📜
अट्ठारसमो परिच्छेदो
३. रूपविभागो
१८. सरूपकथा
तेपञ्ञास पनिच्चेवं, नामधम्मा पकासिता;
अट्ठवीसविधं दानि, रूपं नाम कथीयति.
पथवापो च तेजो च, वायो चेति चतुब्बिधो;
चक्खुसोतघानजिव्हा, कायोति पन पञ्च च.
रूपसद्दगन्धरसा, चत्तारो च अथापरं;
इत्थिपुम्भावयुगळं, जीवितं हदयम्पि च.
कायविञ्ञत्ति ¶ ¶ चेवाथ, वचीविञ्ञत्ति च द्वयं;
आकासधातु रूपस्स, लहुता मुदुता तस्स.
कम्मञ्ञता उपचयो, सन्तति जरता पन;
अनिच्चता च कबळीकाराहारोति सब्बथा.
अट्ठवीसविधं होति, रूपमेतं सरूपतो;
तस्स लक्खणभेदेन, सभावञ्च विभावये.
सन्धारणं तु पथवीधातु कक्खळलक्खणा;
आबन्धनमापोधातु, आपग्घरणलक्खणा.
परिपाचनता तेजोधातु उण्हत्तलक्खणा;
समुदीरणता वायोधातु वित्थम्भलक्खणा.
सब्बत्थाविनिभुत्तापि, असम्मिस्सकलक्खणा;
तंतंभावसमुस्सन्नसम्भारेसुपलक्खिता.
अञ्ञमञ्ञेनुपत्थद्धा, सेसरूपस्स निस्सया;
चतुधेवं कलापेसु, महाभूता पवत्तरे.
चक्खु सम्भारचक्खुम्हि, सत्तक्खिपटलोचिते;
कण्हमण्डलमज्झम्हि, पसादोति पवुच्चति.
येन चक्खुपसादेन, रूपानि अनुपस्सति;
परित्तं सुखुमञ्चेतं, ऊकासिरसमूपमं.
सोतं सोतबिलस्सन्तो,
तम्बलोमाचिते तथा;
अङ्गुलिवेधनाकारे,
पसादोति पकासितो.
अन्तो अजपदट्ठाने, घानं घानबिले ठितं;
जिव्हा जिव्हाय मज्झम्हि, उप्पलाकारसन्निभे.
इच्चेवं ¶ पन चत्तारो, तंतंदेसववत्थिता;
कायप्पसादोपादिन्ने, सब्बकेति यथाक्कमं.
रूपाद्याभिघातारहभूतानं ¶ वा यथारहं;
दट्ठुकामनिदानादिकम्मभूतानमेव वा.
पसादलक्खणा भूतरूपानं भूतनिस्सिता;
कप्पासपटलस्नेहसन्निभाति च वण्णिता.
पञ्चापि जीवितारक्खा, रूपादिपरिवारिता;
धीतराव कुमाराव, कलापन्तरवुत्तिनो.
रूपं निभासो भूतानं, सद्दो निग्घोसनं तथा;
गन्धो च गन्धनं तत्थ, रसो च रसनीयता.
भूतत्तयञ्च फोट्ठब्बं, आपोधातुविवज्जितं;
सद्दो अनियतो तत्थ, तदञ्ञे सहवुत्तिनो.
चक्खादिपटिहननलक्खणा तु यथाक्कमं;
पञ्चेव पञ्चविञ्ञाणवीथिया विसया मता.
इत्थिन्द्रियं पनित्थित्तं, इत्थिभावोति देसितो;
पुरिसत्तं तथाभावो, पुरिसिन्द्रिय नामको.
तं द्वयं पनुपादिन्ने, काये सब्बत्थ लब्भति;
कलापन्तरभिन्नञ्च, भिन्नसन्तानवत्ति च.
रूपानं कम्मजातानं, अनुपालनलक्खणं;
जीवितिन्द्रियरूपन्ति, आयु नाम पवुच्चति.
मनोधातुया च तथा, मनोविञ्ञाणधातुया;
निस्सयलक्खणं वत्थुरूपं हदयनिस्सितं.
मज्झे हदयकोसम्हि, अड्ढप्पसतलोहिते;
भूतरूपमुपादाय, चक्खादि विय वत्तति.
आकासधातु ¶ रूपानं, परिच्छेदकलक्खणा;
तंतंरूपकलापानं, परियन्तोति वुच्चति.
चित्तं सहजरूपानं, कायस्स गमनादिसु;
सन्थम्भनसन्धारणचलनस्स तु पच्चयो.
वायोधातुविकारोयं ¶ , कायविञ्ञत्तिनामको;
वायोधाताधिकानं तु, भूतानमिति केचना.
तथा चित्तसमुट्ठिनो, वचीघोसप्पवत्तियं;
उपादिन्नरूपकायघट्टनस्स तु पच्चयो.
पथवीधातुविकारोयं, वचीविञ्ञत्तिनामको;
पथवीधाताधिकानं तु, भूतानमिति केचना.
द्वेपि कायवचीकम्मद्वारभूता यथाक्कमं;
ते पन घट्टनाहेतु-विकाराकारलक्खणा.
विञ्ञापेतीति कायेन, वाचाय च विचिन्तितं;
सयञ्च विञ्ञायतीति, विञ्ञत्तीति पकित्तिता.
लहुता पन रूपानं, अदन्धाकारलक्खणा;
मुदुतापि च रूपानं, मद्दवाकारलक्खणा.
कम्मञ्ञता च रूपानं, योग्गताकारलक्खणा;
गारवथद्धता योग्गपटिपक्खा यथाक्कमं.
सप्पायमुतुमाहारं, लभित्वा चित्तसम्पदं;
लहू मुदु च कम्मञ्ञं, यदा रूपं पवत्तति.
तथापवत्तरूपस्स, पवत्ताकारभेदितं;
लहुतादित्तयम्पेतं, सहवुत्ति तदा भवे.
सप्पायं पटिवेधाय, पटिपत्तुपकारिता;
साकारा रूपसम्पत्ति, पञ्ञत्ताव महेसिना.
रूपस्सोपचयो ¶ नाम, रूपस्साचयलक्खणो;
पवत्तिलक्खणा रूपसन्ततीति पकासिता.
रूपमाचयरूपेन, जायतिच्चुपरूपरि;
पेक्खतोपचयाकारा, जाति गय्हति योगिनो.
अनुप्पबन्धाकारेन, जायतीति सपेक्खतो;
तदायं सन्तताकारा, जाति गय्हति तस्स तु.
एवमाभोगभेदेन ¶ , जातिरूपं द्विधा कतं;
अत्तूपलद्धिभावेन, जायन्तं वाथ केवलं.
रूपं विवित्तोकासस्स, पूरकट्ठेन चीयति;
अभावा पुनभावाय, पवत्तं सन्ततीति च.
एवमाकारभेदाव, सब्बाकारवराकरो;
जातिरूपं द्विधाकासि, जातिरूपविरोचनो.
जरता नवताहाया, रूपानं पाकलक्खणा;
अनिच्चतन्ति मप्पत्ति, परिभिज्जनलक्खणा.
इति लक्खणरूपं तु, तिविधं भिन्नकालिकं;
सभावरूपधम्मेसु, तंतंकालोपलक्खितं.
येन लक्खीयति रूपं, भिन्नाकारं खणे खणे;
विपस्सनानयत्थाय, तमिच्चाह तथागतो.
कबळीकारो आहारो,
यापेतब्बोजलक्खणो;
आहारो सेन्द्रियजातो,
रूपकायानुपालको.
इच्चेवं सपरिच्छेदा, सविकारा सलक्खणा;
अकिच्चपटिवेधाय, दयापन्नेन तादिना.
तत्थ ¶ तत्थ यथायोगं, देसिताति पकासिता;
रूपधम्मा सरूपेन, अट्ठवीसति सब्बथा.
कत्वान जातिमेकं तु, तत्थोपचयसन्ततिं;
सत्तवीसति रूपानि, भवन्तीति विनिद्दिसे.
भूतत्तयं तु फोट्ठब्बं, कत्वा छब्बीसधापि च;
उभयं जातिफोट्ठब्बं, गहेत्वा पञ्चवीसति.
रूपधम्मानमिच्चेवं ¶ , विभावेय्य विसारदो;
सरूपं नामसङ्खेपं, सभावञ्च सलक्खणन्ति.
इति रूपविभागे सरूपकथा निट्ठिता.
अट्ठारसमो परिच्छेदो.