📜
वीसतिमो परिच्छेदो
२०. कलापकथा
इति ¶ वुत्तप्पकारेन, सब्बं रूपम्पि पिण्डितं;
सहवुत्तिनियामेन, एकवीसविधं कथं.
कम्मं चित्तोतुकाहारसमुट्ठाना यथाक्कमं;
नव छ चतुरो द्वे च, कलापा एकवीसति.
जीवितञ्चाविनिब्भोग-रूपानि च यथाक्कमं;
चक्खादिकेहि योजेत्वा, दसका अट्ठ दीपिता.
चक्खुसोतघानजिव्हादसका च चतुब्बिधा;
कायित्थिपुम्भाववत्थुदसका च तथापरे.
जीवितेनाविनिब्भोगरूपानि नवकन्ति च;
नवेते कम्मजा नाम, कलापा समुदीरिता.
अविनिब्भोगरूपानि, सुद्धट्ठकमथापरं;
कायविञ्ञत्तिनवकं, कायविञ्ञत्तिया सह.
वचीविञ्ञत्तिदसकं, सद्देन सहवुत्तितो;
लहुतादेकादसकं, तिण्णन्नं सह सम्भवा.
कायविञ्ञत्तिलहुतादीहि द्वादसकं भवे;
वचीविञ्ञत्तिलहुतादीहि तेरसकं तथा.
इति चित्तसमुट्ठाना, कलापा छ पकासिता;
रूपाकारविकारम्पि, सङ्गहेत्वा यथारहं.
सुद्धट्ठकं ¶ तु पठमं, सद्देन नवकं भवे;
लहुतादेकादसकं, लहुतादीहि तीहिपि.
सद्देन ¶ लहुतादीहि, तथा द्वादसकन्ति च;
कलापा उतुसम्भूता, चतुधाव पकित्तिता.
सुद्धट्ठकञ्च पठमं, आहारजमथापरं;
लहुतादेकादसकं, इति द्वे ओजजा मता.
कलापानं परिच्छेदलक्खणत्ता विचक्खणा;
न कलापङ्गमिच्चाहु, आकासं लक्खणानि च.
तत्थ चेकूननवुति, तेसट्ठि च यथाक्कमं;
तालीसेकूनवीसा च, कलापङ्गानि तानि च.
लक्खणाकासरूपानि, कलापेसु तहिं तहिं;
पञ्च पञ्चेति रूपानि, तिसतं सोळसाधिकं.
अगहीतग्गहणेन, अट्ठवीसविधानिपि;
रूपकोट्ठासनामेन, पञ्चवीसति भावये.
भूतत्तयं तु फोट्ठब्बं, कत्वापचयसन्ततिं;
जातिमेकञ्च कत्वा वा, विनाथ हदयं तहिं.
धम्मसङ्गणियं हेतं, रूपकण्डे सरूपतो;
वत्थुरूपं न निद्दिट्ठं, पट्ठाने देसितं तु तं.
द्वे सद्दनवका चेव,
तयो सुद्धट्ठकापि च;
द्वे द्वे चित्तोतुसम्भूता,
एको आहारजोति च.
तेसमुट्ठानिका पञ्च, कम्मजानि नवेति च;
रूपरूपवसेनेते, कलापा चुद्दसेरिता.
दसकेस्वेव सङ्गय्ह, जीवितनवकं तहिं;
भावद्दसकमेकं वा, कत्वा वत्थुं विना तथा.
सद्दा ¶ ¶ चित्तोतुजा द्वेव, तेसमुट्ठानिका तयो;
सुद्धट्ठका च सत्तेव, कम्मजा दसकानि च.
छन्नवूतिविधं तत्थ, रूपं भासन्ति पण्डिता;
अगहीतग्गहणेन, अट्ठारसविधं भवे.
तेसमेव कलापानं, सत्तकच्छक्कपञ्चका;
चतुक्का च तिकद्विका, एकका च यथारहं.
द्वे सत्त नव छ तयो, तयोपि च यथाक्कमं;
चत्तारोति चतुत्तिंस, सहवुत्तिकरासयो.
चक्खुसोतघानजिव्हा-कायवत्थुवसा सियुं;
इत्थिपुम्भावदसकसहिता सत्तका द्विधा.
चक्खुसोतघानहीना, पच्चेकं द्वे सभावका;
अभावतो भावहीनो, इत्थं छक्कापि सत्तधा.
चक्खुसोतविहीना च,
चक्खुघानविहीनका;
सोतघानविहीना च,
सभावा द्वे तयो तयो.
चक्खादेकेकतो हीना,
तिविधापि अभावतो;
इच्चेवं पञ्चका नाम,
नवका रासयो सियुं.
चक्खादित्तयहीनाव, एकतो द्वे सभावका;
चक्खादित्तयतो द्वीहि, तयो हीना अभावका.
रूपलोके चक्खुसोत-वत्थुजीवितनवका;
चत्तारोव कलापाति, चतुक्का छ यथारहं.
अभावो द्वे सभावका;
कायभाववत्थुवसा,
इति होन्ति तयो तिका.
कायवत्थुवसेनेको, द्वे च चित्तोतुसम्भवा;
सद्दनवकट्ठकाति, दुका च तिविधा सियुं.
जीवितनवकञ्चेकं, तेसमुट्ठानिकानि च;
सुद्धट्ठकानि तीणीति, चत्तारो एकका सियुं.
चतुत्तिंस पनिच्चेते, सन्धियञ्च पवत्तियं;
रूपरूपकलापानं, रासयो होन्ति सम्भवा.
सत्तति सट्ठिमिच्चेवमादिना च यथारहं;
कलापरासिरूपानि, तत्थ तत्थ विभावये.
सोळस पञ्चदसेतिआदिभेदवसापि च;
अगहीतग्गहणेन, तत्थ तत्थ विनिद्दिसे.
चतुचत्तालीससतं, कलापा होन्ति पिण्डिता;
छब्बीस तत्थ रूपानि, सहस्सञ्च चतुस्सतं.
इच्चापायचतुक्के च, कामे सुगतिसत्तके;
रूपे च पञ्चदसके, असञ्ञापायभूमियं.
चतुकोट्ठासिकेस्वेव, सत्तवीसविधेसुपि;
जातिट्ठानेसु सत्तानं, सन्धियञ्च पवत्तियं.
इन्द्रियबद्धसन्ताने, तथानिन्द्रियकम्हि च;
बहिसङ्खारसन्ताने, मतकाये च सम्भवा.
लब्भमानकलापा च, कलापानञ्च रासयो;
तत्थ वित्थारसङ्खेपा, रूपानं गणनापि च.
एत्थ ¶ ¶ रूपा अवुत्ता हि, यथावुत्तानुसारतो;
वित्थारेत्वान विञ्ञेय्या, सब्बथापि च विञ्ञुनाति.
इति रूपविभागे कलापकथा निट्ठिता.
वीसतिमो परिच्छेदो.