📜

६. छट्ठो परिच्छेदो

आरम्मणविभागनिद्देसो

२९१.

एतेसं पन चित्तानं, आरम्मणमितो परं;

दस्सयिस्सामहं तेन, विना नत्थि हि सम्भवो.

२९२.

रूपं सद्दं गन्धं रसं, फोट्ठब्बं धम्ममेव च;

छधा आरम्मणं आहु, छळारम्मणकोविदा.

२९३.

तत्थ भूते उपादाय, वण्णो चतुसमुट्ठितो;

सनिदस्सनपटिघो, रूपारम्मणसञ्ञितो.

२९४.

दुविधो हि समुद्दिट्ठो, सद्दो चित्तोतुसम्भवो;

सविञ्ञाणकसद्दोव, होति चित्तसमुट्ठितो.

२९५.

अविञ्ञाणकसद्दो यो,

सो होतूतुसमुट्ठितो;

दुविधोपि अयं सद्दो,

सद्दारम्मणतं गतो.

२९६.

धरीयतीति गच्छन्तो, गन्धो सूचनतोपि वा;

अयं चतुसमुट्ठानो, गन्धारम्मणसम्मतो.

२९७.

रसमाना रसन्तीति, रसोति परिकित्तितो;

सोव चतुसमुट्ठानो, रसारम्मणनामको.

२९८.

फुसीयतीति फोट्ठब्बं, पथवीतेजवायवो;

फोट्ठब्बं चतुसम्भूतं, फोट्ठब्बारम्मणं मतं.

२९९.

सब्बं नामञ्च रूपञ्च, हित्वा रूपादिपञ्चकं;

लक्खणानि च पञ्ञत्ति-धम्मारम्मणसञ्ञितं.

३००.

छारम्मणानि लब्भन्ति, कामावचरभूमियं;

तीणि रूपे पनारूपे, धम्मारम्मणमेककं.

३०१.

खणवत्थुपरित्तत्ता , आपाथं न वजन्ति ये;

ते धम्मारम्मणा होन्ति, येसं रूपादयो किर.

३०२.

ते पटिक्खिपितब्बाव, अञ्ञमञ्ञस्स गोचरं;

नेव पच्चनुभोन्तानं, मनो तेसं तु गोचरं.

३०३.

तञ्च ‘‘पच्चनुभोती’’ति, वुत्तत्ता पन सत्थुना;

रूपादारम्मणानेव, होन्ति रूपादयो पन.

३०४.

दिब्बचक्खादिञाणानं, रूपादीनेव गोचरा;

अनापाथगतानेव, तानीतिपि न युज्जति.

३०५.

यं रूपारम्मणं होन्तं, तं धम्मारम्मणं कथं;

एवं सति पनेतेसं, नियमोति कथं भवे.

३०६.

सब्बं आरम्मणं एतं, छब्बिधं समुदीरितं;

तं परित्तत्तिकादीनं, वसेन बहुधा मतं.

३०७.

सब्बो कामविपाको च, क्रियाहेतुद्वयम्पि च;

पञ्चवीसति एकन्तं, परित्तारम्मणा सियुं.

३०८.

इट्ठादिभेदा पञ्चेव, रूपसद्दादयो पन;

विञ्ञाणानं द्विपञ्चन्नं, गोचरा पटिपाटिया.

३०९.

रूपादिपञ्चकं सब्बं, मनोधातुत्तयस्स तु;

तेरसन्नं पनेतेसं, रूपक्खन्धोव गोचरो.

३१०.

नारूपं न च पञ्ञत्तिं, नातीतं न चनागतं;

आरम्मणं करोन्ते च, वत्तमानो हि गोचरो.

३११.

तेरसेतानि चित्तानि, जायन्ते कामधातुयं;

चत्तारि रूपावचरे, नेव किञ्चि अरूपिसु.

३१२.

महापाकानमट्ठन्नं , सन्तीरणत्तयस्सपि;

छसु द्वारेसु रूपादिछपरित्तानि गोचरा.

३१३.

रूपादयो परित्ता छ, हसितुप्पादगोचरा;

पञ्चद्वारे पटुप्पन्ना, मनोद्वारे तिकालिका.

३१४.

दुतियारुप्पचित्तञ्च, चतुत्थारुप्पमानसं;

छब्बिधं नियतं होति, तं महग्गतगोचरं.

३१५.

निब्बानारम्मणत्ता हि, एकन्तेन अनञ्ञतो;

अट्ठानासवचित्तानं, अप्पमाणोव गोचरो.

३१६.

चत्तारो ञाणहीना च, कामावचरपुञ्ञतो;

क्रियतोपि च चत्तारो, द्वादसाकुसलानि च.

३१७.

परित्तारम्मणा चेव, ते महग्गतगोचरा;

पञ्ञत्तारम्मणत्ता हि, नवत्तब्बाव होन्ति ते.

३१८.

चत्तारो ञाणसंयुत्ता, पुञ्ञतो क्रियतोपि च;

तथाभिञ्ञाद्वयञ्चेव, क्रियावोट्ठब्बनम्पि च.

३१९.

एकादसन्नमेतेसं, तिविधो होति गोचरो;

पञ्ञत्तारम्मणत्ता हि, नवत्तब्बापि होन्तिमे.

३२०.

यानि वुत्तावसेसानि, चित्तानि पन तानि हि;

नवत्तब्बारम्मणानीति, विञ्ञेय्यानि विभाविना.

परित्तारम्मणत्तिकं समत्तं.

३२१.

दुतियारुप्पचित्तञ्च , चतुत्थारुप्पमानसं;

छब्बिधं पन एकन्त-अतीतारम्मणं सिया.

३२२.

विञ्ञाणानं द्विपञ्चन्नं, मनोधातुत्तयस्स च;

पञ्च रूपादयो धम्मा, पच्चुप्पन्नाव गोचरा.

३२३.

अट्ठ काममहापाका, सन्तीरणत्तयम्पि च;

हसितुप्पादचित्तन्ति, द्वादसेते तु मानसा.

३२४.

सियातीतारम्मणा पच्चु-प्पन्नानागतगोचरा;

कुसलाकुसला कामे, क्रियतो नव मानसा.

३२५.

अभिञ्ञामानसा द्वेपि, सियातीतादिगोचरा;

सन्तपञ्ञत्तिकालेपि, नवत्तब्बा भवन्तिमे.

३२६.

सेसानि पन सब्बानि, रूपारूपभवेसुपि;

नवत्तब्बानि होन्तेव, अतीतारम्मणादिना.

३२७.

कामतो च क्रिया पञ्च, रूपतो पञ्चमी क्रिया;

चित्तानं छन्नमेतेसं, नत्थि किञ्चि अगोचरं.

३२८.

निब्बानञ्च फलं मग्गं, रूपञ्चारूपमेव च;

सक्कोन्ति गोचरं कातुं, कति चित्तानि मे वद.

३२९.

चत्तारो ञाणसंयुत्ता,

पुञ्ञतो क्रियतो तथा;

अभिञ्ञाहदया द्वेपि,

क्रिया वोट्ठब्बनम्पि च.

३३०.

सक्कोन्ति गोचरं कातुं, चित्तानेकादसापि च;

निब्बानञ्च फलं मग्गं, रूपञ्चारूपमेव च.

३३१.

चित्तेसु पन सब्बेसु, कति चित्तानि मे वद;

अरहत्तफलं मग्गं, कातुं सक्कोन्ति गोचरं.

३३२.

सब्बेसु पन चित्तेसु, छ च चित्तानि मे सुण;

अरहत्तफलं मग्गं, कातुं सक्कोन्ति गोचरं.

३३३.

चत्तारो ञाणसंयुत्ता, क्रिया वोट्ठब्बनम्पि च;

क्रियाभिञ्ञा मनोधातु, छ च सक्कोन्ति गोचरं.

३३४.

चत्तारो ञाणसंयुत्ता-भिञ्ञाचित्तञ्च पुञ्ञतो;

नारहत्तं फलं मग्गं, कातुं सक्कोन्ति गोचरं.

३३५.

कस्मा अरहतो मग्ग-चित्तं वा फलमानसं;

पुथुज्जना वा सेक्खा वा, न सक्कोन्ति हि जानितुं.

३३६.

पुथुज्जनो न जानाति,

सोतापन्नस्स मानसं;

सोतापन्नो न जानाति,

सकदागामिस्स मानसं.

३३७.

सकदागामी न जानाति, अनागामिस्स मानसं;

अनागामी न जानाति, अरहन्तस्स मानसं.

३३८.

हेट्ठिमो हेट्ठिमो नेव, जानाति उपरूपरि;

उपरूपरि जानाति, हेट्ठिमस्स च मानसं.

३३९.

यो धम्मो यस्स धम्मस्स,

होति आरम्मणं पन;

तमुद्धरित्वा एकेकं,

पवक्खामि इतो परं.

३४०.

कुसलारम्मणं कामे, कुसलाकुसलस्स च;

अभिञ्ञामानसस्सापि, कुसलस्स क्रियस्स च.

३४१.

कामावचरपाकस्स, तथा कामक्रियस्स च;

एतेसं पन रासीनं, छन्नं आरम्मणं सिया.

३४२.

रूपावचरपुञ्ञानि, कामपाकं ततो विना;

पञ्चन्नं पन रासीनं, होन्ति आरम्मणानि हि.

३४३.

आरुप्पकुसलञ्चापि, तेभूमकुसलस्स च;

तेभूमकक्रियस्सापि, तथेवाकुसलस्सपि.

३४४.

अरूपावचरपाकानं , द्विन्नं पन चतुत्थदु;

इमेसं अट्ठरासीनं, होतारम्मणपच्चयो.

३४५.

अपरियापन्नपुञ्ञम्पि, कामावचरतोपि च;

रूपतो पञ्चमस्सापि, कुसलस्स क्रियस्स च.

३४६.

चतुन्नं पन रासीनं, होति आरम्मणं सदा;

तथेवाकुसलं काम-रूपावचरतो पन.

३४७.

कुसलस्स क्रियस्सापि, तथेवाकुसलस्स च;

कामावचरपाकानं, छन्नं रासीनमीरितं.

३४८.

विपाकारम्मणं कामे, कामावचरतोपि च;

रूपावचरतो चेव, कुसलस्स क्रियस्स च.

३४९.

कामावचरपाकानं, तथेवाकुसलस्स च;

छन्नञ्च पन रासीनं, होतारम्मणपच्चयो.

३५०.

विपाकारम्मणं रूपे, कामावचरतोपि च;

रूपावचरतो चेव, कुसलस्स क्रियस्स च.

३५१.

अपुञ्ञस्साति पञ्चन्नं, रासीनं होति गोचरो;

अरूपावचरपाकेसु, अयमेव नयो मतो.

३५२.

अपरियापन्नपाकम्पि, कामतो रूपतोपि च;

कुसलस्स क्रियस्सापि, होति आरम्मणं पन.

३५३.

क्रियचित्तमिदं कामे, कामावचरतोपि च;

रूपावचरतो चेव, कुसलस्स क्रियस्स च.

३५४.

कामावचरपाकस्स, तथेवाकुसलस्स च;

छन्नं रासीनमेतेसं, होतारम्मणपच्चयो.

३५५.

यं क्रियामानसं रूपे, कामपाकं ततो विना;

पञ्चन्नं पन रासीनं, होति आरम्मणं पन.

३५६.

क्रियाचित्तं पनारुप्पे, तेसं पञ्चन्नमेव च;

आरुप्पस्स क्रियस्सापि, छन्नं होतेव गोचरो.

३५७.

रूपं चतुसमुट्ठानं, रूपारम्मणसञ्ञितं;

कामावचरपुञ्ञस्स, तथेव कुसलस्स च.

३५८.

अभिञ्ञाद्वयचित्तस्स, कामपाकक्रियस्स च;

छन्नं रासीनमेतेसं, होतारम्मणपच्चयो.

३५९.

निब्बानारम्मणं काम-रूपावचरतो पन;

कुसलस्सुभयस्सापि, कामरूपक्रियस्स च.

३६०.

अपरियापन्नतो चेव, फलस्स कुसलस्स च;

छन्नं रासीनमेतेसं, होतारम्मणपच्चयो.

३६१.

नानप्पकारकं सब्बं, पञ्ञत्तारम्मणं पन;

तेभूमकस्स पुञ्ञस्स, तथेवाकुसलस्स च.

३६२.

रूपारूपविपाकस्स, तेभूमकक्रियस्स च;

नवन्नं पन रासीनं, होतारम्मणपच्चयो.

३६३.

रूपारम्मणिका द्वे तु, द्वे द्वे सद्धादिगोचरा;

पञ्चारम्मणिका नाम, चित्तुप्पादा तयो मता.

३६४.

इधेकचत्तालीसेव, छळारम्मणिका मता;

कामावचरचित्तान-मयमारम्मणक्कमो.

३६५.

पञ्चाभिञ्ञा विवज्जेत्वा, रूपारूपा अनासवा;

चित्तुप्पादा इमे सब्बे, धम्मारम्मणगोचरा.

३६६.

पठमारुप्पकुसलं, दुतियारुप्पचेतसो;

कुसलस्स विपाकस्स, क्रियस्सारम्मणं भवे.

३६७.

पठमारुप्पपाकोयं , दुतियारुप्पचेतसो;

कुसलस्स विपाकस्स, क्रियस्सारम्मणं न हि.

३६८.

पठमं तु क्रियाचित्तं, दुतियारुप्पचेतसो;

न पुञ्ञस्स न पाकस्स, होति आरम्मणं पन.

३६९.

पठमं तु क्रियाचित्तं, दुतियारुप्पचेतसो;

क्रियस्सारम्मणं होति, इति ञेय्यं विभाविना.

३७०.

पुथुज्जनस्स सेक्खस्स, अरूपारम्मणं द्विधा;

कुसलं कुसलस्सापि, विपाकस्स च तं सिया.

३७१.

खीणासवस्स भिक्खुस्स, पठमारुप्पमानसं;

आरम्मणं तिधा होति, इति वुत्तं महेसिना.

३७२.

क्रियस्सापि क्रिया होति, कुसलम्पि क्रियस्स च;

कुसलं तु विपाकस्स, एवं होति तिधा पन.

३७३.

ततियारुप्पचित्तम्पि, चतुत्थारुप्पचेतसो;

एवमेव द्विधा चेव, तिधा चारम्मणं सिया.

३७४.

यं यं पन इधारब्भ,

ये ये जायन्ति गोचरं;

सो सो तेसञ्च तेसञ्च,

होतारम्मणपच्चयो.

३७५.

यो पनिमस्स नरो किर पारं,

दुत्तरमुत्तरमुत्तरतीध;

सो अभिधम्ममहण्णवपारं,

दुत्तरमुत्तरमुत्तरतेव.

इति अभिधम्मावतारे आरम्मणविभागो नाम

छट्ठो परिच्छेदो.