📜
एकवीसतिमो परिच्छेदो
२१. उप्पत्तिकथा
अट्ठवीसति रूपानि, कलापा चेकवीसति;
वुत्ता चेत्तावता तेसं, उप्पादो दानि निय्यते.
अण्डजा जलाबुजा च, संसेदजोपपातिका;
इच्चुप्पत्तिपभेदेन, चतस्सो योनियो मता.
भुम्मवज्जेसु देवेसु,
पेते निज्झामतण्हिके;
निरयेसु च सम्भोति,
योनेकावोपपातिका.
भुम्मदेवे मनुस्सेसु,
तिरच्छानासुरे तथा;
पेतेसु चावसेसेसु,
चतस्सोपि च योनियो.
तत्थण्डजा जलाबुजा, गब्भसेय्यसमुग्गमो;
संसेदजोपपातिका, ओपपातिकनामका.
तत्थ ¶ सम्पुण्णायतनो, गब्भसेय्यसमुग्गमो;
अभावो द्वे सभावा च, इत्थिपुम्भावमिस्सिता.
परिपुण्णापरिपुण्णो, ओपपातिकनामको;
अभावो द्वे सभावा च, चतुरापायभूमियं.
सम्पुण्णायतनोवेसो ¶ ,
कामे सुगतियं पन;
आदिकप्पे अभावो च,
द्वे सभावा ततो परं.
अपरिपुण्णायतनो, अभावो च महग्गते;
इच्चेवं दसधा होन्ति, सब्बा सन्धिसमुग्गमा.
तत्थेव दसधा भिन्ने, अत्तभावसमुग्गमे;
सन्धियञ्च पवत्ते च, रूपुप्पत्तिं विभावये.
तत्थाभावकसत्तानं, गब्भसेय्यसमुग्गमे;
कायवत्थुवसा द्वेव, दसका होन्ति कम्मजा.
रूपसन्ततिसीसानि, द्वे च रूपानि वीसति;
अगहीतग्गहणेन, तत्थेकादस निद्दिसे.
ततो परं पवत्तिम्हि, वड्ढमानस्स जन्तुनो;
चक्खुदसकादयो च, चत्तारो होन्ति सम्भवा.
इच्चाभावकसत्तानं, छळेवुत्तमकोटिया;
हेट्ठिमकोटिया द्वेव, गब्भसेय्यसमुग्गमे.
चक्खुसोतघानवसा, तत्थ तिद्वेकहीनका;
एको तयो तयो चेव, सियुंतिचतुपञ्चका.
ओपपातिकसङ्खाते, अभावकसमुग्गमे;
जिव्हाकायवत्थुवसा, तयो हेट्ठिमकोटिया.
उत्तमकोटिया ¶ होन्ति, छळेवोभिन्नमन्तरे;
चतुक्कपञ्चका तत्थ, द्वेकहीना तयो तयो.
छक्कादयो अभावानं,
इच्चेवं पञ्चसङ्गहा;
एको तयो तयो चेको,
एकोति च यथाक्कमं.
सभावकानं ¶ द्विन्नम्पि, दुविधा सत्तकादयो;
भावादिका यथावुत्ता, नवधा नवधा सियुं.
सत्तेवुत्तमतो हेट्ठा, तिचतुक्का तदन्तरे;
चतुक्कपञ्चकच्छक्का, पञ्चछक्कापि च द्विधा.
तिण्णन्नम्पि वसेनेव, सत्तकच्छक्कपञ्चका;
चतुक्कतिकदुक्का च, छ कोट्ठासा यथारहं.
द्वे सत्त च नव पञ्च, तयो चेको यथाक्कमं;
रूपसन्ततिसीसानं, रासयो सत्तवीसति.
कम्मजाता यथायोगं, पवत्तन्ति खणे खणे;
कामावचरसत्तानं, पटिसन्धिपवत्तियं.
तत्थ सन्ततिसीसानि, रूपानि च यथारहं;
पुब्बे वुत्तनयेनेव, सब्बत्थापि विनिद्दिसे.
सीतुण्होतुसमञ्ञाता,
तेजोधातु ठितिक्खणे;
भूता सन्धिक्खणे रूपं,
जनेति उतुजट्ठकं.
पटिसन्धिमतिक्कम्म, चित्तं चित्तजमट्ठकं;
भवङ्गादिमुपादाय, जनेतुप्पत्तियं पन.
भुत्ताहारो ¶ ठितिप्पत्तो, मातरा च सयम्पि च;
सरीरानुगतो हुत्वा, जनेताहारजट्ठकं.
इति सुद्धट्ठकानि च, तेसमुट्ठानिकापरे;
सद्दविञ्ञत्तिलहुता, सम्भवे सम्भवन्ति च.
इत्थं चतुसमुट्ठाना, कलापा कामभूमियं;
यावजीवं पवत्तन्ति, दीपजालाव सन्तति.
चक्खुसोतवत्थुवसा, दसका च तयो परं;
जीवितनवकञ्चेव, रूपावचरभूमियं.
होन्ति ¶ सन्धिपवत्तीसु, चत्तारो कम्मजा सदा;
पुब्बे वुत्तनयेनेव, पवत्ते उतुचित्तजा.
जीवितनवकञ्चेकं, पटिसन्धिपवत्तियं;
पवत्ते उतुजञ्चेति, द्वेधासञ्ञीनमुद्दिसे.
इच्चुप्पत्तिकमं ञत्वा, विभावेय्य ततो परं;
कलापानञ्च रूपानं, सम्भवासम्भवम्पि च.
इन्द्रियबद्धसन्ताने, सब्बे सम्भोन्ति सम्भवा;
कलापा चेव रूपानि, तथा सन्ततिरासयो.
बहिद्धा मतकाये च, नोपलब्भन्ति कम्मजा;
चित्तोजजा कलापा च, उतुजा लहुतादयो.
तथा सुद्धट्ठकसद्द-नवकञ्चोतु सब्बथा;
कलापा तत्थ लब्भन्ति, द्वे च रूपानि उद्दिसे.
तेसमुट्ठानिका सब्बे, कलापा नत्थि सन्धियं;
उप्पादकाले सब्बत्थ, जरतानिच्चतापि च.
कलापा कम्मजा सन्ति, जातिरूपञ्च सन्धियं;
रूपानि च कलापा च, सब्बेपि च पवत्तियं.
सन्ति ¶ सब्बानि रूपानि, कामेसु चतुसम्भवा;
जीवितनवकं हित्वा, कलापा होन्ति वीसति.
दसकेस्वेव गहितं, विसुं कामे न लब्भति;
जीवितनवकं नाम, रूपलोके विसुं सिया.
आहारजकलापा च, भावा द्वे चादिकप्पिके;
आदिकाले न लब्भन्ति, पच्छा लब्भन्ति केचिपि.
घानजिव्हाकायभाव-दसका रूपभूमियं;
आहारजकलापा च, न लब्भन्तेव सब्बथा.
चक्खुसोतवत्थुसद्दा, कलापा चित्तजापि च;
असञ्ञिभूमियं पुब्बे, वुत्तापि च न लब्भरे.
कलापा ¶ सत्त रूपानि, पञ्च रूपेस्वसञ्ञिसु;
नत्थेकादस रूपानि, कलापेकूनवीसति.
तस्मा तेवीस रूपानि, कलापा पन चुद्दस;
तेसमुट्ठानिका सन्ति, रूपावचरभूमियं.
सत्तरसेव रूपानि, कलापा द्वे द्विसम्भवा;
असञ्ञीनं तु सम्भोन्ति, नत्थारूपेसु किञ्चिपि.
उप्पत्तिक्कममिच्चेवं, सम्भवासम्भवम्पि च;
कलापानञ्च रूपानं, यथायोगं विभावयेति.
इति रूपविभागे उप्पत्तिकथा निट्ठिता.
एकवीसतिमो परिच्छेदो.