📜
पञ्चवीसतिमो परिच्छेदो
२५. विपस्सनावुद्धिकथा
सीलचित्तदिट्ठिकङ्खावितरणविसुद्धियो ¶ ;
पत्वा कलापतो ताव, सम्मसेय्य ततो परं.
कलापतो सम्मसनं, उदयब्बयदस्सनं;
भङ्गञाणं भयञाणं, तथादीनवनिब्बिदा.
मुच्चितुकम्यताञाणं, पटिसङ्खानुपस्सना;
सङ्खारुपेक्खानुलोममिच्चानुक्कमतो ठिता.
विपस्सनाति चक्खाता, दसञाणपरम्परा;
लक्खणत्तयमाहच्च, सङ्खारेसु पवत्तति.
तस्मा कलापतो ताव, सम्मसेय्य तिलक्खणं;
सम्मसित्वा अतीतादिखन्धायतनधातुयो.
अनिच्चा ते खयट्ठेन, खन्धा दुक्खा भयट्ठतो;
अनत्ता असारकट्ठेन, इच्चाभिण्हं विचिन्तयं.
तस्सेवं सम्मसन्तस्स, उपट्ठाति तिलक्खणं;
सङ्खारेसु ततो योगी, खणसन्ततिअद्धतो.
पच्चुप्पन्नान धम्मानं, उदयञ्च वयं तथा;
पञ्ञासाकारभेदेहि, अनुपस्सति तत्थ हि.
अविज्जातण्हाकम्मानं, उदया च निरोधतो;
समुदया निरोधा च, पञ्चन्नं दस्सिता तथा.
रूपस्साहारतो ¶ तिण्णं, फस्सतो नामरूपतो;
विञ्ञाणस्सेति सब्बेपि, चत्तालीस समिस्सिता.
निब्बत्तिलक्खणं ¶ भङ्ग-
लक्खणञ्चेत्थ पस्सतो;
खणतोदयतो चेति,
समपञ्ञास होन्ति ते.
इति खन्धमुखेनेते, विभत्ता उदयब्बया;
आयतन्नादिभेदेहि, योजेतब्बा यथारहं.
उदयञ्च वयञ्चेवं, पस्सतो तस्स योगिनो;
विभूता होन्ति सङ्खारा, समुट्ठाति तिलक्खणं.
बोधिपक्खियधम्मा च,
ते पस्सन्ति विसेसतो;
ततो जायन्तुपक्लेसा,
दसोपक्लेसवत्थुका.
ओभासो पीति पस्सद्धि, अधिमोक्खो च पग्गहो;
सुखं ञाणमुपट्ठानं, उपेक्खा च निकन्ति च.
तण्हामानदिट्ठिग्गाहवसेन तिविधेपि ते;
अस्सादेन्तो उन्नमन्तो, ममायन्तो किलिस्सति.
मग्गं फलञ्च निब्बानं, पत्तोस्मीति अकोविदो;
वेक्खबुज्झाति मञ्ञन्तो, पप्पोति अधिमानिको.
मग्गादयो न होन्तेते,
तण्हागाहादिवत्थुतो;
तण्हामानदिट्ठियो चुपक्लेसा परिपन्थका.
पोराणमेव खन्धानं, उदयब्बयदस्सनं;
तिलक्खणारम्मणतो, मग्गो निब्बानपच्चयो.
इति ¶ मग्गं अमग्गञ्च, विसोधेन्तस्स सिज्झति;
विसुद्धि च मग्गामग्गञाणदस्सननामिका.
तथापरा ¶ विसुद्धीनं, उदयब्बयदस्सनं;
आदिं कत्वा पटिपदाञाणदस्सननामिका.
पच्छा संक्लेसविक्खेपविसुद्धन्तं यथा पुरे;
पटिपज्जति मेधावी, उदयब्बयदस्सनं.
इति खोदयब्बयानुपस्सनाञाणवीथियं;
सिक्खन्तस्साचिरेनेव, परिपक्का विपस्सना.
पहायोदयवोहारं, वयमेवाधिमुच्चतो;
उप्पादाभोगमोहाय, भङ्गमेवानुतिट्ठति.
ततो निज्झरधाराव, गङ्गावारोदकं विय;
भिज्जमानतिणानिव, पटिपज्जा सिखा विय.
पतन्ते च वयन्ते च, भिज्जन्तिच्चेव सङ्खते;
पस्सतो तस्स भङ्गानुपस्सनाञाणमीरितं.
ततो भयानुपस्सना, सभयाति विपस्सतो;
आदीनवानुपस्सना-ञाणं आदीनवाति च.
निब्बिदानुपस्सना च, निब्बिन्दन्तस्स योगिनो;
मुच्चितुकम्यताञाणं, ततो मुच्चितुमिच्छतो.
निच्चा चे न निरुज्झेय्य, न बाधेय्य सुखा यदि;
वसे वत्तेय्य अत्ता चे, तदभावा न ते तथा.
सुट्ठु मुच्चितुमिच्चेवं, पटिपच्चक्खतो ततो;
पटिसङ्खानुपस्सना-ञाणं जातन्ति वुच्चति.
साधुकं पटिसङ्खाय, सङ्खारेसु तिलक्खणं;
सुपरिञ्ञातसङ्खारे, तथेव पटिपस्सति.
अनिच्चा दुक्खानत्ता च, सङ्खाराव न चापरो;
अत्ता वा अत्तनीयं वा, नाहं न तु ममाति च.
ततोव ¶ ¶ तत्थ मज्झत्तो, नन्दिरागविनिस्सटो;
अत्तत्तनियभावेन, सङ्खारेस्वज्झुपेक्खति.
सङ्खारुपेक्खासङ्खातं, ञाणं तस्स इतीरितं;
ततो वुट्ठानघटितं, अनुलोमन्ति वुच्चति.
सुपरिञ्ञातसङ्खारे, सुसम्मट्ठतिलक्खणे;
उपेक्खन्तस्स तस्सेव, सिखापत्ता विपस्सना.
सङ्खारधम्मे आरब्भ, ताव कालं पवत्तति;
तीरदस्सीव सकुणो, याव पारं न पस्सति.
यदा पस्सति निब्बानं, वुट्ठानगहिता तदा;
वुट्ठानगामिनी नाम, सानुलोमा पवुच्चति.
इति द्वीहि विसुद्धीहि, विसुद्धाय विपस्सतो;
विपस्सनापटिपदं, पूरेतीति पवुच्चतीति.
इति निब्बानविभागे विपस्सनावुद्धिकथा निट्ठिता.
पञ्चवीसतिमो परिच्छेदो.