📜

एकूनवीसतिमो परिच्छेदो

१९. पभेदकथा

७०६.

अट्ठवीसविधम्पेतं, रूपं दानि यथारहं;

भूतरूपादिभेदेहि, विभजेय्य विचक्खणो.

७०७.

पथवादिकमिदन्ति, भूतरूपं चतुब्बिधं;

उपादारूपमञ्ञं तु, चतुवीसतिविधं भवे.

७०८.

पञ्चविधम्पि चक्खादिरूपमज्झत्तिकं मतं;

तेवीसतिविधं सेसं, बाहिरन्ति पवुच्चति.

७०९.

रूपसद्दगन्धरसफोट्ठब्बा सत्त पञ्चधा;

पञ्चप्पसादविसया, पञ्चारम्मणनामका.

७१०.

एकवीसतिविधं सेसं, धम्मारम्मणसङ्गहं;

मनोविञ्ञाणविञ्ञेय्यं, मनोद्वारस्स गोचरं.

७११.

पसादा विसया चेव, पञ्चका द्वेपि सम्भवा;

द्वादसापि सरूपेन, दसायतनधातुयो.

७१२.

यदेदं पन सब्बम्पि, रूपं सप्पटिघं मतं;

तदेवोळारिकं नाम, सन्तिकेति पवुच्चति.

७१३.

सेसमप्पटिघं नाम, धम्मायतनधातु च;

सुखुमञ्चेव रूपञ्च, रूपं सोळसधा ठितं.

७१४.

छब्बिधा वत्थुरूपं तु, पसादहदयम्पि च;

अवत्थुरूपं सेसं तु, द्वावीसतिविधं भवे.

७१५.

पसादा चेव विञ्ञत्ति, द्वाररूपं तु सत्तधा;

सेसं अद्वाररूपं तु, एकवीसविधम्पि च.

७१६.

पसादा भावयुगळं, जीवितञ्चेति अट्ठधा;

इन्द्रियरूपमञ्ञं तु, वीसधानिन्द्रियं सिया.

७१७.

वण्णो गन्धो रसो ओजा, भूतरूपन्ति अट्ठधा;

अविनिब्भोगमितरं, विनिब्भोगं तु वीसधा.

७१८.

अविनिब्भोगरूपानि, सद्दवत्थिन्द्रियानि च;

निप्फन्नं अट्ठारसधा, रूपरूपन्ति वेदितं.

७१९.

परिच्छेदो पनाकासो, विञ्ञत्तिलहुतादयो;

विकारा लक्खणा चेव, रूपस्सुपचयादयो.

७२०.

दसधापि अनिप्फन्नं, नत्थेतं परमत्थतो;

रूपस्सेतन्ति कत्वान, रूपमिच्चेव वुच्चति.

७२१.

रूपायतनमेवेकं, सनिदस्सनमीरितं;

अनिदस्सनमञ्ञं तु, सत्तवीसतिविधम्पि च.

७२२.

कम्मजं पनुपादिन्नं, अनुपादिन्नकापरं;

तिविधं चित्तजञ्चेव, उतुजाहारजन्ति च.

७२३.

चक्खुसम्फस्सवत्थूति, चक्खुधातु पकित्तिता;

न वत्थु तस्स सेसं तु, सत्तवीसतिविधं भवे.

७२४.

सोतसम्फस्सवत्थादि-वसा च दुविधा तथा;

तिविधा च विभावेय्य, यथासम्भवतो कथं.

७२५.

सनिदस्सनरूपञ्च, वण्णो सप्पटिघम्पि च;

अनिदस्सनमञ्ञं तु, थूलं सप्पटिघं भवे.

७२६.

अनिदस्सनरूपञ्च, सेसमप्पटिघम्पि च;

सोळसाति च सब्बम्पि, रूपं तिविधमुद्दिसे.

७२७.

अपत्तगाहकं नाम, चक्खुसोतद्वयं पन;

सम्पत्तगाहकं नाम, घानादित्तयमीरितं.

७२८.

अगाहकमतो सेसं, तेवीसतिविधं भवे;

किञ्चि सारम्मणं नाम, न गय्हतीति सब्बथा.

७२९.

उपादा अज्झत्तिकं रूपं, उपादा बाहिरं तथा;

नोपादा बाहिरञ्चेति, एवम्पि तिविधं भवे.

७३०.

अज्झत्तिकमुपादिन्नं, बाहिरञ्च तथापरं;

अनुपादिन्नकञ्चेति, एवमादिवसापि च.

७३१.

दिट्ठं रूपं सुतं सद्दो, गन्धादि तिविधं मुतं;

विञ्ञातमञ्ञविञ्ञेय्यं, मनसाति चतुब्बिधं.

७३२.

रूपरूपं परिच्छेदो, विकारो लक्खणं कमा;

अट्ठारसेककं पञ्च, चतुक्कन्ति च तं तथा.

७३३.

द्वारञ्च होति वत्थु च, न वत्थु द्वारमेव तु;

न द्वारं वत्थुमेवाथ, नोभयन्ति च निद्दिसे.

७३४.

उपादा अनुपादिन्नं, अनुपादिन्नकं तथा;

नोपादा दुविधञ्चेति, चतुद्धेवम्पि देसितं.

७३५.

सप्पटिग्घमुपादा च, रूपमप्पटिघं तथा;

नोपादा दुविधञ्चेति, चतुद्धा एवमादितो.

७३६.

एकादसेकजरूपं, हदयिन्द्रियनवकं;

कम्मजं चित्तजञ्चेव, तथा विञ्ञत्तिकं द्वयं.

७३७.

सद्दो चित्तोतुजो तस्मा, रूपमेकं द्विजं मतं;

चित्तोताहारसम्भूतं, लहुतादित्तयं तिजं.

७३८.

नवाकासाविनिब्भोगा, कम्मादिचतुसम्भवा;

अथ लक्खणरूपन्ति, रूपमेवं तु पञ्चधा.

७३९.

नवाकासाविनिब्भोगा, नव वत्थिन्द्रियानि च;

अट्ठारसविधं रूपं, कम्मजं होति पिण्डितं.

७४०.

सद्दाकासाविनिब्भोगा, विञ्ञत्तिलहुतादयो;

पञ्चदसविधं रूपं, चित्तसम्भवमुद्दिसे.

७४१.

सद्दाकासाविनिब्भोगा , लहुतादित्तयन्ति च;

उतुसम्भवमीरेन्ति, रूपं तेरसधा ठितं.

७४२.

परिच्छेदाविनिब्भोगा, लहुतादित्तयम्पि च;

एवमाहारजं नाम, रूपं द्वादसधा ठितं.

७४३.

जाति जरा च मरणं, न कुतोचिपि जायति;

एवम्पि पञ्चधा होति, रूपजातिविभागतो.

७४४.

पञ्चवीसतिविधं कम्मं, कामरूपववत्थितं;

जनेति कम्मजं रूपं, कामरूपभवद्वये.

७४५.

पञ्चविञ्ञाणमारुप्प-विपाका सब्बसन्धियो;

चुति खीणासवस्सेति, सोळसेते विवज्जये.

७४६.

पञ्चसत्तति सेसानि, चित्तानिमानि सम्भवा;

जनेन्ति चित्तजं रूपं, पञ्चवोकारभूमियं.

७४७.

जनेभि उतुजं रूपं, तेजोधातु भवद्वये;

कामभूमियमोजा तु, जनेताहारजं तथा.

७४८.

कम्मं जनेति रूपानि, अत्तजानि खणे खणे;

चित्तमुप्पादकालम्हि, उप्पादानन्तरं परं.

७४९.

उतुसम्भवमीरेन्ति, रूपं तेरसधा ठितं;

परिच्छेदाविनिब्भोगा, लहुतादित्तयम्पि च.

७५०.

सन्धियम्पि कम्मजं तु, पवत्तेपि च सम्भवा;

जनेति रूपं सेसानि, पवत्ते, न तु सन्धियं.

७५१.

इन्द्रियबद्धसन्ताने, कम्मादि तिविधम्पि च;

जनेति रूपं मतके, बाहिरे तु यथारहं.

७५२.

इति कम्मादयो रूपं, जनेन्ति च यथासकं;

सेसानम्पि च रूपानं, पच्चया होन्ति सम्भवा.

७५३.

इति रूपविभागञ्च, जातिभेदञ्च सम्भवा;

जनकादिप्पभेदञ्च, रूपानं तत्थ दीपयेति.

इति रूपविभागे पभेदकथा निट्ठिता.

एकूनवीसतिमो परिच्छेदो.