📜

छब्बिसतिमो परिच्छेदो

२६. वुट्ठानविसुद्धिकथा

१०१९.

तस्सेवं पटिपन्नस्स, सिखापत्ता विपस्सना;

वुट्ठानगामिनी नाम, यदा होति तदा पन.

१०२०.

परिकम्मोपचारानुलोमगोत्रभुतो परं;

मग्गो ततो फलं होति, भवङ्गा पच्चवेक्खणा.

१०२१.

परिकम्मोपचारानुलोमसङ्खातगोचरा ;

मग्गस्सावज्जनं हुत्वा, निब्बाने होति गोत्रभु.

१०२२.

चतुत्थं पञ्चमं वाथ, छट्ठं वापि यथारहं;

अप्पेति मग्गजवनं, निब्बाने सकिमेव तं.

१०२३.

ततो फलानि तीणि द्वे, एकं वाथ यथाक्कमं;

मग्गावसेसनिरोधमग्गवुट्ठानवीथियं.

१०२४.

ततो भवङ्गपातोव,

तं छेत्वा पच्चवेक्खणा;

तिस्सो पञ्चविधा होन्ति,

यथायोगं तथा हि च.

१०२५.

मग्गं फलञ्च निब्बानं, अवस्सं पच्चवेक्खति;

हीने किलेसे सेसे च, पच्चवेक्खति वा न वा.

१०२६.

ततो च पुन सङ्खारे, विपस्सन्तो यथा पुरे;

अप्पेति अनुपुब्बेन, सेसमग्गफलानि च.

१०२७.

तत्थ वुच्चन्ति निब्बान-फलमग्गविपस्सना;

सुञ्ञता चानिमित्ता च, तथापणिहितानि च.

१०२८.

सुञ्ञताविपस्सनादिनामेन हि विपस्सति;

विमोक्खमुखभूताति, तिविधा भाजिता तथा.

१०२९.

सुञ्ञतादिकनामेन, विमोक्खा तिविधा मता;

निब्बानफलमग्गा च, समापत्तिसमाधयो.

१०३०.

तत्थेव पठमभूमिं, पत्तो अरियपुग्गलो;

सत्तक्खत्तुपरमो सो, सोतापन्नोति वुच्चति.

१०३१.

पत्तो दुतियभूमिञ्च, सकदागामिनामको;

सकिमेव इमं लोकं, आगन्त्वा होति मानुसं.

१०३२.

पत्तो ततियभूमिञ्च, अनागामीति वुच्चति;

ब्रह्मलोका अनागन्त्वा, इधकामोपपत्तिया.

१०३३.

पत्तो चतुत्थभूमिञ्च, अरहा अग्गपुग्गलो;

दिट्ठेव धम्मे दुक्खग्गिं, निब्बापेतीति वुच्चति.

१०३४.

इति मग्गफलट्ठानं, वसा अरियपुग्गला;

द्विधापि चतुधा युग्गा, अट्ठ होन्ति विभागतो.

१०३५.

उभतोभागविमुत्त-

विभागादिवसा पन;

विभत्ता होन्ति सत्तेते,

यथायोगं तथा हि च.

१०३६.

सद्धाधुरस्सानिच्चतो, वुट्ठानं दुक्खतोपि च;

पञ्ञाधुरस्सानत्ततो, इति दीपेन्ति पण्डिता.

१०३७.

सद्धानुसारि आदिम्हि, मज्झे सद्धाविमुत्तको;

अन्ते पञ्ञाविमुत्तोव, तस्मा सद्धाधुरो सिया.

१०३८.

धम्मानुसारि आदिम्हि, दिट्ठिप्पत्तो ततोपरि;

अन्ते पञ्ञाविमुत्तोव, होति पञ्ञाधुरोपि च.

१०३९.

समथयानिका चेव, रूपानुत्तरपादका;

विपस्सनायानिका च, सब्बे सुक्खविपस्सका.

१०४०.

धुरवुट्ठानभेदेन, होन्ति पञ्चेव सब्बथा;

आरुप्पपादका चापि, आदिम्हि दुविधा तथा.

१०४१.

छसु ठानेसु मज्झके, कायसक्खीति भाजिता;

उभतोभागविमुत्तो, अरहत्ते पतिट्ठितो.

१०४२.

इत्थं वुत्तयानधुर-वुट्ठानानं विभागतो;

मग्गप्फलभूमियो च, सत्तट्ठारियपुग्गला.

१०४३.

तत्थ चानुत्तरञाणं, सच्चानं पटिवेधकं;

समुच्छेदप्पहानेन, क्लेसानुसयसोधनं.

१०४४.

चतुमग्गविभागेन, वुट्ठानन्ति पकित्तितं;

ञाणदस्सनविसुद्धि, नाम होति तथापि च.

१०४५.

मग्गो च परिजानाति, दुक्खं तेभूमकं तथा;

यथायोगं पजहति, तण्हासमुदयम्पि च.

१०४६.

निरोधं सच्छिकरोति, मग्गसच्चमनुत्तरं;

भावनावीथिमोतिण्णो, भावेतीति पवुच्चति.

१०४७.

दिट्ठिग्गतविचिकिच्छा-सीलब्बतमसेसतो;

अपायगमनीयञ्च, रागदोसादिकत्तयं.

१०४८.

तदेकट्ठे किलेसे च, सहजातप्पहानतो;

पजहाति सोतापत्ति-मग्गो पठमभूमिको.

१०४९.

तदेकट्ठे पजहति, रागदोसादिकेपि च;

थूले तु सकदागामि-मग्गो दुतियभूमिको.

१०५०.

पजहाति अनागामि-मग्गो निरवसेसतो;

कामरागब्यापादे च, तदेकट्ठे च सम्भवा.

१०५१.

रूपारूपरागमानु-द्धच्चाविज्जाति पञ्चकं;

अग्गमग्गो पजहति, क्लेसे सेसे च सब्बथा.

१०५२.

इति सच्चपटिवेधं, क्लेसक्खयफलावहं;

मग्गञाणं पकासेन्ति, विसुद्धिं सत्तमं बुधा.

१०५३.

छब्बिसुद्धिकमेनेवं, सब्बथाय विसुद्धिया;

सत्तमायानुपत्तब्बं, निब्बानन्ति पवुच्चति.

१०५४.

क्लेसक्खयकरं ताणं, संसारातिक्कमं परं;

पारिमं तीरमभयं, सब्बसङ्खारनिस्सटं.

१०५५.

तेनम्मदनिम्मदनं , पिपासविनयादिना;

क्लेससंसारसङ्खार-पटिपक्खनिदस्सितं.

१०५६.

अजरामरमच्चन्त-मनुप्पादमसङ्खतं;

अनुत्तरमसङ्खारं, अनन्तमतुलञ्च तं.

१०५७.

परमत्थमनोपम्मं, सन्ति अप्पटिमं सुखं;

निरोधसच्च निब्बानं, एकन्तं अमतं पदं.

१०५८.

सोपादिसेसनिब्बान-धातु चेव तथापरा;

अनुपादिसेसा चेति, दुविधा परियायतो.

१०५९.

सुञ्ञतं चानिमित्तञ्च, तथापणिहितन्ति च;

अत्तादिगाहाभावेन, तिविधापि च भाजितं.

१०६०.

क्लेससंसारसङ्खार-पच्चनीकविभागतो;

भवक्खयादिभेदेहि, बहुधापि पवुच्चति.

१०६१.

तदेवमच्चुतं धम्मं, लोकुत्तरमकालिकं;

वानाभावा वानातीतो, ‘‘निब्बान’’न्ति पकित्तितं.

इति निब्बानविभागे वुट्ठानविसुद्धिकथा निट्ठिता.

छब्बीसतिमो परिच्छेदो.

निट्ठितो च सब्बथापि निब्बानविभागो.