन, पञ्चधा मानसा ठिता.

५७८.

एकूनतिंसति सत्त-तिंस चेकादसापरे;

चतुत्तिंस दसेवाथ, गणिका तु यथाक्कमं.

५७९.

लोकुत्तरेसु सब्बेसु, इन्द्रियानि नवुच्चरे;

तिहेतुकेसु सब्बेसु, लोकियेसु पनट्ठधा.

५८०.

ञाणेन विप्पयुत्तेसु, सत्तधाव समुद्धरे;

सितवोट्ठब्बना पुञ्ञे, पञ्चधाव पकासये.

५८१.

विचिकिच्छासहगते, चतुधाव विनिद्दिसे;

तीणिन्द्रियानि वुत्तानि, सेसाहेतुकमानसे.

५८२.

अट्ठ चेकूनतालीस, द्वादस वाथ तेरस;

एकञ्च सोळस चेति, छब्बिधा तत्थ सङ्गहो.

५८३.

पठमानुत्तरं झानं, अट्ठमग्गङ्गिकं मतं;

सत्तमग्गङ्गिकं नाम, सेसं झानमनुत्तरं.

५८४.

लोकियं पठमं झानं, तथा कामे तिहेतुकं;

पञ्चमग्गङ्गिका नाम, चित्तुप्पादा पकासिता.

५८५.

सेसं महग्गतं झानं, सम्पयुत्ता च दिट्ठिया;

ञाणेन विप्पयुत्ता च, चतुमग्गङ्गिका मता.

५८६.

दोसमूलद्वयञ्चेव, उद्धच्चसहितं तथा;

दिट्ठिया विप्पयुत्ता च, मग्गङ्गत्तययोगिनो.

५८७.

विचिकिच्छासम्पयुत्तो , वुत्तो मग्गो दुवङ्गिको;

अमग्गाहेतुको चेति, सत्तधा तत्थ सङ्गहो.

५८८.

अट्ठ द्वत्तिंसति चेव, दस पञ्चाधिकापरे;

तालीस कमतो सत्त, एकञ्चट्ठदसापरे.

५८९.

बलानि पन सत्तेव, सब्बत्थापि तिहेतुके;

ञाणेन विप्पयुत्तेसु, छ बलानि समुद्दिसे.

५९०.

चतुधाकुसले होन्ति, तिविधा कङ्खिते पन;

द्विबलं सितवोट्ठब्बं, अबलं सेसमीरितं.

५९१.

छब्बिधो सङ्गहो तत्थ, सत्ततालीसथापरे;

द्वादसेकादसेकं द्वे, सोळसेति यथाक्कमं.

५९२.

इत्थं पञ्च छ सत्त छ-कोट्ठासा कमतो ठिता;

चतुवीसति सब्बेपि, झानङ्गादिवसा कथा.

इति चेतसिकविभागे चित्तुप्पादकथा निट्ठिता.

सोळसमो परिच्छेदो.