📜
अट्ठवीसतिमो परिच्छेदो
२८. अत्थपञ्ञत्तिकथा
तत्थ च पुब्बापरिय-पवत्तक्खन्धसम्मता;
विञ्ञत्तिन्द्रियविप्फार-विसेसोपनिबन्धना.
देवयक्खमनुस्सादि-नानाभेदा सलक्खिका;
सत्तपञ्ञत्ति नामायं, स्वायं सत्तोति सम्मतो.
वट्टत्तयमुपादाय,
खन्धायतनवुत्तिया;
कारको वेदको वायं,
सन्धावति भवे भवे.
तस्मा संसारमापन्नो, सत्तो नाम स पुग्गलो;
अहमत्तापरा इत्थी, पुरिसोति च कप्पितो.
स्वायं ¶ खन्धादितो सत्तो, अञ्ञोति च न वुच्चति;
खन्धादिविनिमुत्तस्स, सत्तस्सेव अभावतो.
खन्धा खन्धानमेवायं, सत्तोति च न वुच्चति;
खन्धवोहारतो तस्स, अञ्ञवोहारसम्भवा.
इच्चेवं ¶ खन्धनानत्ते-कत्तमुत्तोपि अत्थतो;
तब्बिसेसावचरित-वोहारो च तु दिस्सति.
तेनायं पुग्गलो सत्तो, जायतिज्जिय्यतीति च;
मीयतीति च तस्सायं, संसारोति पवुच्चति.
मतो जातो च न स्वेव, खन्धभेदोपचारतो;
नापरो स्वेव सन्तानभेदाभावोपचारतो.
नानत्तेकत्तमिच्चेवं, पुग्गलस्सोपचारतो;
उच्छेदसस्सतत्तं वा, तस्मा नोपेति पुग्गलो.
इच्चायं पुग्गलो नाम, सत्तो संसारकारको;
खन्धादिकमुपादाय, पञ्ञत्तोति पवुच्चति.
तस्मा पुग्गलसङ्खाता, संसारोपनिबन्धना;
सत्तपञ्ञत्ति नामाति, विञ्ञातब्बा विभाविना.
अज्झत्तिका च केसादिकोट्ठासा बाहिरेसु च;
भूमिपब्बतपासाणतिणरुक्खलतादिका.
भूतसम्भारनिब्बत्तिविभागपरिकप्पिता;
तमुपादाय सम्भारपञ्ञत्तीति पवुच्चति.
भूतसम्भारसण्ठानविभागपरिकप्पिता;
सण्ठानपञ्ञत्ति नाम, थम्भकुम्भादिका मता.
भूतसम्भारसङ्घातविसेसपरिकप्पिता;
सङ्घातपञ्ञत्ति नाम, रथगेहादिका मता.
भूतसम्भारविसेसपरिणामपकप्पिता;
परिणामपञ्ञत्तीति, दधिभत्तादिका मता.
इत्थमज्झत्तबहिद्धा ¶ , धम्मा सम्भारसम्भूता;
सन्तानवुत्ति सङ्केतसिद्धा पञ्ञत्ति पञ्चधा.
तथा ¶ तथा समुप्पन्नविकप्पाभोगसम्मता;
विकप्पपञ्ञत्ति नाम, कालाकासदिसादिका.
तं तं निमित्तमागम्म, ततोपट्ठानकप्पिता;
उपट्ठानपञ्ञत्तीति, पटिभागादिका मता.
विसेसाकारमत्तापि, अत्थन्तरपकप्पिता;
आकारपञ्ञत्ति नाम, विञ्ञत्तिलहुतादिका.
तं तं कारणमागम्म, तथा वोहारकप्पिता;
वोहारपञ्ञत्ति नाम, कथिनापत्तिआदिका.
बालो यो सो च मे अत्ता,
सो भविस्सामि मं च तु;
निच्चो धुवो सस्सतोति-
आदिका पन सब्बथा.
तब्बोहारनिमित्तानं, अभावेपि पवत्तितो;
अभिनिवेसपञ्ञत्ति, नाम तित्थियकप्पिता.
इच्चेवं लोकसासनतित्थायतनकप्पिता;
सन्तानमुत्तसङ्केतसिद्धा अत्थापि पञ्चधा.
सङ्कानवुत्तिसन्तानमुत्तभेदवसा द्विधा;
अत्थपञ्ञत्ति नामायं, दसधा परिदीपिता.
इति वुत्तप्पकारेसु, पञ्ञत्तत्थेसु पण्डिता;
पञ्ञत्तिमत्तं सन्धाय, वोहरन्ति यथाकथं.
तदञ्ञे पन बाला च, तित्थियापि अकोविदा;
पञ्ञत्तिमतिधावित्वा, गण्हन्ति परमत्थतो.
ते तथा गहिताकारा, अञ्ञाणगहिता जना;
मिच्छत्ताभिनिविट्ठा च, वड्ढन्ति भवबन्धनं.
दुविधेसुपि ¶ ¶ अत्थेसु, तस्मा पण्डितजातिको;
परमत्थपञ्ञत्तीसु, विभागमिति लक्खयेति.
इति पञ्ञत्तिविभागे अत्थपञ्ञत्तिकथा निट्ठिता.
अट्ठवीसतिमो परिच्छेदो.