📜

अट्ठारसमो परिच्छेदो

३. रूपविभागो

१८. सरूपकथा

६५३.

तेपञ्ञास पनिच्चेवं, नामधम्मा पकासिता;

अट्ठवीसविधं दानि, रूपं नाम कथीयति.

६५४.

पथवापो च तेजो च, वायो चेति चतुब्बिधो;

चक्खुसोतघानजिव्हा, कायोति पन पञ्च च.

६५५.

रूपसद्दगन्धरसा, चत्तारो च अथापरं;

इत्थिपुम्भावयुगळं, जीवितं हदयम्पि च.

६५६.

कायविञ्ञत्ति चेवाथ, वचीविञ्ञत्ति च द्वयं;

आकासधातु रूपस्स, लहुता मुदुता तस्स.

६५७.

कम्मञ्ञता उपचयो, सन्तति जरता पन;

अनिच्चता च कबळीकाराहारोति सब्बथा.

६५८.

अट्ठवीसविधं होति, रूपमेतं सरूपतो;

तस्स लक्खणभेदेन, सभावञ्च विभावये.

६५९.

सन्धारणं तु पथवीधातु कक्खळलक्खणा;

आबन्धनमापोधातु, आपग्घरणलक्खणा.

६६०.

परिपाचनता तेजोधातु उण्हत्तलक्खणा;

समुदीरणता वायोधातु वित्थम्भलक्खणा.

६६१.

सब्बत्थाविनिभुत्तापि, असम्मिस्सकलक्खणा;

तंतंभावसमुस्सन्नसम्भारेसुपलक्खिता.

६६२.

अञ्ञमञ्ञेनुपत्थद्धा, सेसरूपस्स निस्सया;

चतुधेवं कलापेसु, महाभूता पवत्तरे.

६६३.

चक्खु सम्भारचक्खुम्हि, सत्तक्खिपटलोचिते;

कण्हमण्डलमज्झम्हि, पसादोति पवुच्चति.

६६४.

येन चक्खुपसादेन, रूपानि अनुपस्सति;

परित्तं सुखुमञ्चेतं, ऊकासिरसमूपमं.

६६५.

सोतं सोतबिलस्सन्तो,

तम्बलोमाचिते तथा;

अङ्गुलिवेधनाकारे,

पसादोति पकासितो.

६६६.

अन्तो अजपदट्ठाने, घानं घानबिले ठितं;

जिव्हा जिव्हाय मज्झम्हि, उप्पलाकारसन्निभे.

६६७.

इच्चेवं पन चत्तारो, तंतंदेसववत्थिता;

कायप्पसादोपादिन्ने, सब्बकेति यथाक्कमं.

६६८.

रूपाद्याभिघातारहभूतानं वा यथारहं;

दट्ठुकामनिदानादिकम्मभूतानमेव वा.

६६९.

पसादलक्खणा भूतरूपानं भूतनिस्सिता;

कप्पासपटलस्नेहसन्निभाति च वण्णिता.

६७०.

पञ्चापि जीवितारक्खा, रूपादिपरिवारिता;

धीतराव कुमाराव, कलापन्तरवुत्तिनो.

६७१.

रूपं निभासो भूतानं, सद्दो निग्घोसनं तथा;

गन्धो च गन्धनं तत्थ, रसो च रसनीयता.

६७२.

भूतत्तयञ्च फोट्ठब्बं, आपोधातुविवज्जितं;

सद्दो अनियतो तत्थ, तदञ्ञे सहवुत्तिनो.

६७३.

चक्खादिपटिहननलक्खणा तु यथाक्कमं;

पञ्चेव पञ्चविञ्ञाणवीथिया विसया मता.

६७४.

इत्थिन्द्रियं पनित्थित्तं, इत्थिभावोति देसितो;

पुरिसत्तं तथाभावो, पुरिसिन्द्रिय नामको.

६७५.

तं द्वयं पनुपादिन्ने, काये सब्बत्थ लब्भति;

कलापन्तरभिन्नञ्च, भिन्नसन्तानवत्ति च.

६७६.

रूपानं कम्मजातानं, अनुपालनलक्खणं;

जीवितिन्द्रियरूपन्ति, आयु नाम पवुच्चति.

६७७.

मनोधातुया च तथा, मनोविञ्ञाणधातुया;

निस्सयलक्खणं वत्थुरूपं हदयनिस्सितं.

६७८.

मज्झे हदयकोसम्हि, अड्ढप्पसतलोहिते;

भूतरूपमुपादाय, चक्खादि विय वत्तति.

६७९.

आकासधातु रूपानं, परिच्छेदकलक्खणा;

तंतंरूपकलापानं, परियन्तोति वुच्चति.

६८०.

चित्तं सहजरूपानं, कायस्स गमनादिसु;

सन्थम्भनसन्धारणचलनस्स तु पच्चयो.

६८१.

वायोधातुविकारोयं , कायविञ्ञत्तिनामको;

वायोधाताधिकानं तु, भूतानमिति केचना.

६८२.

तथा चित्तसमुट्ठिनो, वचीघोसप्पवत्तियं;

उपादिन्नरूपकायघट्टनस्स तु पच्चयो.

६८३.

पथवीधातुविकारोयं, वचीविञ्ञत्तिनामको;

पथवीधाताधिकानं तु, भूतानमिति केचना.

६८४.

द्वेपि कायवचीकम्मद्वारभूता यथाक्कमं;

ते पन घट्टनाहेतु-विकाराकारलक्खणा.

६८५.

विञ्ञापेतीति कायेन, वाचाय च विचिन्तितं;

सयञ्च विञ्ञायतीति, विञ्ञत्तीति पकित्तिता.

६८६.

लहुता पन रूपानं, अदन्धाकारलक्खणा;

मुदुतापि च रूपानं, मद्दवाकारलक्खणा.

६८७.

कम्मञ्ञता च रूपानं, योग्गताकारलक्खणा;

गारवथद्धता योग्गपटिपक्खा यथाक्कमं.

६८८.

सप्पायमुतुमाहारं, लभित्वा चित्तसम्पदं;

लहू मुदु च कम्मञ्ञं, यदा रूपं पवत्तति.

६८९.

तथापवत्तरूपस्स, पवत्ताकारभेदितं;

लहुतादित्तयम्पेतं, सहवुत्ति तदा भवे.

६९०.

सप्पायं पटिवेधाय, पटिपत्तुपकारिता;

साकारा रूपसम्पत्ति, पञ्ञत्ताव महेसिना.

६९१.

रूपस्सोपचयो नाम, रूपस्साचयलक्खणो;

पवत्तिलक्खणा रूपसन्ततीति पकासिता.

६९२.

रूपमाचयरूपेन, जायतिच्चुपरूपरि;

पेक्खतोपचयाकारा, जाति गय्हति योगिनो.

६९३.

अनुप्पबन्धाकारेन, जायतीति सपेक्खतो;

तदायं सन्तताकारा, जाति गय्हति तस्स तु.

६९४.

एवमाभोगभेदेन , जातिरूपं द्विधा कतं;

अत्तूपलद्धिभावेन, जायन्तं वाथ केवलं.

६९५.

रूपं विवित्तोकासस्स, पूरकट्ठेन चीयति;

अभावा पुनभावाय, पवत्तं सन्ततीति च.

६९६.

एवमाकारभेदाव, सब्बाकारवराकरो;

जातिरूपं द्विधाकासि, जातिरूपविरोचनो.

६९७.

जरता नवताहाया, रूपानं पाकलक्खणा;

अनिच्चतन्ति मप्पत्ति, परिभिज्जनलक्खणा.

६९८.

इति लक्खणरूपं तु, तिविधं भिन्नकालिकं;

सभावरूपधम्मेसु, तंतंकालोपलक्खितं.

६९९.

येन लक्खीयति रूपं, भिन्नाकारं खणे खणे;

विपस्सनानयत्थाय, तमिच्चाह तथागतो.

७००.

कबळीकारो आहारो,

यापेतब्बोजलक्खणो;

आहारो सेन्द्रियजातो,

रूपकायानुपालको.

७०१.

इच्चेवं सपरिच्छेदा, सविकारा सलक्खणा;

अकिच्चपटिवेधाय, दयापन्नेन तादिना.

७०२.

तत्थ तत्थ यथायोगं, देसिताति पकासिता;

रूपधम्मा सरूपेन, अट्ठवीसति सब्बथा.

७०३.

कत्वान जातिमेकं तु, तत्थोपचयसन्ततिं;

सत्तवीसति रूपानि, भवन्तीति विनिद्दिसे.

७०४.

भूतत्तयं तु फोट्ठब्बं, कत्वा छब्बीसधापि च;

उभयं जातिफोट्ठब्बं, गहेत्वा पञ्चवीसति.

७०५.

रूपधम्मानमिच्चेवं , विभावेय्य विसारदो;

सरूपं नामसङ्खेपं, सभावञ्च सलक्खणन्ति.

इति रूपविभागे सरूपकथा निट्ठिता.

अट्ठारसमो परिच्छेदो.