📜

पञ्चवीसतिमो परिच्छेदो

२५. विपस्सनावुद्धिकथा

९८१.

सीलचित्तदिट्ठिकङ्खावितरणविसुद्धियो ;

पत्वा कलापतो ताव, सम्मसेय्य ततो परं.

९८२.

कलापतो सम्मसनं, उदयब्बयदस्सनं;

भङ्गञाणं भयञाणं, तथादीनवनिब्बिदा.

९८३.

मुच्चितुकम्यताञाणं, पटिसङ्खानुपस्सना;

सङ्खारुपेक्खानुलोममिच्चानुक्कमतो ठिता.

९८४.

विपस्सनाति चक्खाता, दसञाणपरम्परा;

लक्खणत्तयमाहच्च, सङ्खारेसु पवत्तति.

९८५.

तस्मा कलापतो ताव, सम्मसेय्य तिलक्खणं;

सम्मसित्वा अतीतादिखन्धायतनधातुयो.

९८६.

अनिच्चा ते खयट्ठेन, खन्धा दुक्खा भयट्ठतो;

अनत्ता असारकट्ठेन, इच्चाभिण्हं विचिन्तयं.

९८७.

तस्सेवं सम्मसन्तस्स, उपट्ठाति तिलक्खणं;

सङ्खारेसु ततो योगी, खणसन्ततिअद्धतो.

९८८.

पच्चुप्पन्नान धम्मानं, उदयञ्च वयं तथा;

पञ्ञासाकारभेदेहि, अनुपस्सति तत्थ हि.

९८९.

अविज्जातण्हाकम्मानं, उदया च निरोधतो;

समुदया निरोधा च, पञ्चन्नं दस्सिता तथा.

९९०.

रूपस्साहारतो तिण्णं, फस्सतो नामरूपतो;

विञ्ञाणस्सेति सब्बेपि, चत्तालीस समिस्सिता.

९९१.

निब्बत्तिलक्खणं भङ्ग-

लक्खणञ्चेत्थ पस्सतो;

खणतोदयतो चेति,

समपञ्ञास होन्ति ते.

९९२.

इति खन्धमुखेनेते, विभत्ता उदयब्बया;

आयतन्नादिभेदेहि, योजेतब्बा यथारहं.

९९३.

उदयञ्च वयञ्चेवं, पस्सतो तस्स योगिनो;

विभूता होन्ति सङ्खारा, समुट्ठाति तिलक्खणं.

९९४.

बोधिपक्खियधम्मा च,

ते पस्सन्ति विसेसतो;

ततो जायन्तुपक्लेसा,

दसोपक्लेसवत्थुका.

९९५.

ओभासो पीति पस्सद्धि, अधिमोक्खो च पग्गहो;

सुखं ञाणमुपट्ठानं, उपेक्खा च निकन्ति च.

९९६.

तण्हामानदिट्ठिग्गाहवसेन तिविधेपि ते;

अस्सादेन्तो उन्नमन्तो, ममायन्तो किलिस्सति.

९९७.

मग्गं फलञ्च निब्बानं, पत्तोस्मीति अकोविदो;

वेक्खबुज्झाति मञ्ञन्तो, पप्पोति अधिमानिको.

९९८.

मग्गादयो न होन्तेते,

तण्हागाहादिवत्थुतो;

तण्हामानदिट्ठियो चुपक्लेसा परिपन्थका.

९९९.

पोराणमेव खन्धानं, उदयब्बयदस्सनं;

तिलक्खणारम्मणतो, मग्गो निब्बानपच्चयो.

१०००.

इति मग्गं अमग्गञ्च, विसोधेन्तस्स सिज्झति;

विसुद्धिमग्गामग्गञाणदस्सननामिका.

१००१.

तथापरा विसुद्धीनं, उदयब्बयदस्सनं;

आदिं कत्वा पटिपदाञाणदस्सननामिका.

१००२.

पच्छा संक्लेसविक्खेपविसुद्धन्तं यथा पुरे;

पटिपज्जति मेधावी, उदयब्बयदस्सनं.

१००३.

इति खोदयब्बयानुपस्सनाञाणवीथियं;

सिक्खन्तस्साचिरेनेव, परिपक्का विपस्सना.

१००४.

पहायोदयवोहारं, वयमेवाधिमुच्चतो;

उप्पादाभोगमोहाय, भङ्गमेवानुतिट्ठति.

१००५.

ततो निज्झरधाराव, गङ्गावारोदकं विय;

भिज्जमानतिणानिव, पटिपज्जा सिखा विय.

१००६.

पतन्ते च वयन्ते च, भिज्जन्तिच्चेव सङ्खते;

पस्सतो तस्स भङ्गानुपस्सनाञाणमीरितं.

१००७.

ततो भयानुपस्सना, सभयाति विपस्सतो;

आदीनवानुपस्सना-ञाणं आदीनवाति च.

१००८.

निब्बिदानुपस्सना च, निब्बिन्दन्तस्स योगिनो;

मुच्चितुकम्यताञाणं, ततो मुच्चितुमिच्छतो.

१००९.

निच्चा चे न निरुज्झेय्य, न बाधेय्य सुखा यदि;

वसे वत्तेय्य अत्ता चे, तदभावा न ते तथा.

१०१०.

सुट्ठु मुच्चितुमिच्चेवं, पटिपच्चक्खतो ततो;

पटिसङ्खानुपस्सना-ञाणं जातन्ति वुच्चति.

१०११.

साधुकं पटिसङ्खाय, सङ्खारेसु तिलक्खणं;

सुपरिञ्ञातसङ्खारे, तथेव पटिपस्सति.

१०१२.

अनिच्चा दुक्खानत्ता च, सङ्खाराव न चापरो;

अत्ता वा अत्तनीयं वा, नाहं न तु ममाति च.

१०१३.

ततोव तत्थ मज्झत्तो, नन्दिरागविनिस्सटो;

अत्तत्तनियभावेन, सङ्खारेस्वज्झुपेक्खति.

१०१४.

सङ्खारुपेक्खासङ्खातं, ञाणं तस्स इतीरितं;

ततो वुट्ठानघटितं, अनुलोमन्ति वुच्चति.

१०१५.

सुपरिञ्ञातसङ्खारे, सुसम्मट्ठतिलक्खणे;

उपेक्खन्तस्स तस्सेव, सिखापत्ता विपस्सना.

१०१६.

सङ्खारधम्मे आरब्भ, ताव कालं पवत्तति;

तीरदस्सीव सकुणो, याव पारं न पस्सति.

१०१७.

यदा पस्सति निब्बानं, वुट्ठानगहिता तदा;

वुट्ठानगामिनी नाम, सानुलोमा पवुच्चति.

१०१८.

इति द्वीहि विसुद्धीहि, विसुद्धाय विपस्सतो;

विपस्सनापटिपदं, पूरेतीति पवुच्चतीति.

इति निब्बानविभागे विपस्सनावुद्धिकथा निट्ठिता.

पञ्चवीसतिमो परिच्छेदो.