📜

तेवीसतिमो परिच्छेदो

४. निब्बानविभागो

२३. मूलविसुद्धिकथा

८९५.

इत्थं चित्तं चेतसिकं, रूपञ्चेवाति सङ्खता;

वुत्ता असङ्खतं दानि, निब्बानन्ति पवुच्चति.

८९६.

सीलविसुद्धि आदिम्हि, ततो चित्तविसुद्धि च;

दिट्ठिविसुद्धिनामा च, कङ्खावितरणापि च.

८९७.

ततो परं मग्गामग्ग-ञाणदस्सननामिका;

तथा पटिपदाञाण-दस्सना ञाणदस्सनं.

८९८.

इच्चानुक्कमतो वुत्ता, सत्त होन्ति विसुद्धियो;

सत्तमानुत्तरा तत्थ, पुब्बभागा छ लोकिया.

८९९.

संवरो पातिमोक्खो च, तथेविन्द्रियसंवरो;

आजीवपारिसुद्धि च, सीलं पच्चयनिस्सितं.

९००.

इति सीलविसुद्धीति, सुद्धमेतं पवुच्चति;

चतुपारिसुद्धिसीलं, धुतङ्गपरिवारितं.

९०१.

कसिणानि दसासुभा, दसानुस्सतियो पन;

अप्पमञ्ञा च सञ्ञा च, ववत्थारुप्पकाति च.

९०२.

समथक्कम्मट्ठानानि, तालीसट्ठकथानये;

पाळियं तु विभत्तानि, अट्ठतिंसाति वण्णितं.

९०३.

पथवापो च तेजो च,

वायो नीलञ्च पीतकं;

लोहितोदातमाकासं ,

आलोककसिणन्ति च.

९०४.

कसिणानि दसेतानि, वुत्तानट्ठकथानये;

अट्ठेव पाळियं हित्वा, अन्ते तु कसिणद्वयं.

९०५.

उद्धुमातं विनीलञ्च, विपुब्बकं विखायितं;

विच्छिद्दकञ्च विक्खित्तं, हतविक्खित्तलोहितं.

९०६.

पुळवकं अट्ठिकञ्चेति, असुभा दस देसिता;

रूपकायविभागाय, दसकायविपत्तिया.

९०७.

बुद्धे धम्मे च सङ्घे च, सीले चागे च अत्तना;

देवतोपसमायञ्च, सत्तानुस्सतियो कमा.

९०८.

मरणस्सति नामेका, तथा कायगतासति;

आनापानस्सतिच्चेवं, दसानुस्सतियो मता.

९०९.

मेत्ता करुणा मुदिता, उपेक्खाति चतुब्बिधा;

वुत्ता ब्रह्मविहारा च, अप्पमञ्ञाति तादिना.

९१०.

एकाहारे पटिक्कूल-सञ्ञा नामेकमेव तु;

चतुधातुववत्थानं, चतुधातुपरिग्गहो.

९११.

आकासानञ्चायतनं, विञ्ञाणञ्चमथापरं;

आकिञ्चञ्ञं तथा नेव-सञ्ञानासञ्ञनामकं.

९१२.

इच्चानुक्कमतो वुत्ता, अरूपज्झानिका पन;

अरूपकम्मट्ठानानि, चत्तारोपि पकित्तिता.

९१३.

कसिणासुभकोट्ठासे, आनापाने च सब्बथा;

दिस्वा सुत्वा फुसित्वा वा, परिकम्मं तु कुब्बतो.

९१४.

उग्गहो नाम सम्भोति, निमित्तं तत्थ युञ्जतो;

पटिभागो तमारब्भ, तत्थ वत्तति अप्पना.

९१५.

साधु सत्ता सुखी होन्तु, दुक्खा मुच्चन्तु पाणिनो;

अहो सत्ता सुखप्पत्ता, होन्तु यदिच्छकाति च.

९१६.

उद्दिस्स वा अनोदिस्स, युञ्जतो सत्तगोचरे;

अप्पमञ्ञा पनप्पेन्ति, अनुपुब्बेन वत्तिका.

९१७.

कसिणुग्घाटिमाकासे, पठमारुप्पमानसे;

तस्सेव नत्थिभावे च, ततियारुप्पकेति च.

९१८.

युञ्जन्तस्स पनेतेसु, गोचरेसु चतूसुपि;

अप्पेन्ति अनुपुब्बेन, आरुप्पापि चतुब्बिधा.

९१९.

आनापानञ्च कसिणं, पञ्चकज्झानिकं तहिं;

पठमज्झानिका वुत्ता, कोट्ठासासुभभावना.

९२०.

सुखितज्झानिका तिस्सो, अप्पमञ्ञा च हेट्ठिमा;

उपेक्खारुप्पका पञ्च, उपेक्खाझानिकाति च.

९२१.

एका दसेका दस च, तयो पञ्चेति सब्बथा;

परिकम्मवसा तिंस, छ कोट्ठासा यथाक्कमं.

९२२.

पञ्चकादिसुखोपेक्खा, झानभेदा चतुब्बिधा;

एकच्चतुपञ्चझान-वसेन तिविधा सियुं.

९२३.

रूपारूपवसा द्वे च, अप्पनातो पुनेकधा;

इच्चेवमप्पना कम्म-ट्ठानभेदा समिस्सिता.

९२४.

द्वे च सञ्ञाववत्थाना, अट्ठानुस्सतियोति च;

सेसा दस पवुच्चन्ति, उपचारसमाधिका.

९२५.

परिकम्मोपचारानुलोमगोत्रभुतो परं;

पञ्चमं वा चतुत्थं वा, जवनं होति अप्पना.

९२६.

अप्पनाजवनं सब्बं, लोकुत्तरमहग्गतं;

तिहेतुकपरित्तानि, पुरिमानि यथारहं.

९२७.

आवज्जना च वसिता, तंसमापज्जना तथा;

अधिट्ठाना च वुट्ठाना, पच्चवेक्खण पञ्चमा.

९२८.

वसिताहि वसीभूता, इति कत्वान पञ्चहि;

भावेन्तस्स पनप्पेन्ति, उपरूपरि अप्पना.

९२९.

युञ्जन्तस्स तु वुट्ठाय, कसिणज्झानपञ्चमा;

पञ्चाभिञ्ञा हि अप्पेन्ति, रूपसद्दादिगोचरे.

९३०.

लोकुत्तरा पनप्पेन्ति, सब्बे निब्बानगोचरे;

अनिच्चदुक्खानत्ताति, भूमिधम्मे विपस्सतो.

९३१.

तत्थ च पादकज्झानं, सम्मट्ठज्झानमेव वा;

अज्झासयो च वुट्ठान-गामिनी च विपस्सना.

९३२.

मग्गानं झानभेदाय, यथायोगं नियामता;

यथासकं फलानं तु, मग्गा होन्ति नियामता.

९३३.

मग्गानन्तरमेवाथ, भूमिधम्मे विपस्सतो;

फलसमापत्तियम्पि, अप्पेति फलमानसं.

९३४.

अनुपुब्बसमापत्तिं, समापज्जिस्स वुट्ठितो;

झानधम्मे विपस्सित्वा, तत्थ तत्थेव पण्डितो.

९३५.

चतुत्थारुप्पमप्पेत्वा, एकद्विजवनापरं;

निरोधं नाम फुसति, समापत्तिमचित्तकं.

९३६.

अरहा वा अनागामी, पञ्चवोकारभूमियं;

यथासकं फलुप्पादो, वुट्ठानन्ति ततो मतो.

९३७.

अप्पनापरियोसाने, सिया सब्बत्थ सम्भवा;

भवङ्गपातो तं छेत्वा, जायते पच्चवेक्खणा.

९३८.

इति वुत्तानुसारेन, अप्पनानयसङ्गहं;

यथायोगं विभावेय्य, तत्थ तत्थ विचक्खणो.

९३९.

चित्तविसुद्धि नामायं, चित्तसंक्लेससोधनो;

उपचारप्पनाभेदो, समथो पुब्बभागियोति.

इति निब्बानविभागे मूलविसुद्धिकथा निट्ठिता.

तेवीसतिमो परिच्छेदो.