📜

वीसतिमो परिच्छेदो

२०. कलापकथा

७५४.

इति वुत्तप्पकारेन, सब्बं रूपम्पि पिण्डितं;

सहवुत्तिनियामेन, एकवीसविधं कथं.

७५५.

कम्मं चित्तोतुकाहारसमुट्ठाना यथाक्कमं;

नव छ चतुरो द्वे च, कलापा एकवीसति.

७५६.

जीवितञ्चाविनिब्भोग-रूपानि च यथाक्कमं;

चक्खादिकेहि योजेत्वा, दसका अट्ठ दीपिता.

७५७.

चक्खुसोतघानजिव्हादसका च चतुब्बिधा;

कायित्थिपुम्भाववत्थुदसका च तथापरे.

७५८.

जीवितेनाविनिब्भोगरूपानि नवकन्ति च;

नवेते कम्मजा नाम, कलापा समुदीरिता.

७५९.

अविनिब्भोगरूपानि, सुद्धट्ठकमथापरं;

कायविञ्ञत्तिनवकं, कायविञ्ञत्तिया सह.

७६०.

वचीविञ्ञत्तिदसकं, सद्देन सहवुत्तितो;

लहुतादेकादसकं, तिण्णन्नं सह सम्भवा.

७६१.

कायविञ्ञत्तिलहुतादीहि द्वादसकं भवे;

वचीविञ्ञत्तिलहुतादीहि तेरसकं तथा.

७६२.

इति चित्तसमुट्ठाना, कलापा पकासिता;

रूपाकारविकारम्पि, सङ्गहेत्वा यथारहं.

७६३.

सुद्धट्ठकं तु पठमं, सद्देन नवकं भवे;

लहुतादेकादसकं, लहुतादीहि तीहिपि.

७६४.

सद्देन लहुतादीहि, तथा द्वादसकन्ति च;

कलापा उतुसम्भूता, चतुधाव पकित्तिता.

७६५.

सुद्धट्ठकञ्च पठमं, आहारजमथापरं;

लहुतादेकादसकं, इति द्वे ओजजा मता.

७६६.

कलापानं परिच्छेदलक्खणत्ता विचक्खणा;

न कलापङ्गमिच्चाहु, आकासं लक्खणानि च.

७६७.

तत्थ चेकूननवुति, तेसट्ठि च यथाक्कमं;

तालीसेकूनवीसा च, कलापङ्गानि तानि च.

७६८.

लक्खणाकासरूपानि, कलापेसु तहिं तहिं;

पञ्च पञ्चेति रूपानि, तिसतं सोळसाधिकं.

७६९.

अगहीतग्गहणेन, अट्ठवीसविधानिपि;

रूपकोट्ठासनामेन, पञ्चवीसति भावये.

७७०.

भूतत्तयं तु फोट्ठब्बं, कत्वापचयसन्ततिं;

जातिमेकञ्च कत्वा वा, विनाथ हदयं तहिं.

७७१.

धम्मसङ्गणियं हेतं, रूपकण्डे सरूपतो;

वत्थुरूपं न निद्दिट्ठं, पट्ठाने देसितं तु तं.

७७२.

द्वे सद्दनवका चेव,

तयो सुद्धट्ठकापि च;

द्वे द्वे चित्तोतुसम्भूता,

एको आहारजोति च.

७७३.

तेसमुट्ठानिका पञ्च, कम्मजानि नवेति च;

रूपरूपवसेनेते, कलापा चुद्दसेरिता.

७७४.

दसकेस्वेव सङ्गय्ह, जीवितनवकं तहिं;

भावद्दसकमेकं वा, कत्वा वत्थुं विना तथा.

७७५.

सद्दा चित्तोतुजा द्वेव, तेसमुट्ठानिका तयो;

सुद्धट्ठका च सत्तेव, कम्मजा दसकानि च.

७७६.

छन्नवूतिविधं तत्थ, रूपं भासन्ति पण्डिता;

अगहीतग्गहणेन, अट्ठारसविधं भवे.

७७७.

तेसमेव कलापानं, सत्तकच्छक्कपञ्चका;

चतुक्का च तिकद्विका, एकका च यथारहं.

७७८.

द्वे सत्त नव छ तयो, तयोपि च यथाक्कमं;

चत्तारोति चतुत्तिंस, सहवुत्तिकरासयो.

७७९.

चक्खुसोतघानजिव्हा-कायवत्थुवसा सियुं;

इत्थिपुम्भावदसकसहिता सत्तका द्विधा.

७८०.

चक्खुसोतघानहीना, पच्चेकं द्वे सभावका;

अभावतो भावहीनो, इत्थं छक्कापि सत्तधा.

७८१.

चक्खुसोतविहीना च,

चक्खुघानविहीनका;

सोतघानविहीना च,

सभावा द्वे तयो तयो.

७८२.

चक्खादेकेकतो हीना,

तिविधापि अभावतो;

इच्चेवं पञ्चका नाम,

नवका रासयो सियुं.

७८३.

चक्खादित्तयहीनाव, एकतो द्वे सभावका;

चक्खादित्तयतो द्वीहि, तयो हीना अभावका.

७८४.

रूपलोके चक्खुसोत-वत्थुजीवितनवका;

चत्तारोव कलापाति, चतुक्का छ यथारहं.

७८५.

जिव्हाकायवत्थुवसा ,

अभावो द्वे सभावका;

कायभाववत्थुवसा,

इति होन्ति तयो तिका.

७८६.

कायवत्थुवसेनेको, द्वे च चित्तोतुसम्भवा;

सद्दनवकट्ठकाति, दुकातिविधा सियुं.

७८७.

जीवितनवकञ्चेकं, तेसमुट्ठानिकानि च;

सुद्धट्ठकानि तीणीति, चत्तारो एकका सियुं.

७८८.

चतुत्तिंस पनिच्चेते, सन्धियञ्च पवत्तियं;

रूपरूपकलापानं, रासयो होन्ति सम्भवा.

७८९.

सत्तति सट्ठिमिच्चेवमादिना च यथारहं;

कलापरासिरूपानि, तत्थ तत्थ विभावये.

७९०.

सोळस पञ्चदसेतिआदिभेदवसापि च;

अगहीतग्गहणेन, तत्थ तत्थ विनिद्दिसे.

७९१.

चतुचत्तालीससतं, कलापा होन्ति पिण्डिता;

छब्बीस तत्थ रूपानि, सहस्सञ्च चतुस्सतं.

७९२.

इच्चापायचतुक्के च, कामे सुगतिसत्तके;

रूपे च पञ्चदसके, असञ्ञापायभूमियं.

७९३.

चतुकोट्ठासिकेस्वेव, सत्तवीसविधेसुपि;

जातिट्ठानेसु सत्तानं, सन्धियञ्च पवत्तियं.

७९४.

इन्द्रियबद्धसन्ताने, तथानिन्द्रियकम्हि च;

बहिसङ्खारसन्ताने, मतकाये च सम्भवा.

७९५.

लब्भमानकलापा च, कलापानञ्च रासयो;

तत्थ वित्थारसङ्खेपा, रूपानं गणनापि च.

७९६.

एत्थ रूपा अवुत्ता हि, यथावुत्तानुसारतो;

वित्थारेत्वान विञ्ञेय्या, सब्बथापि च विञ्ञुनाति.

इति रूपविभागे कलापकथा निट्ठिता.

वीसतिमो परिच्छेदो.