📜
सत्तवीसतिमो परिच्छेदो
५. पञ्ञत्तिविभागो
२७. पभेदकथा
चित्तं ¶ चेतसिकं रूपं, निब्बानम्पि च भाजितं;
तस्मा दानि यथायोगं, पञ्ञत्तिपि पवुच्चति.
सा चायं अत्थपञ्ञत्ति-नामपञ्ञत्तिभेदतो;
दुविधा होति पञ्ञत्ति, अत्थपञ्ञत्ति तत्थ च.
सत्तसम्भारसण्ठान-सङ्घाटपरिणामतो;
विकप्पुपट्ठानाकारवोहाराभिनिवेसतो.
तथा पवत्तसङ्केतसिद्धा अत्था पकप्पिता;
पञ्ञापीयन्ति नामाति, पञ्ञत्तीति पकित्तिता.
अत्था हि परमत्थत्था, पञ्ञत्तत्थाति च द्विधा;
तत्थ च परमत्थत्था, सच्चिकट्ठा सलक्खणा.
पञ्ञत्तत्था ¶ सच्चिकट्ठसलक्खणसभावतो;
अञ्ञथा गहिता तंतमुपादाय पकप्पिता.
तस्मा उपादापञ्ञत्ति, अत्थपञ्ञत्तिनामका;
पञ्ञपेतब्बनामाव, पञ्ञत्तत्थाव सब्बथा.
परमत्था यथावुत्ता, चित्तचेतसिकादयो;
पञ्ञत्ता इत्थिपुरिसमञ्चपीठपटादयो.
येन वुच्चति तं नामं, पञ्ञपेतीति वुच्चति;
पञ्ञत्तीति च सा नामपञ्ञत्तीति ततो मता.
सङ्खा ¶ समञ्ञा पञ्ञत्ति, वोहारोति च भाजिता;
चतुधा पञ्ञपेतब्बपञ्ञत्तीति हि वण्णिता.
ततो नामं नामकम्मं, नामधेय्यं अथापरं;
निरुत्ति ब्यञ्जनमभिलापोति पन भाजिता.
नामपञ्ञत्ति नामाति, पञ्ञत्ति दुविधा कता;
सब्बेव धम्मा पञ्ञत्तिपथाति पन भाजिता.
परमत्थपञ्ञत्तत्था, दुविधा होन्ति तत्थ च;
पञ्ञत्तिपथाव होन्ति, परमत्था सलक्खणा.
पञ्ञत्तत्था पञ्ञत्ति च, पञ्ञपेतब्बमत्ततो;
पञ्ञत्तिपथा च नामपञ्ञत्तिपथभावतो.
नामम्पि पञ्ञापेतब्बमेव किञ्चापि केनचि;
नाममेवम्पेतं तत्थ, पञ्ञत्तिच्चेव वण्णितं.
पञ्ञपेतब्बधम्मा च, तेसं पञ्ञापितापि च;
इच्छितब्बापि पञ्ञत्तिपथा पञ्ञत्तिनानता.
इति वुत्तानुसारेन, वुत्तं अट्ठकथानये;
नयं गहेत्वा एत्थापि, पञ्ञत्ति दुविधा कता.
तस्मिम्पि ¶ परमत्था च, सच्चिकट्ठसलक्खणा;
अत्था पञ्ञत्तिमत्ता च, अत्थपञ्ञत्तिनामका.
तेसं पञ्ञापिका चेव, नामपञ्ञत्तिनामिका;
इच्चेवं वण्णनामग्गे, ञेय्यत्ता तिविधा कता.
परमत्थसच्चं नाम, परमत्थाव तत्थ च;
सच्चिकट्ठसभावत्ता, अविसंवादका हि ते.
सम्मुतिसच्चं पञ्ञत्तिद्वयं वोहारवुत्तिया;
लोकसमञ्ञाधिप्पायाविसंवादकभावतो.
इति ¶ सच्चद्वयम्पेतं, अक्खासि पुरिसुत्तमो;
तेनापि नामसंविञ्ञू, वोहरेय्युभयम्पि वा.
इति पञ्ञत्तिविभागे पभेदकथा निट्ठिता.
सत्तवीसतिमो परिच्छेदो.