📜
चतुवीसतिमो परिच्छेदो
२४. परिग्गहविसुद्धिकथा
सीलचित्तविसुद्धीहि, यथावुत्ताहि मण्डितो;
पयोगासयसम्पन्नो, निब्बानाभिरतो ततो.
खन्धायतनधातादिप्पभेदेहि ¶ यथारहं;
लक्खणपच्चुपट्ठान-पदट्ठानविभागतो.
परिग्गहेत्वा सङ्खारे, नामरूपं यथाकथं;
ववत्थपेन्तो तत्थेवमनुपस्सति पञ्ञवा.
नामरूपमिदं सुद्धं, अत्तभावोति वुच्चति;
नत्थेत्थ कोचि अत्ता वा, सत्तो जीवो च पुग्गलो.
यथापि अङ्गसम्भारा, होति सद्दो रथो इति;
एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति.
खन्धायतनधातूनं, यथायोगमनुक्कमो;
अब्बोच्छिन्नो पवत्तन्तो, संसारोति पवुच्चति.
इति नानप्पकारेन, तेभूमकपरिग्गहो;
भूमिधम्मववत्थानं, सुद्धसङ्खारदस्सनं.
अत्तदिट्ठिपहानेन ¶ , दिट्ठिसंक्लेससोधनं;
दिट्ठिविसुद्धि नामाति, ञाणमेतं पवुच्चति.
परिग्गहितसङ्खारो, नामरूपमपत्थिया;
ततो परं यथायोगं, परिग्गण्हति पच्चये.
दुक्खसमुदयो तत्थ, तण्हा संसारनायिका;
समोधानेति सङ्खारे, तत्थ तत्थुपपत्तिया.
तण्हासम्भवमेवेतं, तस्मा दुक्खं पवुच्चति;
तदप्पवत्ति निब्बानं, मग्गो तंपापकोति च.
चतुसच्चववत्थान-मुखेनेवम्पि पच्चये;
परिग्गण्हन्ति एकच्चे, सङ्खारानमथापरे.
आलोकाकासवायापपथविञ्चुपनिस्सयं;
भवङ्गपरिणामञ्च, लभित्वाव यथारहं.
छ वत्थूनि च निस्साय, छ द्वारारम्मणानि च;
पटिच्च मनसिकारं, पवत्तन्ति अरूपिनो.
यथासकसमुट्ठानं ¶ , विभागेहि च रूपिनो;
पवत्तन्ति एकच्चेति, परिग्गण्हन्ति पच्चये.
अविज्जापच्चया होन्ति, सङ्खारा तु ततो तथा;
विञ्ञाणं नामरूपञ्च, सळायतननामकं.
फस्सो च वेदना तण्हा, उपादानं भवो ततो;
जाति जरा मरणञ्च, पवत्तति यथारहं.
ततो सोको परिदेवो, दुक्खञ्चेव तथापरं;
दोमनस्समुपायासो, सम्भोति च यथारहं.
एतस्स केवलस्सेवं, दुक्खक्खन्धस्स सम्भवो;
पटिच्चसमुप्पादोव, नत्थञ्ञो कोचि कारको.
तत्थाविज्जादयो ¶ द्वेपि, अद्धातीतो अनागतो;
जातादयोपरे अट्ठ, पच्चुप्पन्नोति वण्णितो.
पुञ्ञापुञ्ञानेञ्जवसा, सङ्खारा तिविधा तथा;
भवेकदेसो कम्मञ्च, कम्मवट्टन्ति वुच्चति.
अविज्जातण्हुपादाना, क्लेसवट्टमथापरे;
विपाकवट्टं सत्तापि, उपपत्तिभवोपि च.
अविज्जासङ्खारानं तु, गहणे गहिताव ते;
तण्हुपादानभवाति, अतीते पञ्च हेतवो.
तण्हुपादानभवानं, गहणे गहिताव ते;
अविज्जा सङ्खारा चेति, पच्चुप्पन्नेपि पञ्चके.
विञ्ञाणादिसरूपेन, दस्सितं फलपञ्चकं;
तथा तदेव जातादि-नामेनानागतन्ति च.
अतीते हेतवो पञ्च, इदानि फलपञ्चकं;
इदानि हेतवो पञ्च, आयतिं फलपञ्चकं.
हेतुफलं फलहेतु, पुन हेतुफलानि च;
तिसन्धि चतुसङ्खेपं, वीसताकारमब्रवुं.
अत्थधम्मपटिवेध-देसनानं ¶ यथारहं;
गम्भीरत्ता चतुन्नम्पि, चतुगम्भीरता मता.
एकत्तनानत्तनया, अब्यापारनयोपरो;
तथेवंधम्मता चेति, नया वुत्ता चतुब्बिधा.
जरामरणसोकादि-पीळितानमभिण्हसो;
आसवानं समुप्पादा, अविज्जा च पवत्तति.
अविज्जापच्चया होन्ति, सङ्खारापि यथा पुरे;
बद्धाविच्छेदमिच्चेवं, भवचक्कमनादिकं.
तण्हाविज्जानाभिकं ¶ तं, जरामरणनेमिकं;
सेसाकारादिघटिकं, तिभवारथयोजितं.
तिअद्धञ्च तिवट्टञ्च, तिसन्धिघटिकं तथा;
चतुसङ्खेपगम्भीरनयमण्डितदेसनं.
वीसताकारविभागं, द्वादसाकारसङ्गहं;
धम्मट्ठितीति दीपेन्ति, इदप्पच्चयतं बुधा.
पटिच्चसमुप्पादोयं, पच्चयाकारनामतो;
सङ्खेपतो च वित्थारा, विविधाकारभेदतो.
जनेति पच्चयुप्पन्ने, अविज्जादिपवत्तिया;
अविज्जादिनिरोधेन, निरोधेति च सब्बथा.
पच्चयप्पच्चयुप्पन्न-वसेनेव पवत्तति;
संसारोयन्ति एकच्चे, परिग्गण्हन्ति पच्चये.
समन्तपट्ठानमहापकरणविभागतो;
एकच्चे परिग्गण्हन्ति, चतुवीसति पच्चये.
इति नानप्पकारेन, पच्चयानं परिग्गहो;
सप्पच्चयनामरूपं, ववत्थानन्ति वेदितं.
इदप्पच्चयताञाणं, पच्चयाकारदस्सनं;
धम्मट्ठिति यथाभूतञाणदस्सननामकं.
कालत्तयविभागेसु ¶ , कङ्खासंक्लेससोधनं;
कङ्खावितरणा नाम, विसुद्धीति पवुच्चतीति.
इति निब्बानविभागे परिग्गहविसुद्धिकथा निट्ठिता.
चतुवीसतिमो परिच्छेदो.