📜
एकूनवीसतिमो परिच्छेदो
१९. पभेदकथा
अट्ठवीसविधम्पेतं, रूपं दानि यथारहं;
भूतरूपादिभेदेहि, विभजेय्य विचक्खणो.
पथवादिकमिदन्ति, भूतरूपं चतुब्बिधं;
उपादारूपमञ्ञं तु, चतुवीसतिविधं भवे.
पञ्चविधम्पि चक्खादिरूपमज्झत्तिकं मतं;
तेवीसतिविधं सेसं, बाहिरन्ति पवुच्चति.
रूपसद्दगन्धरसफोट्ठब्बा सत्त पञ्चधा;
पञ्चप्पसादविसया, पञ्चारम्मणनामका.
एकवीसतिविधं ¶ सेसं, धम्मारम्मणसङ्गहं;
मनोविञ्ञाणविञ्ञेय्यं, मनोद्वारस्स गोचरं.
पसादा विसया चेव, पञ्चका द्वेपि सम्भवा;
द्वादसापि सरूपेन, दसायतनधातुयो.
यदेदं पन सब्बम्पि, रूपं सप्पटिघं मतं;
तदेवोळारिकं नाम, सन्तिकेति पवुच्चति.
सेसमप्पटिघं नाम, धम्मायतनधातु च;
सुखुमञ्चेव रूपञ्च, रूपं सोळसधा ठितं.
छब्बिधा वत्थुरूपं तु, पसादहदयम्पि च;
अवत्थुरूपं सेसं तु, द्वावीसतिविधं भवे.
पसादा ¶ चेव विञ्ञत्ति, द्वाररूपं तु सत्तधा;
सेसं अद्वाररूपं तु, एकवीसविधम्पि च.
पसादा भावयुगळं, जीवितञ्चेति अट्ठधा;
इन्द्रियरूपमञ्ञं तु, वीसधानिन्द्रियं सिया.
वण्णो गन्धो रसो ओजा, भूतरूपन्ति अट्ठधा;
अविनिब्भोगमितरं, विनिब्भोगं तु वीसधा.
अविनिब्भोगरूपानि, सद्दवत्थिन्द्रियानि च;
निप्फन्नं अट्ठारसधा, रूपरूपन्ति वेदितं.
परिच्छेदो पनाकासो, विञ्ञत्तिलहुतादयो;
विकारा लक्खणा चेव, रूपस्सुपचयादयो.
दसधापि अनिप्फन्नं, नत्थेतं परमत्थतो;
रूपस्सेतन्ति कत्वान, रूपमिच्चेव वुच्चति.
रूपायतनमेवेकं, सनिदस्सनमीरितं;
अनिदस्सनमञ्ञं तु, सत्तवीसतिविधम्पि च.
कम्मजं ¶ पनुपादिन्नं, अनुपादिन्नकापरं;
तिविधं चित्तजञ्चेव, उतुजाहारजन्ति च.
चक्खुसम्फस्सवत्थूति, चक्खुधातु पकित्तिता;
न वत्थु तस्स सेसं तु, सत्तवीसतिविधं भवे.
सोतसम्फस्सवत्थादि-वसा च दुविधा तथा;
तिविधा च विभावेय्य, यथासम्भवतो कथं.
सनिदस्सनरूपञ्च, वण्णो सप्पटिघम्पि च;
अनिदस्सनमञ्ञं तु, थूलं सप्पटिघं भवे.
अनिदस्सनरूपञ्च, सेसमप्पटिघम्पि च;
सोळसाति च सब्बम्पि, रूपं तिविधमुद्दिसे.
अपत्तगाहकं नाम, चक्खुसोतद्वयं पन;
सम्पत्तगाहकं नाम, घानादित्तयमीरितं.
अगाहकमतो ¶ सेसं, तेवीसतिविधं भवे;
किञ्चि सारम्मणं नाम, न गय्हतीति सब्बथा.
उपादा अज्झत्तिकं रूपं, उपादा बाहिरं तथा;
नोपादा बाहिरञ्चेति, एवम्पि तिविधं भवे.
अज्झत्तिकमुपादिन्नं, बाहिरञ्च तथापरं;
अनुपादिन्नकञ्चेति, एवमादिवसापि च.
दिट्ठं रूपं सुतं सद्दो, गन्धादि तिविधं मुतं;
विञ्ञातमञ्ञविञ्ञेय्यं, मनसाति चतुब्बिधं.
रूपरूपं परिच्छेदो, विकारो लक्खणं कमा;
अट्ठारसेककं पञ्च, चतुक्कन्ति च तं तथा.
द्वारञ्च होति वत्थु च, न वत्थु द्वारमेव तु;
न द्वारं वत्थुमेवाथ, नोभयन्ति च निद्दिसे.
उपादा ¶ अनुपादिन्नं, अनुपादिन्नकं तथा;
नोपादा दुविधञ्चेति, चतुद्धेवम्पि देसितं.
सप्पटिग्घमुपादा च, रूपमप्पटिघं तथा;
नोपादा दुविधञ्चेति, चतुद्धा एवमादितो.
एकादसेकजरूपं, हदयिन्द्रियनवकं;
कम्मजं चित्तजञ्चेव, तथा विञ्ञत्तिकं द्वयं.
सद्दो चित्तोतुजो तस्मा, रूपमेकं द्विजं मतं;
चित्तोताहारसम्भूतं, लहुतादित्तयं तिजं.
नवाकासाविनिब्भोगा, कम्मादिचतुसम्भवा;
अथ लक्खणरूपन्ति, रूपमेवं तु पञ्चधा.
नवाकासाविनिब्भोगा, नव वत्थिन्द्रियानि च;
अट्ठारसविधं रूपं, कम्मजं होति पिण्डितं.
सद्दाकासाविनिब्भोगा, विञ्ञत्तिलहुतादयो;
पञ्चदसविधं रूपं, चित्तसम्भवमुद्दिसे.
सद्दाकासाविनिब्भोगा ¶ , लहुतादित्तयन्ति च;
उतुसम्भवमीरेन्ति, रूपं तेरसधा ठितं.
परिच्छेदाविनिब्भोगा, लहुतादित्तयम्पि च;
एवमाहारजं नाम, रूपं द्वादसधा ठितं.
जाति जरा च मरणं, न कुतोचिपि जायति;
एवम्पि पञ्चधा होति, रूपजातिविभागतो.
पञ्चवीसतिविधं कम्मं, कामरूपववत्थितं;
जनेति कम्मजं रूपं, कामरूपभवद्वये.
पञ्चविञ्ञाणमारुप्प-विपाका सब्बसन्धियो;
चुति खीणासवस्सेति, सोळसेते विवज्जये.
पञ्चसत्तति ¶ सेसानि, चित्तानिमानि सम्भवा;
जनेन्ति चित्तजं रूपं, पञ्चवोकारभूमियं.
जनेभि उतुजं रूपं, तेजोधातु भवद्वये;
कामभूमियमोजा तु, जनेताहारजं तथा.
कम्मं जनेति रूपानि, अत्तजानि खणे खणे;
चित्तमुप्पादकालम्हि, उप्पादानन्तरं परं.
उतुसम्भवमीरेन्ति, रूपं तेरसधा ठितं;
परिच्छेदाविनिब्भोगा, लहुतादित्तयम्पि च.
सन्धियम्पि कम्मजं तु, पवत्तेपि च सम्भवा;
जनेति रूपं सेसानि, पवत्ते, न तु सन्धियं.
इन्द्रियबद्धसन्ताने, कम्मादि तिविधम्पि च;
जनेति रूपं मतके, बाहिरे तु यथारहं.
इति कम्मादयो रूपं, जनेन्ति च यथासकं;
सेसानम्पि च रूपानं, पच्चया होन्ति सम्भवा.
इति ¶ रूपविभागञ्च, जातिभेदञ्च सम्भवा;
जनकादिप्पभेदञ्च, रूपानं तत्थ दीपयेति.
इति रूपविभागे पभेदकथा निट्ठिता.
एकूनवीसतिमो परिच्छेदो.