📜
सत्तरसमो परिच्छेदो
१७. दिट्ठिसङ्गहकथा
येवापनकनामेन ¶ , धम्मा छन्दादयो तथा;
खन्धादयो च कोट्ठासा, उद्दिट्ठा हि यथारहं.
तत्थ छन्दादयो धम्मा, विभत्ताव यथारहं;
खन्धादिरासयो वापि, विञ्ञेय्या दानि सम्भवा.
वेदना वेदनाक्खन्धो, चक्खुसम्फस्सजादिका;
सञ्ञा च सञ्ञाक्खन्धोति, छब्बिधापि पकासिता.
सङ्खारक्खन्धनामेन, सेसा चेतसिका मता;
वुत्ता विञ्ञाणकाया छ, विञ्ञाणक्खन्धनामतो.
रूपक्खन्धो ¶ पुनेकोव, सम्पयुत्तावियोगिनो;
अरूपिनो च चत्तारो, पञ्चक्खन्धा पवुच्चरे.
मनायतननामं तु, चित्तमेव तथापरा;
चक्खुविञ्ञाणधातादिसत्तविञ्ञाणधातुयो.
सब्बे चेतसिका धम्मा, धम्मायतनसङ्गहा;
धम्मधातूति च वुत्ता, द्विपञ्ञासापि सब्बथा.
सुखुमानि च रूपानि, निब्बानञ्चेत्थ गय्हरे;
ओळारिकानि रूपानि, दसायतनधातुयो.
चक्खुसोतघानजिव्हा-कायायतननामका;
रूपसद्दगन्धरस-फोट्ठब्बायतनानि च.
द्वादसायतना सब्बे, होन्तट्ठारसधातुयो;
खन्धा ठपेत्वा निब्बानं, नत्थि पण्णत्ति तीसुपि.
आहारादि ¶ च कोट्ठासा, पुब्बे वुत्तनयाव ते;
इति मिस्सकसङ्खेपो, विञ्ञातब्बो विभाविना.
द्वादसाकुसलेस्वेव, चुद्दसापि ववत्थिता;
ये सावज्जाव तेसम्पि, सङ्गहो दानि निय्यते.
कामासवो भवासवो, दिट्ठाविज्जासवाति च;
चत्तारो आसवा वुत्ता, तयो धम्मा सरूपतो.
आसवा आसवट्ठेन,
ओघा वुय्हनतो तथा;
योजेन्तीति च योगाति,
ते चत्तारो च देसिता.
कामब्भवो च पटिघो, मानो दिट्ठि च संसयो;
सीलब्बतपरामासो, भवरागो तथापरो.
इस्सा मच्छरियाविज्जा, इति संयोजना दस;
अट्ठ धम्मा सरूपेन, अभिधम्मे पकासिता.
इस्सामच्छरियं ¶ हित्वा, कत्वा मानुद्धवं तहिं;
भिन्दित्वा भवरागञ्च, रूपारूपवसा द्विधा.
पञ्चोरम्भागिया चेव, पञ्चुद्धम्भागियाति च;
दस संयोजना वुत्ता, सुत्ते सत्त सरूपतो.
गन्था धम्मा च चत्तारो, तयो धम्मा सरूपतो;
अभिज्झाकायगन्थो च, ब्यापादो च पवुच्चति.
सीलब्बतपरामासो, कायगन्थो तथापरो;
इदंसच्चाभिनिवेसो, इति दिट्ठि विभेदितो.
कामच्छन्दो च ब्यापादो, थिनमिद्धमथापरं;
तथा उद्धच्चकुक्कुच्चं, कङ्खाविज्जाति अट्ठिमे.
धम्मा ¶ निवरणा नाम, छधा च पन देसिता;
मिच्छादिट्ठि पनेकाव, परामासोति वुच्चति.
उपादानानि चत्तारि, कामुपादादिनामका;
दिट्ठिसीलब्बतं अत्त-वादुपादानमेव च.
लोभदिट्ठिवसा द्वेव, तिविधा दिट्ठि देसिता;
दिट्ठि सीलब्बतमत्त-वादो चेति महेसिना.
लोभो दोसो च मोहो च,
मानो दिट्ठि च संसयो;
थिनमुद्धच्चमेवाथ,
लोकनासयुगं तथा.
इत्थं किलेसवत्थूनि, किलेसाति पकासिता;
दसेते तु समानाव, परतो च सरूपतो.
कामरागो च पटिघो, मानो दिट्ठि च संसयो;
भवरागो अविज्जाति, छ सत्तानुसया मता.
६२०. गाहा च पलिबोधा च, पपञ्चा चेव मञ्ञना.
तण्हा मानो च दिट्ठि च, दिट्ठि तण्हा च निस्सया.
परामासेकको ¶ द्वेव, निस्सया मञ्ञना तयो;
आसवोघयोगगन्था, उपादाना च दुब्बिधा.
अट्ठ नीवरणा वुत्ता, सत्तधानुसया कथा;
संयोजना किलेसा च, दसेव परतो ठिता.
एकद्वितिछसत्तट्ठदसका तु यथारहं;
धम्मा सरूपतो होन्ति, यथावुत्तेसु रासिसु.
कामरागभवरागा, कामासवभवासवा;
रूपरागारूपराग, इति लोभो विभेदितो.
इदंसच्चाभिनिवेसो ¶ , दिट्ठि सीलब्बतं तथा;
अत्तवादो परामासो, इति दिट्ठि पवुच्चति.
दिट्ठि पञ्चदसविधा, लोभट्ठारसधा तहिं;
सेसा सपररासीहि, समाना द्वादसट्ठिता.
एकादससमुट्ठाने, दिट्ठिलोभा ववत्थिता;
अविज्जा सत्तसु वुत्ता, पटिघो पन पञ्चसु.
मानो च विचिकिच्छा च, चतुट्ठानेसु उद्धटो;
तीसु द्वीसु च थीनन्ति, अट्ठेते सविभत्तिका.
इस्सामच्छेरकुक्कुच्चमिद्धलोकविनासका;
छाविभत्तिकधम्माति, असम्भिन्ना चतुद्दस.
रूपरागारूपराग-कामासवभवासवा;
होन्ति दिट्ठिवियुत्तेसु, पुब्बे वुत्तनया पन.
इति सावज्जसङ्खेपं, ञत्वा पुन विचक्खणो;
बोधिपक्खियधम्मानं, सङ्गहम्पि विभावये.
येसु सञ्ञाचित्तदिट्ठि-विपल्लासा यथाक्कमं;
सुभं सुखं निच्चमत्ता, इति द्वादसधा ठिता.
तत्थ काये वेदनासु, चित्ते धम्मेसु चक्कमा;
असुभं दुक्खमनिच्चमनत्ताति उपट्ठिता.
यथावुत्तविपल्लासपहानाय ¶ यथारहं;
भिन्ना विसयकिच्चानं, वसेन पन सम्भवा.
चत्तारो सतिपट्ठाना, कायानुपस्सनादयो;
इति वुत्ता पनेकाव, सम्मासति महेसिना.
उप्पन्नानुप्पन्नपापपहानानुप्पन्नाय च;
अनुप्पन्नुप्पन्नेहि वा, निब्बत्ति अभिवुद्धिया.
पदहन्तस्स ¶ वायामो, किच्चाभोगविभागतो;
सम्मप्पधाना चत्तारो, इति वुत्ता महेसिना.
छन्दो च वीरियं चित्तं, वीमंसाति च तादिना;
चत्तारो इद्धिपादाति, विभत्ता चतुराधिपा.
सद्धिन्द्रियञ्च वीरियं, सति चेव समाधि च;
पञ्ञिन्द्रियञ्च पञ्चेव, बोधिपक्खियसङ्गहे.
इन्द्रियानिन्द्रियट्ठेन, बलट्ठेन बलानि च;
इति भिन्ना विभत्ता च, दुविधापि महेसिना.
सती च धम्मविचयो, तथा वीरियपीतियो;
पस्सद्धि च समाधि च, उपेक्खाति च तादिना.
देसिता सत्त बोज्झङ्गा, बुज्झन्तस्स सभावतो;
कायचित्तवसा भिन्नं, कत्वा पस्सद्धिमेककं.
सम्मादिट्ठि च सङ्कप्पो, वायामो विरतित्तयं;
सम्मासति समाधी च, मग्गो अट्ठङ्गिको मतो.
इति सत्तेव सङ्खेपा, सत्ततिंस पभेदतो;
एकं कत्वान पस्सद्धिं, असम्भिन्ना चतुद्दस.
नवधा वीरियं वुत्तं, छसु रासीसु पञ्चसु;
अट्ठधा सति सेसा तु, समानपदरासिका.
पञ्चस्वेव तु पञ्ञा च, समाधि चतुरासिको;
सद्धा द्वीसु विभत्ताति, पञ्चेते सविभत्तिका.
नवा ¶ विभत्तिका सेसा, छन्दो चित्तमथापरं;
पीति पस्सद्धिपेक्खा च, सङ्कप्पो विरतित्तयं.
इति वुत्तनया सब्बे, बोधिपक्खियसङ्गहा;
लोकुत्तरेसु सम्भोन्ति, सब्बथापि यथारहं.
पुब्बभागे ¶ यथायोगं, लोकियेसु च लब्भरे;
निब्बेदभावनाकाले, छब्बिसुद्धिपवत्तियं.
इति मिस्सकसावज्जा, बोधिपक्खियसङ्गहा;
येवापनकरासिम्हि, यथासम्भवतो ठिता.
कम्मपथा तु सम्भोन्ति, पुञ्ञापुञ्ञेसु सब्बथा;
अपथा च सुचरिता, तथा दुच्चरितापि च.
तत्थ कम्मपथट्ठाने, अनभिज्झादयो पन;
उपचारेन वुच्चन्ति, विपाकेसु क्रियेसु वाति.
इति चेतसिकविभागे दिट्ठिसङ्गहकथा निट्ठिता.
सत्तरसमो परिच्छेदो.
निट्ठितो च सब्बथापि चेतसिकविभागो.