📜
तेवीसतिमो परिच्छेदो
४. निब्बानविभागो
२३. मूलविसुद्धिकथा
इत्थं ¶ ¶ चित्तं चेतसिकं, रूपञ्चेवाति सङ्खता;
वुत्ता असङ्खतं दानि, निब्बानन्ति पवुच्चति.
सीलविसुद्धि आदिम्हि, ततो चित्तविसुद्धि च;
दिट्ठिविसुद्धिनामा च, कङ्खावितरणापि च.
ततो परं मग्गामग्ग-ञाणदस्सननामिका;
तथा पटिपदाञाण-दस्सना ञाणदस्सनं.
इच्चानुक्कमतो वुत्ता, सत्त होन्ति विसुद्धियो;
सत्तमानुत्तरा तत्थ, पुब्बभागा छ लोकिया.
संवरो पातिमोक्खो च, तथेविन्द्रियसंवरो;
आजीवपारिसुद्धि च, सीलं पच्चयनिस्सितं.
इति सीलविसुद्धीति, सुद्धमेतं पवुच्चति;
चतुपारिसुद्धिसीलं, धुतङ्गपरिवारितं.
कसिणानि दसासुभा, दसानुस्सतियो पन;
अप्पमञ्ञा च सञ्ञा च, ववत्थारुप्पकाति च.
समथक्कम्मट्ठानानि, तालीसट्ठकथानये;
पाळियं तु विभत्तानि, अट्ठतिंसाति वण्णितं.
पथवापो च तेजो च,
वायो नीलञ्च पीतकं;
लोहितोदातमाकासं ¶ ,
आलोककसिणन्ति च.
कसिणानि दसेतानि, वुत्तानट्ठकथानये;
अट्ठेव पाळियं हित्वा, अन्ते तु कसिणद्वयं.
उद्धुमातं विनीलञ्च, विपुब्बकं विखायितं;
विच्छिद्दकञ्च विक्खित्तं, हतविक्खित्तलोहितं.
पुळवकं ¶ अट्ठिकञ्चेति, असुभा दस देसिता;
रूपकायविभागाय, दसकायविपत्तिया.
बुद्धे धम्मे च सङ्घे च, सीले चागे च अत्तना;
देवतोपसमायञ्च, सत्तानुस्सतियो कमा.
मरणस्सति नामेका, तथा कायगतासति;
आनापानस्सतिच्चेवं, दसानुस्सतियो मता.
मेत्ता करुणा मुदिता, उपेक्खाति चतुब्बिधा;
वुत्ता ब्रह्मविहारा च, अप्पमञ्ञाति तादिना.
एकाहारे पटिक्कूल-सञ्ञा नामेकमेव तु;
चतुधातुववत्थानं, चतुधातुपरिग्गहो.
आकासानञ्चायतनं, विञ्ञाणञ्चमथापरं;
आकिञ्चञ्ञं तथा नेव-सञ्ञानासञ्ञनामकं.
इच्चानुक्कमतो वुत्ता, अरूपज्झानिका पन;
अरूपकम्मट्ठानानि, चत्तारोपि पकित्तिता.
कसिणासुभकोट्ठासे, आनापाने च सब्बथा;
दिस्वा सुत्वा फुसित्वा वा, परिकम्मं तु कुब्बतो.
उग्गहो नाम सम्भोति, निमित्तं तत्थ युञ्जतो;
पटिभागो तमारब्भ, तत्थ वत्तति अप्पना.
साधु ¶ सत्ता सुखी होन्तु, दुक्खा मुच्चन्तु पाणिनो;
अहो सत्ता सुखप्पत्ता, होन्तु यदिच्छकाति च.
उद्दिस्स वा अनोदिस्स, युञ्जतो सत्तगोचरे;
अप्पमञ्ञा पनप्पेन्ति, अनुपुब्बेन वत्तिका.
कसिणुग्घाटिमाकासे, पठमारुप्पमानसे;
तस्सेव नत्थिभावे च, ततियारुप्पकेति च.
युञ्जन्तस्स ¶ पनेतेसु, गोचरेसु चतूसुपि;
अप्पेन्ति अनुपुब्बेन, आरुप्पापि चतुब्बिधा.
आनापानञ्च कसिणं, पञ्चकज्झानिकं तहिं;
पठमज्झानिका वुत्ता, कोट्ठासासुभभावना.
सुखितज्झानिका तिस्सो, अप्पमञ्ञा च हेट्ठिमा;
उपेक्खारुप्पका पञ्च, उपेक्खाझानिकाति च.
एका दसेका दस च, तयो पञ्चेति सब्बथा;
परिकम्मवसा तिंस, छ कोट्ठासा यथाक्कमं.
पञ्चकादिसुखोपेक्खा, झानभेदा चतुब्बिधा;
एकच्चतुपञ्चझान-वसेन तिविधा सियुं.
रूपारूपवसा द्वे च, अप्पनातो पुनेकधा;
इच्चेवमप्पना कम्म-ट्ठानभेदा समिस्सिता.
द्वे च सञ्ञाववत्थाना, अट्ठानुस्सतियोति च;
सेसा दस पवुच्चन्ति, उपचारसमाधिका.
परिकम्मोपचारानुलोमगोत्रभुतो परं;
पञ्चमं वा चतुत्थं वा, जवनं होति अप्पना.
अप्पनाजवनं सब्बं, लोकुत्तरमहग्गतं;
तिहेतुकपरित्तानि, पुरिमानि यथारहं.
आवज्जना ¶ च वसिता, तंसमापज्जना तथा;
अधिट्ठाना च वुट्ठाना, पच्चवेक्खण पञ्चमा.
वसिताहि वसीभूता, इति कत्वान पञ्चहि;
भावेन्तस्स पनप्पेन्ति, उपरूपरि अप्पना.
युञ्जन्तस्स तु वुट्ठाय, कसिणज्झानपञ्चमा;
पञ्चाभिञ्ञा हि अप्पेन्ति, रूपसद्दादिगोचरे.
लोकुत्तरा पनप्पेन्ति, सब्बे निब्बानगोचरे;
अनिच्चदुक्खानत्ताति, भूमिधम्मे विपस्सतो.
तत्थ ¶ च पादकज्झानं, सम्मट्ठज्झानमेव वा;
अज्झासयो च वुट्ठान-गामिनी च विपस्सना.
मग्गानं झानभेदाय, यथायोगं नियामता;
यथासकं फलानं तु, मग्गा होन्ति नियामता.
मग्गानन्तरमेवाथ, भूमिधम्मे विपस्सतो;
फलसमापत्तियम्पि, अप्पेति फलमानसं.
अनुपुब्बसमापत्तिं, समापज्जिस्स वुट्ठितो;
झानधम्मे विपस्सित्वा, तत्थ तत्थेव पण्डितो.
चतुत्थारुप्पमप्पेत्वा, एकद्विजवनापरं;
निरोधं नाम फुसति, समापत्तिमचित्तकं.
अरहा वा अनागामी, पञ्चवोकारभूमियं;
यथासकं फलुप्पादो, वुट्ठानन्ति ततो मतो.
अप्पनापरियोसाने, सिया सब्बत्थ सम्भवा;
भवङ्गपातो तं छेत्वा, जायते पच्चवेक्खणा.
इति वुत्तानुसारेन, अप्पनानयसङ्गहं;
यथायोगं विभावेय्य, तत्थ तत्थ विचक्खणो.
चित्तविसुद्धि ¶ नामायं, चित्तसंक्लेससोधनो;
उपचारप्पनाभेदो, समथो पुब्बभागियोति.
इति निब्बानविभागे मूलविसुद्धिकथा निट्ठिता.
तेवीसतिमो परिच्छेदो.