📜
७. सत्तमो परिच्छेदो
विपाकचित्तप्पवत्तिनिद्देसो
गुणेसिना कारुणिकेन तेन;
वुत्ते विपाके मतिपाटवत्थं,
विपाकचित्तप्पभवं सुणाथ.
एकूनतिंस कम्मानि, पाका द्वत्तिंस दस्सिता;
तीसु द्वारेसु कम्मानि, विपाका छसु दिस्सरे.
कुसलं कामलोकस्मिं, पवत्ते पटिसन्धियं;
तं तं पच्चयमागम्म, ददाति विविधं फलं.
एकाय चेतनायेका, पटिसन्धि पकासिता;
नानाकम्मेहि नाना च, भवन्ति पटिसन्धियो.
तिहेतुकं तु यं कम्मं, कामावचरसञ्ञितं;
तिहेतुकं दुहेतुञ्च, विपाकं देत्यहेतुकं.
दुहेतुकं तु यं कम्मं, तं न देति तिहेतुकं;
दुहेतुकमहेतुञ्च, विपाकं देति अत्तनो.
तिहेतुकेन कम्मेन,
पटिसन्धि तिहेतुका;
दुहेतुकापि होतेव,
न च होति अहेतुका.
दुहेतुकेन कम्मेन,
पटिसन्धि दुहेतुका;
अहेतुकापि ¶ होतेव,
न च होति तिहेतुका.
असङ्खारमसङ्खारं ¶ , ससङ्खारम्पि देति हि;
ससङ्खारमसङ्खारं, ससङ्खारं फलं तथा.
एकाय चेतनायेत्थ, कुसलस्स च सोळस;
विधा विपाकचित्तानि, भवन्तीति पकासये.
आरम्मणेन होतेव, वेदनापरिवत्तनं;
तदारम्मणचित्तम्पि, जवनेन नियामितं.
कामावचरचित्तेन, कुसलेनादिना पन;
तुल्येन पाकचित्तेन, गहिता पटिसन्धि चे.
बलवारम्मणे ¶ इट्ठे, चक्खुस्सापाथमागते;
मनोधातु भवङ्गस्मिं, ताय आवट्टिते पन.
वीथिचित्तेसु जातेसु, चक्खुविञ्ञाणकादिसु;
जायते जवनं हुत्वा, पठमं काममानसं.
सत्तक्खत्तुं जवित्वान, पठमे कुसले गते;
तदेवारम्मणं कत्वा, तेनेव सदिसं पुन.
विपाकं जायते चित्तं, तदारम्मणसञ्ञितं;
सन्धिया तुल्यतो मूल-भवङ्गन्ति पवुच्चते.
तञ्च सन्तीरणं एत्थ, दस्सनं सम्पटिच्छनं;
गणनूपगचित्तानि, चत्तारेव भवन्ति हि.
यदा हि दुतियं चित्तं, कुसलं जवनं तदा;
तेन तुल्यविपाकम्पि, तदारम्मणकं सिया.
सन्धिया असमानत्ता, द्वे नामानिस्स लब्भरे;
‘‘आगन्तुकभवङ्ग’’न्ति, ‘‘तदारम्मणक’’न्ति च.
यदा ¶ ¶ हि ततियं पुञ्ञं, जवनं होति तेन च;
सदिसं ततियं पाकं, तदारम्मणकं सिया.
‘‘आगन्तुकभवङ्ग’’न्ति, इदम्पि च पवुच्चति;
इमिना पन सद्धिं छ, पुरिमानि च पञ्चपि.
यदा चतुत्थं कुसलं, जवनं होति तेन च;
तुल्यं चतुत्थं पाकं तु, तदारम्मणतं वजे.
आगन्तुकभवङ्गं तु, तदारम्मणनामकं;
पुरिमानि छ पाकानि, इमिना होन्ति सत्त तु.
तस्मिं द्वारे यदा इट्ठ-मज्झत्तारम्मणं पन;
आगच्छति तदापाथं, तदा वुत्तनयेनिध.
आरम्मणवसेनेव, वेदना परिवत्तति;
उपेक्खासहितं तस्मा, होति सन्तीरणं मनो.
उपेक्खासहितेस्वेव, जवनेसु चतूसुपि;
तेहि तुल्यानि चत्तारि, पाकचित्तानि जायरे.
वेदनायासमानत्ता, अच्चन्तं पुरिमेहि तु;
होन्ति पिट्ठिभवङ्गानि, चत्तारीति च नामतो.
पञ्चिमानि विपाकानि, पुरिमेहि च सत्तहि;
सद्धिं द्वादस पाकानि, भवन्तीति विनिद्दिसे.
चक्खुद्वारे तथा एवं, सोतादीस्वपि निद्दिसे;
द्वादस द्वादस पाका, समसट्ठि भवन्तिमे.
एकाय चेतनायेव, कम्मे आयूहिते पन;
समसट्ठि विपाकानि, उप्पज्जन्ति न संसयो.
गहितागहणेनेत्थ ¶ ¶ , चक्खुद्वारेसु द्वादस;
सोतविञ्ञाणकादीनि, चत्तारीति च सोळस.
एवमेव ¶ ससङ्खार-तिहेतुकुसलेनपि;
असङ्खारससङ्खारु-पेक्खासहगतेहिपि.
कम्मे आयूहिते तेसं, विपाकेहि च तीहिपि;
एसेव च नयो तेहि, दिन्नाय पटिसन्धिया.
पठमं इट्ठमज्झत्त-गोचरस्स वसेनिध;
पवत्तिं पन दस्सेत्वा, उपेक्खासहितद्वये.
दस्सेतब्बा तप्पच्छा तु, इट्ठस्मिं गोचरे इध;
एकेकस्मिं पन द्वारे, द्वादस द्वादसेव तु.
गहितागहणेनेत्थ, पाकचित्तानि सोळस;
पुब्बे वुत्तनयेनेव, ञेय्यं सब्बमसेसतो.
तिहेतुकेन कम्मेन, पटिसन्धि तिहेतुका;
भवतीति अयं वारो, वुत्तो एत्तावता मया.
सन्धिमेकं तु कम्मेकं, जनेति न ततो परं;
अनेकानि विपाकानि, सञ्जनेति पवत्तियं.
एकस्मा हि यथा बीजा, जायते एकमङ्कुरं;
सुबहूनि फलानिस्स, होन्ति हेतुपवत्तितो.
दुहेतुकेन कम्मेन, पटिसन्धि दुहेतुका;
होतीति हि अयं वारो, अनुपुब्बेन आगतो.
दुहेतुकेन कम्मेन, सोमनस्सयुतेनिध;
असङ्खारिकचित्तेन, कम्मे आयूहिते पन.
तेन ¶ तुल्येन पाकेन, गहिता पटिसन्धि चे;
इट्ठे आरम्मणे चक्खु-द्वारे आपाथमागते.
सोमनस्सयुते ञाण-हीने कुसलमानसे;
सत्तक्खत्तुं जवित्वान, गते तस्मिं दुहेतुके.
तदेवारम्मणं ¶ कत्वा, जायते तदनन्तरं;
तंसरिक्खकमेकं तु, असङ्खारिकमानसं.
तं हि मूलभवङ्गन्ति, तदारम्मणमिच्चपि;
उभयम्पि च तस्सेव, नामन्ति परिदीपितं.
दुहेतुकससङ्खारे, जवितेपि च तंसमं;
होतागन्तुकसङ्खातं, तदारम्मणमानसं.
तथेव च दुहेतूनं, इट्ठमज्झत्तगोचरे;
द्विन्नं उपेक्खायुत्तानं, जवनानमनन्तरं.
द्वे तादिसानि जायन्ते, तदारम्मणमानसा;
तेसं ‘‘पिट्ठिभवङ्ग’’न्ति, नामं ‘‘आगन्तुक’’न्ति च.
सन्तीरणद्वयञ्चेव, दस्सनं सम्पटिच्छनं;
इमानि च भवङ्गानि, चक्खुद्वारे पनट्ठ हि.
एवमट्ठट्ठ ¶ कत्वान, द्वारेसुपि च पञ्चसु;
चत्तालीस विपाकानि, भवन्तीति पवत्तियं.
गहितागहणेनेत्थ, चक्खुद्वारे पनट्ठ च;
सोतघानादिना सद्धिं, द्वादसेव भवन्ति हि.
एकाय चेतनायेवं, कम्मे आयूहिते पन;
द्वादसेव विपाकानि, भवन्तीति पकासितं.
दुहेतुकत्तयेनापि ¶ , सेसेन सदिसेन तु;
पाकेनादिन्नसन्धिया, अयमेव नयो मतो.
दुहेतुकेन कम्मेन, पटिसन्धि दुहेतुका;
होतीतिपि अयं वारो, वुत्तो एत्तावता मया.
दुहेतुकेन कम्मेन, पटिसन्धि अहेतुका;
होतीति च अयं वारो, अनुपुब्बेन आगतो.
दुहेतुकेसु ¶ चित्तेसु, कुसलेसु चतूसुपि;
तेसु अञ्ञतरेनेव, कम्मे आयूहिते पन.
तस्सेव पाकभूताय, आदिन्नपटिसन्धिनो;
उपेक्खासहिताहेतु, मनोविञ्ञाणधातुया.
पटिसन्धि न वत्तब्बा, सा कम्मसदिसाति हि;
कम्मं दुहेतुकं होति, पटिसन्धि अहेतुका.
तस्स बुद्धिमुपेतस्स, इट्ठमज्झत्तगोचरे;
आपाथमागते चक्खु-द्वारे पुन च देहिनो.
दुहेतूनं चतुन्नम्पि, पुञ्ञानं यस्स कस्सचि;
जवनस्सावसानस्मिं, अहेतुकमिदं मनो.
तदारम्मणभावेन, जायते नत्थि संसयो;
तं तु मूलभवङ्गञ्च, तदारम्मणमेव च.
वीथिचित्तेसु जातेसु, चक्खुविञ्ञाणकादिसु;
उपेक्खासहितंयेव, होति सन्तीरणम्पि च.
तेसु एकं ठपेत्वान, गहितागहणेनिध;
गणनूपगचित्तानि, तीणियेव भवन्ति हि.
इट्ठे ¶ आरम्मणे चक्खु-द्वारे आपाथमागते;
तदा सन्तीरणञ्चेव, तदारम्मणमानसं.
सोमनस्सयुतंयेव, गहेत्वा तेसु एककं;
पुरिमानि च तीणीति, चत्तारोव भवन्ति हि.
एवं चत्तारि चित्तानि, द्वारेसुपि च पञ्चसु;
होन्ति वीसति चित्तानि, विपाकानि पवत्तियं.
चक्खुद्वारे तु चत्तारि, गहितागहणेनिध;
सोतघानादिना सद्धिं, होतेवाहेतुकट्ठकं.
अहेतुपटिसन्धिस्स ¶ , न तदारम्मणं भवे;
दुहेतुकं तिहेतुं वा, दुहेतुपटिसन्धिनो.
जाता ¶ सुगतियं येन, पाकेन पटिसन्धि तु;
तेन तुल्यम्पि हीनं वा, तदारम्मणकं भवे.
मनुस्सलोकं सन्धाय, वुत्तञ्चाहेतुकट्ठकं;
चतूसुपि अपायेसु, पवत्ते पन लब्भति.
थेरो नेरयिकानं तु, धम्मं देसेति वस्सति;
गन्धं वायुञ्च मापेति, यदा तेसं तदा पन.
थेरं दिस्वा च सुत्वा च, धम्मं गन्धञ्च घायतं;
पिवतञ्च जलं वायुं, फुसतं मुदुमेव च.
चक्खुविञ्ञाणकादीनि, पुञ्ञजानेव पञ्चपि;
सन्तीरणद्वयं एका, मनोधातूति अट्ठकं.
अयं ताव कथा इट्ठ-इट्ठमज्झत्तगोचरे;
कामावचरपुञ्ञानं, जवनानं वसेनिध.
नियमत्थं ¶ तु यं वुत्तं, तदारम्मणचेतसो;
कुसलं पन सन्धाय, तं वुत्तन्ति हि दीपितं.
इधाकुसलचित्तेसु, सोमनस्सयुतेसुपि;
इट्ठे आरम्मणे तेसु, जवितेसु चतूसुपि.
सोमनस्सयुताहेतु-मनोविञ्ञाणधातु हि;
तदारम्मणभावेन, जायते तदनन्तरं.
छस्वाकुसलचित्तेसु, उपेक्खाय युतेसु हि;
गोचरे इट्ठमज्झत्ते, जवितेसु अनन्तरं.
उपेक्खासहिताहेतु-मनोविञ्ञाणधातु हि;
तदारम्मणभावेन, जायते पन पुञ्ञजा.
इट्ठारम्मणयोगस्मिं ¶ , कङ्खतो उद्धतस्स वा;
सोमनस्सयुतं होति, तदारम्मणमानसं.
सोमनस्सयुते चित्ते, जवने जविते पन;
गवेसितब्बा पञ्चेव, तदारम्मणमानसा.
उपेक्खासहिते चित्ते, जवने जविते पन;
छळेव गवेसितब्बा, तदारम्मणमानसा.
तिहेतुसोमनस्सेन, आदिन्नपटिसन्धिनो;
झानतो परिहीनस्स, तं झानं पच्चवेक्खतो.
दोमनस्सयुतं चित्तं, होति विप्पटिसारिनो;
तस्स किं जायते ब्रूहि, तदारम्मणमानसं.
पट्ठाने पटिसिद्धा हि, दोमनस्सअनन्तरं;
सोमनस्सस्स उप्पत्ति, दोमनस्सस्स चस्स वा.
महग्गतं ¶ पनारब्भ, जवने जवितेपि च;
तत्थेव पटिसिद्धं तु, तदारम्मणमानसं.
तस्मा ¶ भवङ्गपातोव, तदारम्मणमेव वा;
न होति किं नु कातब्बं, वद त्वं आभिधम्मिक.
उपेक्खासहिताहेतु-मनोविञ्ञाणधातु तु;
पुञ्ञापुञ्ञविपाका हि, तदारम्मणिका सिया.
आवज्जनं किमस्साति, नत्थि तं जायते कथं;
भवङ्गावज्जनानं किं, मग्गस्सानन्तरस्स च.
फलस्सपि निरोधा च, वुट्ठहन्तस्स भिक्खुनो;
फलचित्तस्स वा एवं, नत्थि आवज्जनं किर.
विना आवज्जनेनापि, होति जायतु मानसं;
किमस्सारम्मणं ब्रूहि, यदि जानासि पण्डित.
विना ¶ आरम्मणेनेव, न हि जायति मानसं;
रूपादीसु परित्तेसु, यं किञ्चारब्भ जायते.
उतुबीजनियामो च, कम्मधम्मनियामता;
चित्तस्स च नियामोति, ञेय्या पञ्च नियामता.
तत्थ एकप्पहारेन, फलपुप्फादिधारणं;
रुक्खानं पन सब्बेसं, अयं उतुनियामता.
तेसं तेसं तु बीजानं, तंतंतुल्यफलुब्भवो;
मत्थके नाळिकेरस्स, छिद्दत्तं बीजजो अयं.
तिहेतुकं तिहेतुञ्च, दुहेतुञ्च अहेतुकं;
विपाकं तु यतो देति, अयं कम्मनियामता.
जातियं ¶ बोधिसत्तस्स, मेदनीकम्पनादिकं;
विसेसत्तमनेकम्पि, अयं धम्मनियामता.
गोचरेन पसादस्मिं, घट्टिते पन तेनिध;
उप्पत्तावज्जनादीनं, अयं चित्तनियामता.
अन्धज्जनानं हदयन्धकारं,
विद्धंसनं दीपमिमं जलन्तं;
सिक्खेथ धीरो सततं पयुत्तो,
मोहन्धकारापगमं यदिच्छेति.
इति अभिधम्मावतारे विपाकचित्तप्पवत्तिनिद्देसो नाम
सत्तमो परिच्छेदो.