📜
द्वावीसतिमो परिच्छेदो
२२. पकिण्णककथा
इत्थं ¶ रूपानमुप्पत्तिं, दीपेत्वा दानि वुच्चति;
पवत्तिकोसल्लत्थाय, तत्थेवेतं पकिण्णकं.
दुविधा सन्धियो तत्थ, मिस्सामिस्सविभागतो;
तिविधापि चेकचतु-पञ्चवोकारभेदतो.
रूपमत्ता असञ्ञीनं, नामाभावा अमिस्सिता;
नाममत्ता अरूपीनं, रूपाभावाति च द्विधा.
कामावचरिका चेव, रूपावचरिकाति च;
दुविधा मिस्सिता चेति, भवन्ति च चतुब्बिधा.
एकच्चतुवोकारा च, अमिस्सा पञ्च सन्धियो;
छब्बीसतिविधा मिस्सा, पञ्चवोकारसन्धियो.
इत्थं भूमिप्पभेदेन, एकतिंसविधापि च;
सन्ततिरासिभेदेन, सियुं तिंसविधा कथं.
रूपसन्ततिसीसानं ¶ ,
रासयो सत्तवीसति;
वुत्ता कामे वसा तेसं,
सत्तका कामसन्धियो.
वेदनासञ्ञासङ्खार-विञ्ञाणक्खन्धसङ्गहा;
सब्बत्थापि चतस्सोव, नामसन्ततियो सियुं.
इच्चुभिन्नं वसा होन्ति, तत्थेकादसकादयो;
सन्ततिरासयो पुब्बे, विभत्ता सत्तकादयो.
एकादसकदसक-नवट्ठसत्तका ¶ सियुं;
छक्केन सद्धिं विञ्ञेय्या, तस्मा तत्थ छ सङ्गहा.
अट्ठ सन्ततियो होन्ति, रूपलोकेन मिस्सिता;
अट्ठको रासि तत्थेको, तस्मा सन्तति वुच्चति.
जीवितनवको त्वेको, असञ्ञी पटिसन्धियं;
अरूपीनं चतस्सोपि, नामसन्ततियो सियुं.
इच्चेककचतुक्कानं, वसेन द्वे अमिस्सिता;
अट्ठवीसञ्च मिस्साति, तिंसेव होन्ति सन्धियो.
एकुप्पादनिरोधा च, अमिस्सा तत्थ रासयो;
मिस्सितानं विभागोयं, यथायोगं कथीयति.
उप्पादट्ठितिभङ्गानं, वसा तीणि खणानिपि;
समानानेव नामानं, एकचित्तक्खणं मतं.
तुल्यमुप्पादभङ्गानं, रूपानम्पि खणद्वयं;
एकूनपञ्ञासमत्तं, ठितिक्खणमुदीरितं.
नामरूपानमुप्पादो, भङ्गोपि हि समो मतो;
दन्धं हि वत्तिकं रूपं, नामं तु लहुवत्तिकं.
तथा हि रूपे तिट्ठन्ते, चित्तुप्पादा तु सोळस;
उप्पज्जित्वा पवत्तित्वा, भिज्जन्ति च लहुं लहुं.
तस्मा ¶ हि एकपञ्ञास-खणरूपक्खणं तथा;
सत्तरसचित्तक्खणं, तिखणन्ति च वुच्चति.
चित्तक्खणं हि तिण्णन्नं, तत्थ विञ्ञत्तिकद्वयं;
लक्खणत्तयरूपं तु, सलक्खणववत्थितं.
तस्मा हित्वा द्वयञ्चेतं, बावीसतिविधम्पि च;
रूपं नाम चतुक्कञ्च, सलक्खणनियामितं.
एकुप्पादनिरोधा ¶ च, तत्थ तुल्यक्खणा मता;
अतुल्यक्खणधम्मानं, सिया भेदं यथारहं.
पटिसन्धिक्खणे जातं, तस्मा रूपं ततो परं;
सत्तरसमचित्तस्स, भङ्गेन सह भिज्जति.
तस्स ठितिक्खणे जातं, रूपम्पि च ततो परं;
अट्ठारसमचित्तस्स, उप्पादे पन भिज्जति.
तस्स भङ्गक्खणे जातं, रूपम्पि च ततो परं;
अट्ठारसमचित्तस्स, ठितिकालेसु भिज्जति.
तथा दुतियचित्तस्स, उप्पादम्हि समुट्ठितं;
अट्ठारसमचित्तस्स, भङ्गेन सह भिज्जति.
इति वुत्तनियामेन, सजातिक्खणतो परं;
ठत्वा एकूनपञ्ञास, खणानि पुन भिज्जति.
तस्मा एकूनपञ्ञास, कलापा सह वत्तरे;
एको जायति एको च, भिज्जतीति च सब्बथा.
एकसन्ततिसम्बन्धा, कलापा सह कम्मजा;
यथानुपुब्बघटिता, एकपञ्ञास लब्भरे.
सत्तवीस पनिच्चेवं, कामे द्वे रूपभूमियं;
रूपसन्ततिसीसानं, रासयो सत्तकादयो.
एकूनतिंस सब्बेपि, कम्मजाता यथारहं;
एकपञ्ञास घटिका, पवत्तन्ति खणे खणे.
तत्थ ¶ सन्धिक्खणे जातं, सत्तरसमचेतसो;
उप्पादे भिज्जतिच्चेवं, वुत्तो अट्ठकथानयो.
तं नयं पटिबाहित्वा, चित्तेन सह भिज्जति;
चित्तेन सह जातन्ति, वुत्तमाचरियेन हि.
आनापानतक्कचारा ¶ , एकुप्पादनिरोधका;
वुत्ता हि यमके कायवचीसङ्खारनामका.
चित्तुप्पादक्खणे जाता, उतु तस्स ठितिक्खणे;
रूपं जनेति तत्थापि, उतु भङ्गक्खणेपि च.
अनुपुब्बक्कमेनेवं, जातं रूपं तथापरं;
अट्ठारसमउप्पादट्ठितिआदीसु भिज्जति.
इत्थं कलापा घटिता, उतुजाहारजापि च;
एकसन्ततिसम्बन्धा, एकपञ्ञास लब्भरे.
कलापा चित्तजा यस्मा, उप्पादक्खणसम्भूता;
घटिका सह लब्भन्ति, तस्मा सत्तरसेव ते.
सब्बेपि रूपजनका, चित्तुप्पादे यथासकं;
जनेन्ति ठितिभङ्गेसु, न जनेन्तीति केचना.
कुसलाब्याकतादीनं, एकुप्पादनिरोधता;
धम्मानं यमके वुत्ता, इति पाळि वदन्ति च.
कुसलादिकसम्बन्धा, तत्थ तत्थ हि देसिता;
इति वत्वा पुरे वुत्तं, इच्छन्ताचरिया नयं.
इच्चेवं चतुसम्भूता, रूपसन्ततिरासयो;
रूपानि च कलापा च, एकाबद्धा यथारहं.
सुत्तपवत्तमत्तानं, सम्बुद्धानम्पि पाणिनं;
याव मरणकालापि, पवत्तन्ति निरन्तरं.
आयुक्खया ¶ च मरणं, तथा कम्मक्खया सिया;
उभिन्नं वा खया चाथ, उपच्छेदककम्मुना.
चतुधापि मरन्तस्स, तस्सेवं तु यथारहं;
सत्तरसचित्तक्खणमत्तसेसम्हि जीविते.
उपरिच्चुतिचित्तस्स ¶ , सत्तरसमचेतसो;
ठितिकालमुपादाय, न तु जायति कम्मजं.
तस्सुप्पादक्खणे जातं,
रूपञ्च चुतिया सह;
भिज्जतीति मतो नाम,
ततो होति स पुग्गलो.
चित्तजाहारजञ्चापि, न जायति ततो परं;
उतुसम्भवरूपं तु, अवसिस्सति वा न वा.
ततो वुत्तनयेनेव, मतसत्तो यथारहं;
मिस्सामिस्साहि सन्धीहि, पुनदेवोपपज्जति.
ततो वुत्तनयेनेव, एकूनतिंस कम्मजा;
तेसमुट्ठानिका पञ्च, चतुत्तिंस समिस्सिता.
कलापा रासयो होन्ति, सत्तवीसतिभूमिसु;
इति सब्बपकारेन, रूपधम्मा पकासिताति.
इति रूपविभागे पकिण्णककथा निट्ठिता.
द्वावीसतिमो परिच्छेदो.
निट्ठितो च सब्बथापि रूपविभागो.