📜

सत्तरसमो परिच्छेदो

१७. दिट्ठिसङ्गहकथा

५९३.

येवापनकनामेन , धम्मा छन्दादयो तथा;

खन्धादयो च कोट्ठासा, उद्दिट्ठा हि यथारहं.

५९४.

तत्थ छन्दादयो धम्मा, विभत्ताव यथारहं;

खन्धादिरासयो वापि, विञ्ञेय्या दानि सम्भवा.

५९५.

वेदना वेदनाक्खन्धो, चक्खुसम्फस्सजादिका;

सञ्ञा च सञ्ञाक्खन्धोति, छब्बिधापि पकासिता.

५९६.

सङ्खारक्खन्धनामेन, सेसा चेतसिका मता;

वुत्ता विञ्ञाणकाया छ, विञ्ञाणक्खन्धनामतो.

५९७.

रूपक्खन्धो पुनेकोव, सम्पयुत्तावियोगिनो;

अरूपिनो च चत्तारो, पञ्चक्खन्धा पवुच्चरे.

५९८.

मनायतननामं तु, चित्तमेव तथापरा;

चक्खुविञ्ञाणधातादिसत्तविञ्ञाणधातुयो.

५९९.

सब्बे चेतसिका धम्मा, धम्मायतनसङ्गहा;

धम्मधातूति च वुत्ता, द्विपञ्ञासापि सब्बथा.

६००.

सुखुमानि च रूपानि, निब्बानञ्चेत्थ गय्हरे;

ओळारिकानि रूपानि, दसायतनधातुयो.

६०१.

चक्खुसोतघानजिव्हा-कायायतननामका;

रूपसद्दगन्धरस-फोट्ठब्बायतनानि च.

६०२.

द्वादसायतना सब्बे, होन्तट्ठारसधातुयो;

खन्धा ठपेत्वा निब्बानं, नत्थि पण्णत्ति तीसुपि.

६०३.

आहारादि च कोट्ठासा, पुब्बे वुत्तनयाव ते;

इति मिस्सकसङ्खेपो, विञ्ञातब्बो विभाविना.

६०४.

द्वादसाकुसलेस्वेव, चुद्दसापि ववत्थिता;

ये सावज्जाव तेसम्पि, सङ्गहो दानि निय्यते.

६०५.

कामासवो भवासवो, दिट्ठाविज्जासवाति च;

चत्तारो आसवा वुत्ता, तयो धम्मा सरूपतो.

६०६.

आसवा आसवट्ठेन,

ओघा वुय्हनतो तथा;

योजेन्तीति च योगाति,

ते चत्तारो च देसिता.

६०७.

कामब्भवो च पटिघो, मानो दिट्ठि च संसयो;

सीलब्बतपरामासो, भवरागो तथापरो.

६०८.

इस्सा मच्छरियाविज्जा, इति संयोजना दस;

अट्ठ धम्मा सरूपेन, अभिधम्मे पकासिता.

६०९.

इस्सामच्छरियं हित्वा, कत्वा मानुद्धवं तहिं;

भिन्दित्वा भवरागञ्च, रूपारूपवसा द्विधा.

६१०.

पञ्चोरम्भागिया चेव, पञ्चुद्धम्भागियाति च;

दस संयोजना वुत्ता, सुत्ते सत्त सरूपतो.

६११.

गन्था धम्मा च चत्तारो, तयो धम्मा सरूपतो;

अभिज्झाकायगन्थो च, ब्यापादो च पवुच्चति.

६१२.

सीलब्बतपरामासो, कायगन्थो तथापरो;

इदंसच्चाभिनिवेसो, इति दिट्ठि विभेदितो.

६१३.

कामच्छन्दो च ब्यापादो, थिनमिद्धमथापरं;

तथा उद्धच्चकुक्कुच्चं, कङ्खाविज्जाति अट्ठिमे.

६१४.

धम्मा निवरणा नाम, छधा च पन देसिता;

मिच्छादिट्ठि पनेकाव, परामासोति वुच्चति.

६१५.

उपादानानि चत्तारि, कामुपादादिनामका;

दिट्ठिसीलब्बतं अत्त-वादुपादानमेव च.

६१६.

लोभदिट्ठिवसा द्वेव, तिविधा दिट्ठि देसिता;

दिट्ठि सीलब्बतमत्त-वादो चेति महेसिना.

६१७.

लोभो दोसो च मोहो च,

मानो दिट्ठि च संसयो;

थिनमुद्धच्चमेवाथ,

लोकनासयुगं तथा.

६१८.

इत्थं किलेसवत्थूनि, किलेसाति पकासिता;

दसेते तु समानाव, परतो च सरूपतो.

६१९.

कामरागो च पटिघो, मानो दिट्ठि च संसयो;

भवरागो अविज्जाति, छ सत्तानुसया मता.

६२०. गाहापलिबोधा च, पपञ्चा चेव मञ्ञना.

तण्हा मानो च दिट्ठि च, दिट्ठि तण्हा च निस्सया.

६२१.

परामासेकको द्वेव, निस्सया मञ्ञना तयो;

आसवोघयोगगन्था, उपादाना च दुब्बिधा.

६२२.

अट्ठ नीवरणा वुत्ता, सत्तधानुसया कथा;

संयोजना किलेसा च, दसेव परतो ठिता.

६२३.

एकद्वितिछसत्तट्ठदसका तु यथारहं;

धम्मा सरूपतो होन्ति, यथावुत्तेसु रासिसु.

६२४.

कामरागभवरागा, कामासवभवासवा;

रूपरागारूपराग, इति लोभो विभेदितो.

६२५.

इदंसच्चाभिनिवेसो , दिट्ठि सीलब्बतं तथा;

अत्तवादो परामासो, इति दिट्ठि पवुच्चति.

६२६.

दिट्ठि पञ्चदसविधा, लोभट्ठारसधा तहिं;

सेसा सपररासीहि, समाना द्वादसट्ठिता.

६२७.

एकादससमुट्ठाने, दिट्ठिलोभा ववत्थिता;

अविज्जा सत्तसु वुत्ता, पटिघो पन पञ्चसु.

६२८.

मानो च विचिकिच्छा च, चतुट्ठानेसु उद्धटो;

तीसु द्वीसु च थीनन्ति, अट्ठेते सविभत्तिका.

६२९.

इस्सामच्छेरकुक्कुच्चमिद्धलोकविनासका;

छाविभत्तिकधम्माति, असम्भिन्ना चतुद्दस.

६३०.

रूपरागारूपराग-कामासवभवासवा;

होन्ति दिट्ठिवियुत्तेसु, पुब्बे वुत्तनया पन.

६३१.

इति सावज्जसङ्खेपं, ञत्वा पुन विचक्खणो;

बोधिपक्खियधम्मानं, सङ्गहम्पि विभावये.

६३२.

येसु सञ्ञाचित्तदिट्ठि-विपल्लासा यथाक्कमं;

सुभं सुखं निच्चमत्ता, इति द्वादसधा ठिता.

६३३.

तत्थ काये वेदनासु, चित्ते धम्मेसु चक्कमा;

असुभं दुक्खमनिच्चमनत्ताति उपट्ठिता.

६३४.

यथावुत्तविपल्लासपहानाय यथारहं;

भिन्ना विसयकिच्चानं, वसेन पन सम्भवा.

६३५.

चत्तारो सतिपट्ठाना, कायानुपस्सनादयो;

इति वुत्ता पनेकाव, सम्मासति महेसिना.

६३६.

उप्पन्नानुप्पन्नपापपहानानुप्पन्नाय च;

अनुप्पन्नुप्पन्नेहि वा, निब्बत्ति अभिवुद्धिया.

६३७.

पदहन्तस्स वायामो, किच्चाभोगविभागतो;

सम्मप्पधाना चत्तारो, इति वुत्ता महेसिना.

६३८.

छन्दो च वीरियं चित्तं, वीमंसाति च तादिना;

चत्तारो इद्धिपादाति, विभत्ता चतुराधिपा.

६३९.

सद्धिन्द्रियञ्च वीरियं, सति चेव समाधि च;

पञ्ञिन्द्रियञ्च पञ्चेव, बोधिपक्खियसङ्गहे.

६४०.

इन्द्रियानिन्द्रियट्ठेन, बलट्ठेन बलानि च;

इति भिन्ना विभत्ता च, दुविधापि महेसिना.

६४१.

सती च धम्मविचयो, तथा वीरियपीतियो;

पस्सद्धि च समाधि च, उपेक्खाति च तादिना.

६४२.

देसिता सत्त बोज्झङ्गा, बुज्झन्तस्स सभावतो;

कायचित्तवसा भिन्नं, कत्वा पस्सद्धिमेककं.

६४३.

सम्मादिट्ठि च सङ्कप्पो, वायामो विरतित्तयं;

सम्मासति समाधी च, मग्गो अट्ठङ्गिको मतो.

६४४.

इति सत्तेव सङ्खेपा, सत्ततिंस पभेदतो;

एकं कत्वान पस्सद्धिं, असम्भिन्ना चतुद्दस.

६४५.

नवधा वीरियं वुत्तं, छसु रासीसु पञ्चसु;

अट्ठधा सति सेसा तु, समानपदरासिका.

६४६.

पञ्चस्वेव तु पञ्ञा च, समाधि चतुरासिको;

सद्धा द्वीसु विभत्ताति, पञ्चेते सविभत्तिका.

६४७.

नवा विभत्तिका सेसा, छन्दो चित्तमथापरं;

पीति पस्सद्धिपेक्खा च, सङ्कप्पो विरतित्तयं.

६४८.

इति वुत्तनया सब्बे, बोधिपक्खियसङ्गहा;

लोकुत्तरेसु सम्भोन्ति, सब्बथापि यथारहं.

६४९.

पुब्बभागे यथायोगं, लोकियेसु च लब्भरे;

निब्बेदभावनाकाले, छब्बिसुद्धिपवत्तियं.

६५०.

इति मिस्सकसावज्जा, बोधिपक्खियसङ्गहा;

येवापनकरासिम्हि, यथासम्भवतो ठिता.

६५१.

कम्मपथा तु सम्भोन्ति, पुञ्ञापुञ्ञेसु सब्बथा;

अपथा च सुचरिता, तथा दुच्चरितापि च.

६५२.

तत्थ कम्मपथट्ठाने, अनभिज्झादयो पन;

उपचारेन वुच्चन्ति, विपाकेसु क्रियेसु वाति.

इति चेतसिकविभागे दिट्ठिसङ्गहकथा निट्ठिता.

सत्तरसमो परिच्छेदो.

निट्ठितो च सब्बथापि चेतसिकविभागो.