📜

चतुवीसतिमो परिच्छेदो

२४. परिग्गहविसुद्धिकथा

९४०.

सीलचित्तविसुद्धीहि, यथावुत्ताहि मण्डितो;

पयोगासयसम्पन्नो, निब्बानाभिरतो ततो.

९४१.

खन्धायतनधातादिप्पभेदेहि यथारहं;

लक्खणपच्चुपट्ठान-पदट्ठानविभागतो.

९४२.

परिग्गहेत्वा सङ्खारे, नामरूपं यथाकथं;

ववत्थपेन्तो तत्थेवमनुपस्सति पञ्ञवा.

९४३.

नामरूपमिदं सुद्धं, अत्तभावोति वुच्चति;

नत्थेत्थ कोचि अत्ता वा, सत्तो जीवो च पुग्गलो.

९४४.

यथापि अङ्गसम्भारा, होति सद्दो रथो इति;

एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति.

९४५.

खन्धायतनधातूनं, यथायोगमनुक्कमो;

अब्बोच्छिन्नो पवत्तन्तो, संसारोति पवुच्चति.

९४६.

इति नानप्पकारेन, तेभूमकपरिग्गहो;

भूमिधम्मववत्थानं, सुद्धसङ्खारदस्सनं.

९४७.

अत्तदिट्ठिपहानेन , दिट्ठिसंक्लेससोधनं;

दिट्ठिविसुद्धि नामाति, ञाणमेतं पवुच्चति.

९४८.

परिग्गहितसङ्खारो, नामरूपमपत्थिया;

ततो परं यथायोगं, परिग्गण्हति पच्चये.

९४९.

दुक्खसमुदयो तत्थ, तण्हा संसारनायिका;

समोधानेति सङ्खारे, तत्थ तत्थुपपत्तिया.

९५०.

तण्हासम्भवमेवेतं, तस्मा दुक्खं पवुच्चति;

तदप्पवत्ति निब्बानं, मग्गो तंपापकोति च.

९५१.

चतुसच्चववत्थान-मुखेनेवम्पि पच्चये;

परिग्गण्हन्ति एकच्चे, सङ्खारानमथापरे.

९५२.

आलोकाकासवायापपथविञ्चुपनिस्सयं;

भवङ्गपरिणामञ्च, लभित्वाव यथारहं.

९५३.

छ वत्थूनि च निस्साय, छ द्वारारम्मणानि च;

पटिच्च मनसिकारं, पवत्तन्ति अरूपिनो.

९५४.

यथासकसमुट्ठानं , विभागेहि च रूपिनो;

पवत्तन्ति एकच्चेति, परिग्गण्हन्ति पच्चये.

९५५.

अविज्जापच्चया होन्ति, सङ्खारा तु ततो तथा;

विञ्ञाणं नामरूपञ्च, सळायतननामकं.

९५६.

फस्सो च वेदना तण्हा, उपादानं भवो ततो;

जाति जरा मरणञ्च, पवत्तति यथारहं.

९५७.

ततो सोको परिदेवो, दुक्खञ्चेव तथापरं;

दोमनस्समुपायासो, सम्भोति च यथारहं.

९५८.

एतस्स केवलस्सेवं, दुक्खक्खन्धस्स सम्भवो;

पटिच्चसमुप्पादोव, नत्थञ्ञो कोचि कारको.

९५९.

तत्थाविज्जादयो द्वेपि, अद्धातीतो अनागतो;

जातादयोपरे अट्ठ, पच्चुप्पन्नोति वण्णितो.

९६०.

पुञ्ञापुञ्ञानेञ्जवसा, सङ्खारा तिविधा तथा;

भवेकदेसो कम्मञ्च, कम्मवट्टन्ति वुच्चति.

९६१.

अविज्जातण्हुपादाना, क्लेसवट्टमथापरे;

विपाकवट्टं सत्तापि, उपपत्तिभवोपि च.

९६२.

अविज्जासङ्खारानं तु, गहणे गहिताव ते;

तण्हुपादानभवाति, अतीते पञ्च हेतवो.

९६३.

तण्हुपादानभवानं, गहणे गहिताव ते;

अविज्जा सङ्खारा चेति, पच्चुप्पन्नेपि पञ्चके.

९६४.

विञ्ञाणादिसरूपेन, दस्सितं फलपञ्चकं;

तथा तदेव जातादि-नामेनानागतन्ति च.

९६५.

अतीते हेतवो पञ्च, इदानि फलपञ्चकं;

इदानि हेतवो पञ्च, आयतिं फलपञ्चकं.

९६६.

हेतुफलं फलहेतु, पुन हेतुफलानि च;

तिसन्धि चतुसङ्खेपं, वीसताकारमब्रवुं.

९६७.

अत्थधम्मपटिवेध-देसनानं यथारहं;

गम्भीरत्ता चतुन्नम्पि, चतुगम्भीरता मता.

९६८.

एकत्तनानत्तनया, अब्यापारनयोपरो;

तथेवंधम्मता चेति, नया वुत्ता चतुब्बिधा.

९६९.

जरामरणसोकादि-पीळितानमभिण्हसो;

आसवानं समुप्पादा, अविज्जा च पवत्तति.

९७०.

अविज्जापच्चया होन्ति, सङ्खारापि यथा पुरे;

बद्धाविच्छेदमिच्चेवं, भवचक्कमनादिकं.

९७१.

तण्हाविज्जानाभिकं तं, जरामरणनेमिकं;

सेसाकारादिघटिकं, तिभवारथयोजितं.

९७२.

तिअद्धञ्च तिवट्टञ्च, तिसन्धिघटिकं तथा;

चतुसङ्खेपगम्भीरनयमण्डितदेसनं.

९७३.

वीसताकारविभागं, द्वादसाकारसङ्गहं;

धम्मट्ठितीति दीपेन्ति, इदप्पच्चयतं बुधा.

९७४.

पटिच्चसमुप्पादोयं, पच्चयाकारनामतो;

सङ्खेपतो च वित्थारा, विविधाकारभेदतो.

९७५.

जनेति पच्चयुप्पन्ने, अविज्जादिपवत्तिया;

अविज्जादिनिरोधेन, निरोधेति च सब्बथा.

९७६.

पच्चयप्पच्चयुप्पन्न-वसेनेव पवत्तति;

संसारोयन्ति एकच्चे, परिग्गण्हन्ति पच्चये.

९७७.

समन्तपट्ठानमहापकरणविभागतो;

एकच्चे परिग्गण्हन्ति, चतुवीसति पच्चये.

९७८.

इति नानप्पकारेन, पच्चयानं परिग्गहो;

सप्पच्चयनामरूपं, ववत्थानन्ति वेदितं.

९७९.

इदप्पच्चयताञाणं, पच्चयाकारदस्सनं;

धम्मट्ठिति यथाभूतञाणदस्सननामकं.

९८०.

कालत्तयविभागेसु , कङ्खासंक्लेससोधनं;

कङ्खावितरणा नाम, विसुद्धीति पवुच्चतीति.

इति निब्बानविभागे परिग्गहविसुद्धिकथा निट्ठिता.

चतुवीसतिमो परिच्छेदो.