📜
६. छट्ठो परिच्छेदो
आरम्मणविभागनिद्देसो
एतेसं ¶ ¶ ¶ पन चित्तानं, आरम्मणमितो परं;
दस्सयिस्सामहं तेन, विना नत्थि हि सम्भवो.
रूपं सद्दं गन्धं रसं, फोट्ठब्बं धम्ममेव च;
छधा आरम्मणं आहु, छळारम्मणकोविदा.
तत्थ भूते उपादाय, वण्णो चतुसमुट्ठितो;
सनिदस्सनपटिघो, रूपारम्मणसञ्ञितो.
दुविधो हि समुद्दिट्ठो, सद्दो चित्तोतुसम्भवो;
सविञ्ञाणकसद्दोव, होति चित्तसमुट्ठितो.
अविञ्ञाणकसद्दो यो,
सो होतूतुसमुट्ठितो;
दुविधोपि अयं सद्दो,
सद्दारम्मणतं गतो.
धरीयतीति गच्छन्तो, गन्धो सूचनतोपि वा;
अयं चतुसमुट्ठानो, गन्धारम्मणसम्मतो.
रसमाना रसन्तीति, रसोति परिकित्तितो;
सोव चतुसमुट्ठानो, रसारम्मणनामको.
फुसीयतीति फोट्ठब्बं, पथवीतेजवायवो;
फोट्ठब्बं चतुसम्भूतं, फोट्ठब्बारम्मणं मतं.
सब्बं नामञ्च रूपञ्च, हित्वा रूपादिपञ्चकं;
लक्खणानि च पञ्ञत्ति-धम्मारम्मणसञ्ञितं.
छारम्मणानि ¶ लब्भन्ति, कामावचरभूमियं;
तीणि रूपे पनारूपे, धम्मारम्मणमेककं.
खणवत्थुपरित्तत्ता ¶ , आपाथं न वजन्ति ये;
ते धम्मारम्मणा होन्ति, येसं रूपादयो किर.
ते पटिक्खिपितब्बाव, अञ्ञमञ्ञस्स गोचरं;
नेव पच्चनुभोन्तानं, मनो तेसं तु गोचरं.
तञ्च ¶ ‘‘पच्चनुभोती’’ति, वुत्तत्ता पन सत्थुना;
रूपादारम्मणानेव, होन्ति रूपादयो पन.
दिब्बचक्खादिञाणानं, रूपादीनेव गोचरा;
अनापाथगतानेव, तानीतिपि न युज्जति.
यं रूपारम्मणं होन्तं, तं धम्मारम्मणं कथं;
एवं सति पनेतेसं, नियमोति कथं भवे.
सब्बं आरम्मणं एतं, छब्बिधं समुदीरितं;
तं परित्तत्तिकादीनं, वसेन बहुधा मतं.
सब्बो कामविपाको च, क्रियाहेतुद्वयम्पि च;
पञ्चवीसति एकन्तं, परित्तारम्मणा सियुं.
इट्ठादिभेदा पञ्चेव, रूपसद्दादयो पन;
विञ्ञाणानं द्विपञ्चन्नं, गोचरा पटिपाटिया.
रूपादिपञ्चकं सब्बं, मनोधातुत्तयस्स तु;
तेरसन्नं पनेतेसं, रूपक्खन्धोव गोचरो.
नारूपं न च पञ्ञत्तिं, नातीतं न चनागतं;
आरम्मणं करोन्ते च, वत्तमानो हि गोचरो.
तेरसेतानि चित्तानि, जायन्ते कामधातुयं;
चत्तारि रूपावचरे, नेव किञ्चि अरूपिसु.
महापाकानमट्ठन्नं ¶ ¶ , सन्तीरणत्तयस्सपि;
छसु द्वारेसु रूपादिछपरित्तानि गोचरा.
रूपादयो परित्ता छ, हसितुप्पादगोचरा;
पञ्चद्वारे पटुप्पन्ना, मनोद्वारे तिकालिका.
दुतियारुप्पचित्तञ्च, चतुत्थारुप्पमानसं;
छब्बिधं नियतं होति, तं महग्गतगोचरं.
निब्बानारम्मणत्ता हि, एकन्तेन अनञ्ञतो;
अट्ठानासवचित्तानं, अप्पमाणोव गोचरो.
चत्तारो ञाणहीना च, कामावचरपुञ्ञतो;
क्रियतोपि च चत्तारो, द्वादसाकुसलानि च.
परित्तारम्मणा चेव, ते महग्गतगोचरा;
पञ्ञत्तारम्मणत्ता हि, नवत्तब्बाव होन्ति ते.
चत्तारो ञाणसंयुत्ता, पुञ्ञतो क्रियतोपि च;
तथाभिञ्ञाद्वयञ्चेव, क्रियावोट्ठब्बनम्पि च.
एकादसन्नमेतेसं, तिविधो होति गोचरो;
पञ्ञत्तारम्मणत्ता हि, नवत्तब्बापि होन्तिमे.
यानि वुत्तावसेसानि, चित्तानि पन तानि हि;
नवत्तब्बारम्मणानीति, विञ्ञेय्यानि विभाविना.
परित्तारम्मणत्तिकं समत्तं.
दुतियारुप्पचित्तञ्च ¶ , चतुत्थारुप्पमानसं;
छब्बिधं पन एकन्त-अतीतारम्मणं सिया.
विञ्ञाणानं द्विपञ्चन्नं, मनोधातुत्तयस्स च;
पञ्च रूपादयो धम्मा, पच्चुप्पन्नाव गोचरा.
अट्ठ ¶ ¶ काममहापाका, सन्तीरणत्तयम्पि च;
हसितुप्पादचित्तन्ति, द्वादसेते तु मानसा.
सियातीतारम्मणा पच्चु-प्पन्नानागतगोचरा;
कुसलाकुसला कामे, क्रियतो नव मानसा.
अभिञ्ञामानसा द्वेपि, सियातीतादिगोचरा;
सन्तपञ्ञत्तिकालेपि, नवत्तब्बा भवन्तिमे.
सेसानि पन सब्बानि, रूपारूपभवेसुपि;
नवत्तब्बानि होन्तेव, अतीतारम्मणादिना.
कामतो च क्रिया पञ्च, रूपतो पञ्चमी क्रिया;
चित्तानं छन्नमेतेसं, नत्थि किञ्चि अगोचरं.
निब्बानञ्च फलं मग्गं, रूपञ्चारूपमेव च;
सक्कोन्ति गोचरं कातुं, कति चित्तानि मे वद.
चत्तारो ञाणसंयुत्ता,
पुञ्ञतो क्रियतो तथा;
अभिञ्ञाहदया द्वेपि,
क्रिया वोट्ठब्बनम्पि च.
सक्कोन्ति गोचरं कातुं, चित्तानेकादसापि च;
निब्बानञ्च फलं मग्गं, रूपञ्चारूपमेव च.
चित्तेसु पन सब्बेसु, कति चित्तानि मे वद;
अरहत्तफलं मग्गं, कातुं सक्कोन्ति गोचरं.
सब्बेसु पन चित्तेसु, छ च चित्तानि मे सुण;
अरहत्तफलं मग्गं, कातुं सक्कोन्ति गोचरं.
चत्तारो ञाणसंयुत्ता, क्रिया वोट्ठब्बनम्पि च;
क्रियाभिञ्ञा मनोधातु, छ च सक्कोन्ति गोचरं.
चत्तारो ¶ ¶ ञाणसंयुत्ता-भिञ्ञाचित्तञ्च पुञ्ञतो;
नारहत्तं फलं मग्गं, कातुं सक्कोन्ति गोचरं.
कस्मा अरहतो मग्ग-चित्तं वा फलमानसं;
पुथुज्जना वा सेक्खा वा, न सक्कोन्ति हि जानितुं.
पुथुज्जनो न जानाति,
सोतापन्नस्स मानसं;
सोतापन्नो न जानाति,
सकदागामिस्स मानसं.
सकदागामी न जानाति, अनागामिस्स मानसं;
अनागामी न जानाति, अरहन्तस्स मानसं.
हेट्ठिमो ¶ हेट्ठिमो नेव, जानाति उपरूपरि;
उपरूपरि जानाति, हेट्ठिमस्स च मानसं.
यो धम्मो यस्स धम्मस्स,
होति आरम्मणं पन;
तमुद्धरित्वा एकेकं,
पवक्खामि इतो परं.
कुसलारम्मणं कामे, कुसलाकुसलस्स च;
अभिञ्ञामानसस्सापि, कुसलस्स क्रियस्स च.
कामावचरपाकस्स, तथा कामक्रियस्स च;
एतेसं पन रासीनं, छन्नं आरम्मणं सिया.
रूपावचरपुञ्ञानि, कामपाकं ततो विना;
पञ्चन्नं पन रासीनं, होन्ति आरम्मणानि हि.
आरुप्पकुसलञ्चापि, तेभूमकुसलस्स च;
तेभूमकक्रियस्सापि, तथेवाकुसलस्सपि.
अरूपावचरपाकानं ¶ ¶ , द्विन्नं पन चतुत्थदु;
इमेसं अट्ठरासीनं, होतारम्मणपच्चयो.
अपरियापन्नपुञ्ञम्पि, कामावचरतोपि च;
रूपतो पञ्चमस्सापि, कुसलस्स क्रियस्स च.
चतुन्नं पन रासीनं, होति आरम्मणं सदा;
तथेवाकुसलं काम-रूपावचरतो पन.
कुसलस्स क्रियस्सापि, तथेवाकुसलस्स च;
कामावचरपाकानं, छन्नं रासीनमीरितं.
विपाकारम्मणं कामे, कामावचरतोपि च;
रूपावचरतो चेव, कुसलस्स क्रियस्स च.
कामावचरपाकानं, तथेवाकुसलस्स च;
छन्नञ्च पन रासीनं, होतारम्मणपच्चयो.
विपाकारम्मणं रूपे, कामावचरतोपि च;
रूपावचरतो चेव, कुसलस्स क्रियस्स च.
अपुञ्ञस्साति पञ्चन्नं, रासीनं होति गोचरो;
अरूपावचरपाकेसु, अयमेव नयो मतो.
अपरियापन्नपाकम्पि, कामतो रूपतोपि च;
कुसलस्स क्रियस्सापि, होति आरम्मणं पन.
क्रियचित्तमिदं कामे, कामावचरतोपि च;
रूपावचरतो चेव, कुसलस्स क्रियस्स च.
कामावचरपाकस्स, तथेवाकुसलस्स च;
छन्नं रासीनमेतेसं, होतारम्मणपच्चयो.
यं ¶ क्रियामानसं रूपे, कामपाकं ततो विना;
पञ्चन्नं पन रासीनं, होति आरम्मणं पन.
क्रियाचित्तं ¶ ¶ पनारुप्पे, तेसं पञ्चन्नमेव च;
आरुप्पस्स क्रियस्सापि, छन्नं होतेव गोचरो.
रूपं चतुसमुट्ठानं, रूपारम्मणसञ्ञितं;
कामावचरपुञ्ञस्स, तथेव कुसलस्स च.
अभिञ्ञाद्वयचित्तस्स, कामपाकक्रियस्स च;
छन्नं रासीनमेतेसं, होतारम्मणपच्चयो.
निब्बानारम्मणं काम-रूपावचरतो पन;
कुसलस्सुभयस्सापि, कामरूपक्रियस्स च.
अपरियापन्नतो चेव, फलस्स कुसलस्स च;
छन्नं रासीनमेतेसं, होतारम्मणपच्चयो.
नानप्पकारकं सब्बं, पञ्ञत्तारम्मणं पन;
तेभूमकस्स पुञ्ञस्स, तथेवाकुसलस्स च.
रूपारूपविपाकस्स, तेभूमकक्रियस्स च;
नवन्नं पन रासीनं, होतारम्मणपच्चयो.
रूपारम्मणिका द्वे तु, द्वे द्वे सद्धादिगोचरा;
पञ्चारम्मणिका नाम, चित्तुप्पादा तयो मता.
इधेकचत्तालीसेव, छळारम्मणिका मता;
कामावचरचित्तान-मयमारम्मणक्कमो.
पञ्चाभिञ्ञा विवज्जेत्वा, रूपारूपा अनासवा;
चित्तुप्पादा इमे सब्बे, धम्मारम्मणगोचरा.
पठमारुप्पकुसलं, दुतियारुप्पचेतसो;
कुसलस्स विपाकस्स, क्रियस्सारम्मणं भवे.
पठमारुप्पपाकोयं ¶ , दुतियारुप्पचेतसो;
कुसलस्स विपाकस्स, क्रियस्सारम्मणं न हि.
पठमं ¶ तु क्रियाचित्तं, दुतियारुप्पचेतसो;
न पुञ्ञस्स न पाकस्स, होति आरम्मणं पन.
पठमं तु क्रियाचित्तं, दुतियारुप्पचेतसो;
क्रियस्सारम्मणं होति, इति ञेय्यं विभाविना.
पुथुज्जनस्स सेक्खस्स, अरूपारम्मणं द्विधा;
कुसलं कुसलस्सापि, विपाकस्स च तं सिया.
खीणासवस्स भिक्खुस्स, पठमारुप्पमानसं;
आरम्मणं तिधा होति, इति वुत्तं महेसिना.
क्रियस्सापि क्रिया होति, कुसलम्पि क्रियस्स च;
कुसलं तु विपाकस्स, एवं होति तिधा पन.
ततियारुप्पचित्तम्पि, चतुत्थारुप्पचेतसो;
एवमेव द्विधा चेव, तिधा चारम्मणं सिया.
यं यं पन इधारब्भ,
ये ये जायन्ति गोचरं;
सो सो तेसञ्च तेसञ्च,
होतारम्मणपच्चयो.
यो ¶ पनिमस्स नरो किर पारं,
दुत्तरमुत्तरमुत्तरतीध;
सो अभिधम्ममहण्णवपारं,
दुत्तरमुत्तरमुत्तरतेव.
इति अभिधम्मावतारे आरम्मणविभागो नाम
छट्ठो परिच्छेदो.