📜

अट्ठवीसतिमो परिच्छेदो

२८. अत्थपञ्ञत्तिकथा

१०८४.

तत्थ च पुब्बापरिय-पवत्तक्खन्धसम्मता;

विञ्ञत्तिन्द्रियविप्फार-विसेसोपनिबन्धना.

१०८५.

देवयक्खमनुस्सादि-नानाभेदा सलक्खिका;

सत्तपञ्ञत्ति नामायं, स्वायं सत्तोति सम्मतो.

१०८६.

वट्टत्तयमुपादाय,

खन्धायतनवुत्तिया;

कारको वेदको वायं,

सन्धावति भवे भवे.

१०८७.

तस्मा संसारमापन्नो, सत्तो नाम स पुग्गलो;

अहमत्तापरा इत्थी, पुरिसोति च कप्पितो.

१०८८.

स्वायं खन्धादितो सत्तो, अञ्ञोति च न वुच्चति;

खन्धादिविनिमुत्तस्स, सत्तस्सेव अभावतो.

१०८९.

खन्धा खन्धानमेवायं, सत्तोति च न वुच्चति;

खन्धवोहारतो तस्स, अञ्ञवोहारसम्भवा.

१०९०.

इच्चेवं खन्धनानत्ते-कत्तमुत्तोपि अत्थतो;

तब्बिसेसावचरित-वोहारो च तु दिस्सति.

१०९१.

तेनायं पुग्गलो सत्तो, जायतिज्जिय्यतीति च;

मीयतीति च तस्सायं, संसारोति पवुच्चति.

१०९२.

मतो जातो च न स्वेव, खन्धभेदोपचारतो;

नापरो स्वेव सन्तानभेदाभावोपचारतो.

१०९३.

नानत्तेकत्तमिच्चेवं, पुग्गलस्सोपचारतो;

उच्छेदसस्सतत्तं वा, तस्मा नोपेति पुग्गलो.

१०९४.

इच्चायं पुग्गलो नाम, सत्तो संसारकारको;

खन्धादिकमुपादाय, पञ्ञत्तोति पवुच्चति.

१०९५.

तस्मा पुग्गलसङ्खाता, संसारोपनिबन्धना;

सत्तपञ्ञत्ति नामाति, विञ्ञातब्बा विभाविना.

१०९६.

अज्झत्तिका च केसादिकोट्ठासा बाहिरेसु च;

भूमिपब्बतपासाणतिणरुक्खलतादिका.

१०९७.

भूतसम्भारनिब्बत्तिविभागपरिकप्पिता;

तमुपादाय सम्भारपञ्ञत्तीति पवुच्चति.

१०९८.

भूतसम्भारसण्ठानविभागपरिकप्पिता;

सण्ठानपञ्ञत्ति नाम, थम्भकुम्भादिका मता.

१०९९.

भूतसम्भारसङ्घातविसेसपरिकप्पिता;

सङ्घातपञ्ञत्ति नाम, रथगेहादिका मता.

११००.

भूतसम्भारविसेसपरिणामपकप्पिता;

परिणामपञ्ञत्तीति, दधिभत्तादिका मता.

११०१.

इत्थमज्झत्तबहिद्धा , धम्मा सम्भारसम्भूता;

सन्तानवुत्ति सङ्केतसिद्धा पञ्ञत्ति पञ्चधा.

११०२.

तथा तथा समुप्पन्नविकप्पाभोगसम्मता;

विकप्पपञ्ञत्ति नाम, कालाकासदिसादिका.

११०३.

तं तं निमित्तमागम्म, ततोपट्ठानकप्पिता;

उपट्ठानपञ्ञत्तीति, पटिभागादिका मता.

११०४.

विसेसाकारमत्तापि, अत्थन्तरपकप्पिता;

आकारपञ्ञत्ति नाम, विञ्ञत्तिलहुतादिका.

११०५.

तं तं कारणमागम्म, तथा वोहारकप्पिता;

वोहारपञ्ञत्ति नाम, कथिनापत्तिआदिका.

११०६.

बालो यो सो च मे अत्ता,

सो भविस्सामि मं च तु;

निच्चो धुवो सस्सतोति-

आदिका पन सब्बथा.

११०७.

तब्बोहारनिमित्तानं, अभावेपि पवत्तितो;

अभिनिवेसपञ्ञत्ति, नाम तित्थियकप्पिता.

११०८.

इच्चेवं लोकसासनतित्थायतनकप्पिता;

सन्तानमुत्तसङ्केतसिद्धा अत्थापि पञ्चधा.

११०९.

सङ्कानवुत्तिसन्तानमुत्तभेदवसा द्विधा;

अत्थपञ्ञत्ति नामायं, दसधा परिदीपिता.

१११०.

इति वुत्तप्पकारेसु, पञ्ञत्तत्थेसु पण्डिता;

पञ्ञत्तिमत्तं सन्धाय, वोहरन्ति यथाकथं.

११११.

तदञ्ञे पन बाला च, तित्थियापि अकोविदा;

पञ्ञत्तिमतिधावित्वा, गण्हन्ति परमत्थतो.

१११२.

ते तथा गहिताकारा, अञ्ञाणगहिता जना;

मिच्छत्ताभिनिविट्ठा च, वड्ढन्ति भवबन्धनं.

१११३.

दुविधेसुपि अत्थेसु, तस्मा पण्डितजातिको;

परमत्थपञ्ञत्तीसु, विभागमिति लक्खयेति.

इति पञ्ञत्तिविभागे अत्थपञ्ञत्तिकथा निट्ठिता.

अट्ठवीसतिमो परिच्छेदो.