📜

एकवीसतिमो परिच्छेदो

२१. उप्पत्तिकथा

७९७.

अट्ठवीसति रूपानि, कलापा चेकवीसति;

वुत्ता चेत्तावता तेसं, उप्पादो दानि निय्यते.

७९८.

अण्डजा जलाबुजा च, संसेदजोपपातिका;

इच्चुप्पत्तिपभेदेन, चतस्सो योनियो मता.

७९९.

भुम्मवज्जेसु देवेसु,

पेते निज्झामतण्हिके;

निरयेसु च सम्भोति,

योनेकावोपपातिका.

८००.

भुम्मदेवे मनुस्सेसु,

तिरच्छानासुरे तथा;

पेतेसु चावसेसेसु,

चतस्सोपि च योनियो.

८०१.

तत्थण्डजा जलाबुजा, गब्भसेय्यसमुग्गमो;

संसेदजोपपातिका, ओपपातिकनामका.

८०२.

तत्थ सम्पुण्णायतनो, गब्भसेय्यसमुग्गमो;

अभावो द्वे सभावा च, इत्थिपुम्भावमिस्सिता.

८०३.

परिपुण्णापरिपुण्णो, ओपपातिकनामको;

अभावो द्वे सभावा च, चतुरापायभूमियं.

८०४.

सम्पुण्णायतनोवेसो ,

कामे सुगतियं पन;

आदिकप्पे अभावो च,

द्वे सभावा ततो परं.

८०५.

अपरिपुण्णायतनो, अभावो च महग्गते;

इच्चेवं दसधा होन्ति, सब्बा सन्धिसमुग्गमा.

८०६.

तत्थेव दसधा भिन्ने, अत्तभावसमुग्गमे;

सन्धियञ्च पवत्ते च, रूपुप्पत्तिं विभावये.

८०७.

तत्थाभावकसत्तानं, गब्भसेय्यसमुग्गमे;

कायवत्थुवसा द्वेव, दसका होन्ति कम्मजा.

८०८.

रूपसन्ततिसीसानि, द्वे च रूपानि वीसति;

अगहीतग्गहणेन, तत्थेकादस निद्दिसे.

८०९.

ततो परं पवत्तिम्हि, वड्ढमानस्स जन्तुनो;

चक्खुदसकादयो च, चत्तारो होन्ति सम्भवा.

८१०.

इच्चाभावकसत्तानं, छळेवुत्तमकोटिया;

हेट्ठिमकोटिया द्वेव, गब्भसेय्यसमुग्गमे.

८११.

चक्खुसोतघानवसा, तत्थ तिद्वेकहीनका;

एको तयो तयो चेव, सियुंतिचतुपञ्चका.

८१२.

ओपपातिकसङ्खाते, अभावकसमुग्गमे;

जिव्हाकायवत्थुवसा, तयो हेट्ठिमकोटिया.

८१३.

उत्तमकोटिया होन्ति, छळेवोभिन्नमन्तरे;

चतुक्कपञ्चका तत्थ, द्वेकहीना तयो तयो.

८१४.

छक्कादयो अभावानं,

इच्चेवं पञ्चसङ्गहा;

एको तयो तयो चेको,

एकोति च यथाक्कमं.

८१५.

सभावकानं द्विन्नम्पि, दुविधा सत्तकादयो;

भावादिका यथावुत्ता, नवधा नवधा सियुं.

८१६.

सत्तेवुत्तमतो हेट्ठा, तिचतुक्का तदन्तरे;

चतुक्कपञ्चकच्छक्का, पञ्चछक्कापि च द्विधा.

८१७.

तिण्णन्नम्पि वसेनेव, सत्तकच्छक्कपञ्चका;

चतुक्कतिकदुक्का च, छ कोट्ठासा यथारहं.

८१८.

द्वे सत्त च नव पञ्च, तयो चेको यथाक्कमं;

रूपसन्ततिसीसानं, रासयो सत्तवीसति.

८१९.

कम्मजाता यथायोगं, पवत्तन्ति खणे खणे;

कामावचरसत्तानं, पटिसन्धिपवत्तियं.

८२०.

तत्थ सन्ततिसीसानि, रूपानि च यथारहं;

पुब्बे वुत्तनयेनेव, सब्बत्थापि विनिद्दिसे.

८२१.

सीतुण्होतुसमञ्ञाता,

तेजोधातु ठितिक्खणे;

भूता सन्धिक्खणे रूपं,

जनेति उतुजट्ठकं.

८२२.

पटिसन्धिमतिक्कम्म, चित्तं चित्तजमट्ठकं;

भवङ्गादिमुपादाय, जनेतुप्पत्तियं पन.

८२३.

भुत्ताहारो ठितिप्पत्तो, मातरा च सयम्पि च;

सरीरानुगतो हुत्वा, जनेताहारजट्ठकं.

८२४.

इति सुद्धट्ठकानि च, तेसमुट्ठानिकापरे;

सद्दविञ्ञत्तिलहुता, सम्भवे सम्भवन्ति च.

८२५.

इत्थं चतुसमुट्ठाना, कलापा कामभूमियं;

यावजीवं पवत्तन्ति, दीपजालाव सन्तति.

८२६.

चक्खुसोतवत्थुवसा, दसका च तयो परं;

जीवितनवकञ्चेव, रूपावचरभूमियं.

८२७.

होन्ति सन्धिपवत्तीसु, चत्तारो कम्मजा सदा;

पुब्बे वुत्तनयेनेव, पवत्ते उतुचित्तजा.

८२८.

जीवितनवकञ्चेकं, पटिसन्धिपवत्तियं;

पवत्ते उतुजञ्चेति, द्वेधासञ्ञीनमुद्दिसे.

८२९.

इच्चुप्पत्तिकमं ञत्वा, विभावेय्य ततो परं;

कलापानञ्च रूपानं, सम्भवासम्भवम्पि च.

८३०.

इन्द्रियबद्धसन्ताने, सब्बे सम्भोन्ति सम्भवा;

कलापा चेव रूपानि, तथा सन्ततिरासयो.

८३१.

बहिद्धा मतकाये च, नोपलब्भन्ति कम्मजा;

चित्तोजजा कलापा च, उतुजा लहुतादयो.

८३२.

तथा सुद्धट्ठकसद्द-नवकञ्चोतु सब्बथा;

कलापा तत्थ लब्भन्ति, द्वे च रूपानि उद्दिसे.

८३३.

तेसमुट्ठानिका सब्बे, कलापा नत्थि सन्धियं;

उप्पादकाले सब्बत्थ, जरतानिच्चतापि च.

८३४.

कलापा कम्मजा सन्ति, जातिरूपञ्च सन्धियं;

रूपानि च कलापा च, सब्बेपि च पवत्तियं.

८३५.

सन्ति सब्बानि रूपानि, कामेसु चतुसम्भवा;

जीवितनवकं हित्वा, कलापा होन्ति वीसति.

८३६.

दसकेस्वेव गहितं, विसुं कामे न लब्भति;

जीवितनवकं नाम, रूपलोके विसुं सिया.

८३७.

आहारजकलापा च, भावा द्वे चादिकप्पिके;

आदिकाले न लब्भन्ति, पच्छा लब्भन्ति केचिपि.

८३८.

घानजिव्हाकायभाव-दसका रूपभूमियं;

आहारजकलापा च, न लब्भन्तेव सब्बथा.

८३९.

चक्खुसोतवत्थुसद्दा, कलापा चित्तजापि च;

असञ्ञिभूमियं पुब्बे, वुत्तापि च न लब्भरे.

८४०.

कलापा सत्त रूपानि, पञ्च रूपेस्वसञ्ञिसु;

नत्थेकादस रूपानि, कलापेकूनवीसति.

८४१.

तस्मा तेवीस रूपानि, कलापा पन चुद्दस;

तेसमुट्ठानिका सन्ति, रूपावचरभूमियं.

८४२.

सत्तरसेव रूपानि, कलापा द्वे द्विसम्भवा;

असञ्ञीनं तु सम्भोन्ति, नत्थारूपेसु किञ्चिपि.

८४३.

उप्पत्तिक्कममिच्चेवं, सम्भवासम्भवम्पि च;

कलापानञ्च रूपानं, यथायोगं विभावयेति.

इति रूपविभागे उप्पत्तिकथा निट्ठिता.

एकवीसतिमो परिच्छेदो.