📜

द्वावीसतिमो परिच्छेदो

२२. पकिण्णककथा

८४४.

इत्थं रूपानमुप्पत्तिं, दीपेत्वा दानि वुच्चति;

पवत्तिकोसल्लत्थाय, तत्थेवेतं पकिण्णकं.

८४५.

दुविधा सन्धियो तत्थ, मिस्सामिस्सविभागतो;

तिविधापि चेकचतु-पञ्चवोकारभेदतो.

८४६.

रूपमत्ता असञ्ञीनं, नामाभावा अमिस्सिता;

नाममत्ता अरूपीनं, रूपाभावाति च द्विधा.

८४७.

कामावचरिका चेव, रूपावचरिकाति च;

दुविधा मिस्सिता चेति, भवन्ति च चतुब्बिधा.

८४८.

एकच्चतुवोकारा च, अमिस्सा पञ्च सन्धियो;

छब्बीसतिविधा मिस्सा, पञ्चवोकारसन्धियो.

८४९.

इत्थं भूमिप्पभेदेन, एकतिंसविधापि च;

सन्ततिरासिभेदेन, सियुं तिंसविधा कथं.

८५०.

रूपसन्ततिसीसानं ,

रासयो सत्तवीसति;

वुत्ता कामे वसा तेसं,

सत्तका कामसन्धियो.

८५१.

वेदनासञ्ञासङ्खार-विञ्ञाणक्खन्धसङ्गहा;

सब्बत्थापि चतस्सोव, नामसन्ततियो सियुं.

८५२.

इच्चुभिन्नं वसा होन्ति, तत्थेकादसकादयो;

सन्ततिरासयो पुब्बे, विभत्ता सत्तकादयो.

८५३.

एकादसकदसक-नवट्ठसत्तका सियुं;

छक्केन सद्धिं विञ्ञेय्या, तस्मा तत्थ छ सङ्गहा.

८५४.

अट्ठ सन्ततियो होन्ति, रूपलोकेन मिस्सिता;

अट्ठको रासि तत्थेको, तस्मा सन्तति वुच्चति.

८५५.

जीवितनवको त्वेको, असञ्ञी पटिसन्धियं;

अरूपीनं चतस्सोपि, नामसन्ततियो सियुं.

८५६.

इच्चेककचतुक्कानं, वसेन द्वे अमिस्सिता;

अट्ठवीसञ्च मिस्साति, तिंसेव होन्ति सन्धियो.

८५७.

एकुप्पादनिरोधा च, अमिस्सा तत्थ रासयो;

मिस्सितानं विभागोयं, यथायोगं कथीयति.

८५८.

उप्पादट्ठितिभङ्गानं, वसा तीणि खणानिपि;

समानानेव नामानं, एकचित्तक्खणं मतं.

८५९.

तुल्यमुप्पादभङ्गानं, रूपानम्पि खणद्वयं;

एकूनपञ्ञासमत्तं, ठितिक्खणमुदीरितं.

८६०.

नामरूपानमुप्पादो, भङ्गोपि हि समो मतो;

दन्धं हि वत्तिकं रूपं, नामं तु लहुवत्तिकं.

८६१.

तथा हि रूपे तिट्ठन्ते, चित्तुप्पादा तु सोळस;

उप्पज्जित्वा पवत्तित्वा, भिज्जन्ति च लहुं लहुं.

८६२.

तस्मा हि एकपञ्ञास-खणरूपक्खणं तथा;

सत्तरसचित्तक्खणं, तिखणन्ति च वुच्चति.

८६३.

चित्तक्खणं हि तिण्णन्नं, तत्थ विञ्ञत्तिकद्वयं;

लक्खणत्तयरूपं तु, सलक्खणववत्थितं.

८६४.

तस्मा हित्वा द्वयञ्चेतं, बावीसतिविधम्पि च;

रूपं नाम चतुक्कञ्च, सलक्खणनियामितं.

८६५.

एकुप्पादनिरोधा च, तत्थ तुल्यक्खणा मता;

अतुल्यक्खणधम्मानं, सिया भेदं यथारहं.

८६६.

पटिसन्धिक्खणे जातं, तस्मा रूपं ततो परं;

सत्तरसमचित्तस्स, भङ्गेन सह भिज्जति.

८६७.

तस्स ठितिक्खणे जातं, रूपम्पि च ततो परं;

अट्ठारसमचित्तस्स, उप्पादे पन भिज्जति.

८६८.

तस्स भङ्गक्खणे जातं, रूपम्पि च ततो परं;

अट्ठारसमचित्तस्स, ठितिकालेसु भिज्जति.

८६९.

तथा दुतियचित्तस्स, उप्पादम्हि समुट्ठितं;

अट्ठारसमचित्तस्स, भङ्गेन सह भिज्जति.

८७०.

इति वुत्तनियामेन, सजातिक्खणतो परं;

ठत्वा एकूनपञ्ञास, खणानि पुन भिज्जति.

८७१.

तस्मा एकूनपञ्ञास, कलापा सह वत्तरे;

एको जायति एको च, भिज्जतीति च सब्बथा.

८७२.

एकसन्ततिसम्बन्धा, कलापा सह कम्मजा;

यथानुपुब्बघटिता, एकपञ्ञास लब्भरे.

८७३.

सत्तवीस पनिच्चेवं, कामे द्वे रूपभूमियं;

रूपसन्ततिसीसानं, रासयो सत्तकादयो.

८७४.

एकूनतिंस सब्बेपि, कम्मजाता यथारहं;

एकपञ्ञास घटिका, पवत्तन्ति खणे खणे.

८७५.

तत्थ सन्धिक्खणे जातं, सत्तरसमचेतसो;

उप्पादे भिज्जतिच्चेवं, वुत्तो अट्ठकथानयो.

८७६.

तं नयं पटिबाहित्वा, चित्तेन सह भिज्जति;

चित्तेन सह जातन्ति, वुत्तमाचरियेन हि.

८७७.

आनापानतक्कचारा , एकुप्पादनिरोधका;

वुत्ता हि यमके कायवचीसङ्खारनामका.

८७८.

चित्तुप्पादक्खणे जाता, उतु तस्स ठितिक्खणे;

रूपं जनेति तत्थापि, उतु भङ्गक्खणेपि च.

८७९.

अनुपुब्बक्कमेनेवं, जातं रूपं तथापरं;

अट्ठारसमउप्पादट्ठितिआदीसु भिज्जति.

८८०.

इत्थं कलापा घटिता, उतुजाहारजापि च;

एकसन्ततिसम्बन्धा, एकपञ्ञास लब्भरे.

८८१.

कलापा चित्तजा यस्मा, उप्पादक्खणसम्भूता;

घटिका सह लब्भन्ति, तस्मा सत्तरसेव ते.

८८२.

सब्बेपि रूपजनका, चित्तुप्पादे यथासकं;

जनेन्ति ठितिभङ्गेसु, न जनेन्तीति केचना.

८८३.

कुसलाब्याकतादीनं, एकुप्पादनिरोधता;

धम्मानं यमके वुत्ता, इति पाळि वदन्ति च.

८८४.

कुसलादिकसम्बन्धा, तत्थ तत्थ हि देसिता;

इति वत्वा पुरे वुत्तं, इच्छन्ताचरिया नयं.

८८५.

इच्चेवं चतुसम्भूता, रूपसन्ततिरासयो;

रूपानि च कलापा च, एकाबद्धा यथारहं.

८८६.

सुत्तपवत्तमत्तानं, सम्बुद्धानम्पि पाणिनं;

याव मरणकालापि, पवत्तन्ति निरन्तरं.

८८७.

आयुक्खया च मरणं, तथा कम्मक्खया सिया;

उभिन्नं वा खया चाथ, उपच्छेदककम्मुना.

८८८.

चतुधापि मरन्तस्स, तस्सेवं तु यथारहं;

सत्तरसचित्तक्खणमत्तसेसम्हि जीविते.

८८९.

उपरिच्चुतिचित्तस्स , सत्तरसमचेतसो;

ठितिकालमुपादाय, न तु जायति कम्मजं.

८९०.

तस्सुप्पादक्खणे जातं,

रूपञ्च चुतिया सह;

भिज्जतीति मतो नाम,

ततो होति स पुग्गलो.

८९१.

चित्तजाहारजञ्चापि, न जायति ततो परं;

उतुसम्भवरूपं तु, अवसिस्सति वा न वा.

८९२.

ततो वुत्तनयेनेव, मतसत्तो यथारहं;

मिस्सामिस्साहि सन्धीहि, पुनदेवोपपज्जति.

८९३.

ततो वुत्तनयेनेव, एकूनतिंस कम्मजा;

तेसमुट्ठानिका पञ्च, चतुत्तिंस समिस्सिता.

८९४.

कलापा रासयो होन्ति, सत्तवीसतिभूमिसु;

इति सब्बपकारेन, रूपधम्मा पकासिताति.

इति रूपविभागे पकिण्णककथा निट्ठिता.

द्वावीसतिमो परिच्छेदो.

निट्ठितो च सब्बथापि रूपविभागो.