📜
छब्बिसतिमो परिच्छेदो
२६. वुट्ठानविसुद्धिकथा
तस्सेवं पटिपन्नस्स, सिखापत्ता विपस्सना;
वुट्ठानगामिनी नाम, यदा होति तदा पन.
परिकम्मोपचारानुलोमगोत्रभुतो परं;
मग्गो ततो फलं होति, भवङ्गा पच्चवेक्खणा.
परिकम्मोपचारानुलोमसङ्खातगोचरा ¶ ;
मग्गस्सावज्जनं हुत्वा, निब्बाने होति गोत्रभु.
चतुत्थं पञ्चमं वाथ, छट्ठं वापि यथारहं;
अप्पेति मग्गजवनं, निब्बाने सकिमेव तं.
ततो ¶ फलानि तीणि द्वे, एकं वाथ यथाक्कमं;
मग्गावसेसनिरोधमग्गवुट्ठानवीथियं.
ततो भवङ्गपातोव,
तं छेत्वा पच्चवेक्खणा;
तिस्सो पञ्चविधा होन्ति,
यथायोगं तथा हि च.
मग्गं फलञ्च निब्बानं, अवस्सं पच्चवेक्खति;
हीने किलेसे सेसे च, पच्चवेक्खति वा न वा.
ततो च पुन सङ्खारे, विपस्सन्तो यथा पुरे;
अप्पेति अनुपुब्बेन, सेसमग्गफलानि च.
तत्थ वुच्चन्ति निब्बान-फलमग्गविपस्सना;
सुञ्ञता चानिमित्ता च, तथापणिहितानि च.
सुञ्ञताविपस्सनादिनामेन हि विपस्सति;
विमोक्खमुखभूताति, तिविधा भाजिता तथा.
सुञ्ञतादिकनामेन, विमोक्खा तिविधा मता;
निब्बानफलमग्गा च, समापत्तिसमाधयो.
तत्थेव पठमभूमिं, पत्तो अरियपुग्गलो;
सत्तक्खत्तुपरमो सो, सोतापन्नोति वुच्चति.
पत्तो दुतियभूमिञ्च, सकदागामिनामको;
सकिमेव इमं लोकं, आगन्त्वा होति मानुसं.
पत्तो ¶ ततियभूमिञ्च, अनागामीति वुच्चति;
ब्रह्मलोका अनागन्त्वा, इधकामोपपत्तिया.
पत्तो चतुत्थभूमिञ्च, अरहा अग्गपुग्गलो;
दिट्ठेव धम्मे दुक्खग्गिं, निब्बापेतीति वुच्चति.
इति ¶ मग्गफलट्ठानं, वसा अरियपुग्गला;
द्विधापि चतुधा युग्गा, अट्ठ होन्ति विभागतो.
उभतोभागविमुत्त-
विभागादिवसा पन;
विभत्ता होन्ति सत्तेते,
यथायोगं तथा हि च.
सद्धाधुरस्सानिच्चतो, वुट्ठानं दुक्खतोपि च;
पञ्ञाधुरस्सानत्ततो, इति दीपेन्ति पण्डिता.
सद्धानुसारि आदिम्हि, मज्झे सद्धाविमुत्तको;
अन्ते पञ्ञाविमुत्तोव, तस्मा सद्धाधुरो सिया.
धम्मानुसारि आदिम्हि, दिट्ठिप्पत्तो ततोपरि;
अन्ते पञ्ञाविमुत्तोव, होति पञ्ञाधुरोपि च.
समथयानिका चेव, रूपानुत्तरपादका;
विपस्सनायानिका च, सब्बे सुक्खविपस्सका.
धुरवुट्ठानभेदेन, होन्ति पञ्चेव सब्बथा;
आरुप्पपादका चापि, आदिम्हि दुविधा तथा.
छसु ठानेसु मज्झके, कायसक्खीति भाजिता;
उभतोभागविमुत्तो, अरहत्ते पतिट्ठितो.
इत्थं वुत्तयानधुर-वुट्ठानानं विभागतो;
मग्गप्फलभूमियो च, सत्तट्ठारियपुग्गला.
तत्थ ¶ चानुत्तरञाणं, सच्चानं पटिवेधकं;
समुच्छेदप्पहानेन, क्लेसानुसयसोधनं.
चतुमग्गविभागेन, वुट्ठानन्ति पकित्तितं;
ञाणदस्सनविसुद्धि, नाम होति तथापि च.
मग्गो च परिजानाति, दुक्खं तेभूमकं तथा;
यथायोगं पजहति, तण्हासमुदयम्पि च.
निरोधं ¶ सच्छिकरोति, मग्गसच्चमनुत्तरं;
भावनावीथिमोतिण्णो, भावेतीति पवुच्चति.
दिट्ठिग्गतविचिकिच्छा-सीलब्बतमसेसतो;
अपायगमनीयञ्च, रागदोसादिकत्तयं.
तदेकट्ठे किलेसे च, सहजातप्पहानतो;
पजहाति सोतापत्ति-मग्गो पठमभूमिको.
तदेकट्ठे पजहति, रागदोसादिकेपि च;
थूले तु सकदागामि-मग्गो दुतियभूमिको.
पजहाति अनागामि-मग्गो निरवसेसतो;
कामरागब्यापादे च, तदेकट्ठे च सम्भवा.
रूपारूपरागमानु-द्धच्चाविज्जाति पञ्चकं;
अग्गमग्गो पजहति, क्लेसे सेसे च सब्बथा.
इति सच्चपटिवेधं, क्लेसक्खयफलावहं;
मग्गञाणं पकासेन्ति, विसुद्धिं सत्तमं बुधा.
छब्बिसुद्धिकमेनेवं, सब्बथाय विसुद्धिया;
सत्तमायानुपत्तब्बं, निब्बानन्ति पवुच्चति.
क्लेसक्खयकरं ताणं, संसारातिक्कमं परं;
पारिमं तीरमभयं, सब्बसङ्खारनिस्सटं.
तेनम्मदनिम्मदनं ¶ , पिपासविनयादिना;
क्लेससंसारसङ्खार-पटिपक्खनिदस्सितं.
अजरामरमच्चन्त-मनुप्पादमसङ्खतं;
अनुत्तरमसङ्खारं, अनन्तमतुलञ्च तं.
परमत्थमनोपम्मं, सन्ति अप्पटिमं सुखं;
निरोधसच्च निब्बानं, एकन्तं अमतं पदं.
सोपादिसेसनिब्बान-धातु ¶ चेव तथापरा;
अनुपादिसेसा चेति, दुविधा परियायतो.
सुञ्ञतं चानिमित्तञ्च, तथापणिहितन्ति च;
अत्तादिगाहाभावेन, तिविधापि च भाजितं.
क्लेससंसारसङ्खार-पच्चनीकविभागतो;
भवक्खयादिभेदेहि, बहुधापि पवुच्चति.
तदेवमच्चुतं धम्मं, लोकुत्तरमकालिकं;
वानाभावा वानातीतो, ‘‘निब्बान’’न्ति पकित्तितं.
इति निब्बानविभागे वुट्ठानविसुद्धिकथा निट्ठिता.
छब्बीसतिमो परिच्छेदो.
निट्ठितो च सब्बथापि निब्बानविभागो.