📜

सत्तवीसतिमो परिच्छेदो

५. पञ्ञत्तिविभागो

२७. पभेदकथा

१०६२.

चित्तं चेतसिकं रूपं, निब्बानम्पि च भाजितं;

तस्मा दानि यथायोगं, पञ्ञत्तिपि पवुच्चति.

१०६३.

सा चायं अत्थपञ्ञत्ति-नामपञ्ञत्तिभेदतो;

दुविधा होति पञ्ञत्ति, अत्थपञ्ञत्ति तत्थ च.

१०६४.

सत्तसम्भारसण्ठान-सङ्घाटपरिणामतो;

विकप्पुपट्ठानाकारवोहाराभिनिवेसतो.

१०६५.

तथा पवत्तसङ्केतसिद्धा अत्था पकप्पिता;

पञ्ञापीयन्ति नामाति, पञ्ञत्तीति पकित्तिता.

१०६६.

अत्था हि परमत्थत्था, पञ्ञत्तत्थाति च द्विधा;

तत्थ च परमत्थत्था, सच्चिकट्ठा सलक्खणा.

१०६७.

पञ्ञत्तत्था सच्चिकट्ठसलक्खणसभावतो;

अञ्ञथा गहिता तंतमुपादाय पकप्पिता.

१०६८.

तस्मा उपादापञ्ञत्ति, अत्थपञ्ञत्तिनामका;

पञ्ञपेतब्बनामाव, पञ्ञत्तत्थाव सब्बथा.

१०६९.

परमत्था यथावुत्ता, चित्तचेतसिकादयो;

पञ्ञत्ता इत्थिपुरिसमञ्चपीठपटादयो.

१०७०.

येन वुच्चति तं नामं, पञ्ञपेतीति वुच्चति;

पञ्ञत्तीति च सा नामपञ्ञत्तीति ततो मता.

१०७१.

सङ्खा समञ्ञा पञ्ञत्ति, वोहारोति च भाजिता;

चतुधा पञ्ञपेतब्बपञ्ञत्तीति हि वण्णिता.

१०७२.

ततो नामं नामकम्मं, नामधेय्यं अथापरं;

निरुत्ति ब्यञ्जनमभिलापोति पन भाजिता.

१०७३.

नामपञ्ञत्ति नामाति, पञ्ञत्ति दुविधा कता;

सब्बेव धम्मा पञ्ञत्तिपथाति पन भाजिता.

१०७४.

परमत्थपञ्ञत्तत्था, दुविधा होन्ति तत्थ च;

पञ्ञत्तिपथाव होन्ति, परमत्था सलक्खणा.

१०७५.

पञ्ञत्तत्था पञ्ञत्ति च, पञ्ञपेतब्बमत्ततो;

पञ्ञत्तिपथा च नामपञ्ञत्तिपथभावतो.

१०७६.

नामम्पि पञ्ञापेतब्बमेव किञ्चापि केनचि;

नाममेवम्पेतं तत्थ, पञ्ञत्तिच्चेव वण्णितं.

१०७७.

पञ्ञपेतब्बधम्मा च, तेसं पञ्ञापितापि च;

इच्छितब्बापि पञ्ञत्तिपथा पञ्ञत्तिनानता.

१०७८.

इति वुत्तानुसारेन, वुत्तं अट्ठकथानये;

नयं गहेत्वा एत्थापि, पञ्ञत्ति दुविधा कता.

१०७९.

तस्मिम्पि परमत्था च, सच्चिकट्ठसलक्खणा;

अत्था पञ्ञत्तिमत्ता च, अत्थपञ्ञत्तिनामका.

१०८०.

तेसं पञ्ञापिका चेव, नामपञ्ञत्तिनामिका;

इच्चेवं वण्णनामग्गे, ञेय्यत्ता तिविधा कता.

१०८१.

परमत्थसच्चं नाम, परमत्थाव तत्थ च;

सच्चिकट्ठसभावत्ता, अविसंवादका हि ते.

१०८२.

सम्मुतिसच्चं पञ्ञत्तिद्वयं वोहारवुत्तिया;

लोकसमञ्ञाधिप्पायाविसंवादकभावतो.

१०८३.

इति सच्चद्वयम्पेतं, अक्खासि पुरिसुत्तमो;

तेनापि नामसंविञ्ञू, वोहरेय्युभयम्पि वा.

इति पञ्ञत्तिविभागे पभेदकथा निट्ठिता.

सत्तवीसतिमो परिच्छेदो.