📜

७. सत्तमो परिच्छेदो

विपाकचित्तप्पवत्तिनिद्देसो

३७६.

अनन्तञाणेन निरङ्गणेन,

गुणेसिना कारुणिकेन तेन;

वुत्ते विपाके मतिपाटवत्थं,

विपाकचित्तप्पभवं सुणाथ.

३७७.

एकूनतिंस कम्मानि, पाका द्वत्तिंस दस्सिता;

तीसु द्वारेसु कम्मानि, विपाका छसु दिस्सरे.

३७८.

कुसलं कामलोकस्मिं, पवत्ते पटिसन्धियं;

तं तं पच्चयमागम्म, ददाति विविधं फलं.

३७९.

एकाय चेतनायेका, पटिसन्धि पकासिता;

नानाकम्मेहि नाना च, भवन्ति पटिसन्धियो.

३८०.

तिहेतुकं तु यं कम्मं, कामावचरसञ्ञितं;

तिहेतुकं दुहेतुञ्च, विपाकं देत्यहेतुकं.

३८१.

दुहेतुकं तु यं कम्मं, तं न देति तिहेतुकं;

दुहेतुकमहेतुञ्च, विपाकं देति अत्तनो.

३८२.

तिहेतुकेन कम्मेन,

पटिसन्धि तिहेतुका;

दुहेतुकापि होतेव,

न च होति अहेतुका.

३८३.

दुहेतुकेन कम्मेन,

पटिसन्धि दुहेतुका;

अहेतुकापि होतेव,

न च होति तिहेतुका.

३८४.

असङ्खारमसङ्खारं , ससङ्खारम्पि देति हि;

ससङ्खारमसङ्खारं, ससङ्खारं फलं तथा.

३८५.

एकाय चेतनायेत्थ, कुसलस्स च सोळस;

विधा विपाकचित्तानि, भवन्तीति पकासये.

३८६.

आरम्मणेन होतेव, वेदनापरिवत्तनं;

तदारम्मणचित्तम्पि, जवनेन नियामितं.

३८७.

कामावचरचित्तेन, कुसलेनादिना पन;

तुल्येन पाकचित्तेन, गहिता पटिसन्धि चे.

३८८.

बलवारम्मणे इट्ठे, चक्खुस्सापाथमागते;

मनोधातु भवङ्गस्मिं, ताय आवट्टिते पन.

३८९.

वीथिचित्तेसु जातेसु, चक्खुविञ्ञाणकादिसु;

जायते जवनं हुत्वा, पठमं काममानसं.

३९०.

सत्तक्खत्तुं जवित्वान, पठमे कुसले गते;

तदेवारम्मणं कत्वा, तेनेव सदिसं पुन.

३९१.

विपाकं जायते चित्तं, तदारम्मणसञ्ञितं;

सन्धिया तुल्यतो मूल-भवङ्गन्ति पवुच्चते.

३९२.

तञ्च सन्तीरणं एत्थ, दस्सनं सम्पटिच्छनं;

गणनूपगचित्तानि, चत्तारेव भवन्ति हि.

३९३.

यदा हि दुतियं चित्तं, कुसलं जवनं तदा;

तेन तुल्यविपाकम्पि, तदारम्मणकं सिया.

३९४.

सन्धिया असमानत्ता, द्वे नामानिस्स लब्भरे;

‘‘आगन्तुकभवङ्ग’’न्ति, ‘‘तदारम्मणक’’न्ति च.

३९५.

यदा हि ततियं पुञ्ञं, जवनं होति तेन च;

सदिसं ततियं पाकं, तदारम्मणकं सिया.

३९६.

‘‘आगन्तुकभवङ्ग’’न्ति, इदम्पि च पवुच्चति;

इमिना पन सद्धिं छ, पुरिमानि च पञ्चपि.

३९७.

यदा चतुत्थं कुसलं, जवनं होति तेन च;

तुल्यं चतुत्थं पाकं तु, तदारम्मणतं वजे.

३९८.

आगन्तुकभवङ्गं तु, तदारम्मणनामकं;

पुरिमानि छ पाकानि, इमिना होन्ति सत्त तु.

३९९.

तस्मिं द्वारे यदा इट्ठ-मज्झत्तारम्मणं पन;

आगच्छति तदापाथं, तदा वुत्तनयेनिध.

४००.

आरम्मणवसेनेव, वेदना परिवत्तति;

उपेक्खासहितं तस्मा, होति सन्तीरणं मनो.

४०१.

उपेक्खासहितेस्वेव, जवनेसु चतूसुपि;

तेहि तुल्यानि चत्तारि, पाकचित्तानि जायरे.

४०२.

वेदनायासमानत्ता, अच्चन्तं पुरिमेहि तु;

होन्ति पिट्ठिभवङ्गानि, चत्तारीति च नामतो.

४०३.

पञ्चिमानि विपाकानि, पुरिमेहि च सत्तहि;

सद्धिं द्वादस पाकानि, भवन्तीति विनिद्दिसे.

४०४.

चक्खुद्वारे तथा एवं, सोतादीस्वपि निद्दिसे;

द्वादस द्वादस पाका, समसट्ठि भवन्तिमे.

४०५.

एकाय चेतनायेव, कम्मे आयूहिते पन;

समसट्ठि विपाकानि, उप्पज्जन्ति न संसयो.

४०६.

गहितागहणेनेत्थ , चक्खुद्वारेसु द्वादस;

सोतविञ्ञाणकादीनि, चत्तारीति च सोळस.

४०७.

एवमेव ससङ्खार-तिहेतुकुसलेनपि;

असङ्खारससङ्खारु-पेक्खासहगतेहिपि.

४०८.

कम्मे आयूहिते तेसं, विपाकेहि च तीहिपि;

एसेव च नयो तेहि, दिन्नाय पटिसन्धिया.

४०९.

पठमं इट्ठमज्झत्त-गोचरस्स वसेनिध;

पवत्तिं पन दस्सेत्वा, उपेक्खासहितद्वये.

४१०.

दस्सेतब्बा तप्पच्छा तु, इट्ठस्मिं गोचरे इध;

एकेकस्मिं पन द्वारे, द्वादस द्वादसेव तु.

४११.

गहितागहणेनेत्थ, पाकचित्तानि सोळस;

पुब्बे वुत्तनयेनेव, ञेय्यं सब्बमसेसतो.

४१२.

तिहेतुकेन कम्मेन, पटिसन्धि तिहेतुका;

भवतीति अयं वारो, वुत्तो एत्तावता मया.

४१३.

सन्धिमेकं तु कम्मेकं, जनेति न ततो परं;

अनेकानि विपाकानि, सञ्जनेति पवत्तियं.

४१४.

एकस्मा हि यथा बीजा, जायते एकमङ्कुरं;

सुबहूनि फलानिस्स, होन्ति हेतुपवत्तितो.

४१५.

दुहेतुकेन कम्मेन, पटिसन्धि दुहेतुका;

होतीति हि अयं वारो, अनुपुब्बेन आगतो.

४१६.

दुहेतुकेन कम्मेन, सोमनस्सयुतेनिध;

असङ्खारिकचित्तेन, कम्मे आयूहिते पन.

४१७.

तेन तुल्येन पाकेन, गहिता पटिसन्धि चे;

इट्ठे आरम्मणे चक्खु-द्वारे आपाथमागते.

४१८.

सोमनस्सयुते ञाण-हीने कुसलमानसे;

सत्तक्खत्तुं जवित्वान, गते तस्मिं दुहेतुके.

४१९.

तदेवारम्मणं कत्वा, जायते तदनन्तरं;

तंसरिक्खकमेकं तु, असङ्खारिकमानसं.

४२०.

तं हि मूलभवङ्गन्ति, तदारम्मणमिच्चपि;

उभयम्पि च तस्सेव, नामन्ति परिदीपितं.

४२१.

दुहेतुकससङ्खारे, जवितेपि च तंसमं;

होतागन्तुकसङ्खातं, तदारम्मणमानसं.

४२२.

तथेव च दुहेतूनं, इट्ठमज्झत्तगोचरे;

द्विन्नं उपेक्खायुत्तानं, जवनानमनन्तरं.

४२३.

द्वे तादिसानि जायन्ते, तदारम्मणमानसा;

तेसं ‘‘पिट्ठिभवङ्ग’’न्ति, नामं ‘‘आगन्तुक’’न्ति च.

४२४.

सन्तीरणद्वयञ्चेव, दस्सनं सम्पटिच्छनं;

इमानि च भवङ्गानि, चक्खुद्वारे पनट्ठ हि.

४२५.

एवमट्ठट्ठ कत्वान, द्वारेसुपि च पञ्चसु;

चत्तालीस विपाकानि, भवन्तीति पवत्तियं.

४२६.

गहितागहणेनेत्थ, चक्खुद्वारे पनट्ठ च;

सोतघानादिना सद्धिं, द्वादसेव भवन्ति हि.

४२७.

एकाय चेतनायेवं, कम्मे आयूहिते पन;

द्वादसेव विपाकानि, भवन्तीति पकासितं.

४२८.

दुहेतुकत्तयेनापि , सेसेन सदिसेन तु;

पाकेनादिन्नसन्धिया, अयमेव नयो मतो.

४२९.

दुहेतुकेन कम्मेन, पटिसन्धि दुहेतुका;

होतीतिपि अयं वारो, वुत्तो एत्तावता मया.

४३०.

दुहेतुकेन कम्मेन, पटिसन्धि अहेतुका;

होतीति च अयं वारो, अनुपुब्बेन आगतो.

४३१.

दुहेतुकेसु चित्तेसु, कुसलेसु चतूसुपि;

तेसु अञ्ञतरेनेव, कम्मे आयूहिते पन.

४३२.

तस्सेव पाकभूताय, आदिन्नपटिसन्धिनो;

उपेक्खासहिताहेतु, मनोविञ्ञाणधातुया.

४३३.

पटिसन्धि न वत्तब्बा, सा कम्मसदिसाति हि;

कम्मं दुहेतुकं होति, पटिसन्धि अहेतुका.

४३४.

तस्स बुद्धिमुपेतस्स, इट्ठमज्झत्तगोचरे;

आपाथमागते चक्खु-द्वारे पुन च देहिनो.

४३५.

दुहेतूनं चतुन्नम्पि, पुञ्ञानं यस्स कस्सचि;

जवनस्सावसानस्मिं, अहेतुकमिदं मनो.

४३६.

तदारम्मणभावेन, जायते नत्थि संसयो;

तं तु मूलभवङ्गञ्च, तदारम्मणमेव च.

४३७.

वीथिचित्तेसु जातेसु, चक्खुविञ्ञाणकादिसु;

उपेक्खासहितंयेव, होति सन्तीरणम्पि च.

४३८.

तेसु एकं ठपेत्वान, गहितागहणेनिध;

गणनूपगचित्तानि, तीणियेव भवन्ति हि.

४३९.

इट्ठे आरम्मणे चक्खु-द्वारे आपाथमागते;

तदा सन्तीरणञ्चेव, तदारम्मणमानसं.

४४०.

सोमनस्सयुतंयेव, गहेत्वा तेसु एककं;

पुरिमानि च तीणीति, चत्तारोव भवन्ति हि.

४४१.

एवं चत्तारि चित्तानि, द्वारेसुपि च पञ्चसु;

होन्ति वीसति चित्तानि, विपाकानि पवत्तियं.

४४२.

चक्खुद्वारे तु चत्तारि, गहितागहणेनिध;

सोतघानादिना सद्धिं, होतेवाहेतुकट्ठकं.

४४३.

अहेतुपटिसन्धिस्स , न तदारम्मणं भवे;

दुहेतुकं तिहेतुं वा, दुहेतुपटिसन्धिनो.

४४४.

जाता सुगतियं येन, पाकेन पटिसन्धि तु;

तेन तुल्यम्पि हीनं वा, तदारम्मणकं भवे.

४४५.

मनुस्सलोकं सन्धाय, वुत्तञ्चाहेतुकट्ठकं;

चतूसुपि अपायेसु, पवत्ते पन लब्भति.

४४६.

थेरो नेरयिकानं तु, धम्मं देसेति वस्सति;

गन्धं वायुञ्च मापेति, यदा तेसं तदा पन.

४४७.

थेरं दिस्वा च सुत्वा च, धम्मं गन्धञ्च घायतं;

पिवतञ्च जलं वायुं, फुसतं मुदुमेव च.

४४८.

चक्खुविञ्ञाणकादीनि, पुञ्ञजानेव पञ्चपि;

सन्तीरणद्वयं एका, मनोधातूति अट्ठकं.

४४९.

अयं ताव कथा इट्ठ-इट्ठमज्झत्तगोचरे;

कामावचरपुञ्ञानं, जवनानं वसेनिध.

४५०.

नियमत्थं तु यं वुत्तं, तदारम्मणचेतसो;

कुसलं पन सन्धाय, तं वुत्तन्ति हि दीपितं.

४५१.

इधाकुसलचित्तेसु, सोमनस्सयुतेसुपि;

इट्ठे आरम्मणे तेसु, जवितेसु चतूसुपि.

४५२.

सोमनस्सयुताहेतु-मनोविञ्ञाणधातु हि;

तदारम्मणभावेन, जायते तदनन्तरं.

४५३.

छस्वाकुसलचित्तेसु, उपेक्खाय युतेसु हि;

गोचरे इट्ठमज्झत्ते, जवितेसु अनन्तरं.

४५४.

उपेक्खासहिताहेतु-मनोविञ्ञाणधातु हि;

तदारम्मणभावेन, जायते पन पुञ्ञजा.

४५५.

इट्ठारम्मणयोगस्मिं , कङ्खतो उद्धतस्स वा;

सोमनस्सयुतं होति, तदारम्मणमानसं.

४५६.

सोमनस्सयुते चित्ते, जवने जविते पन;

गवेसितब्बा पञ्चेव, तदारम्मणमानसा.

४५७.

उपेक्खासहिते चित्ते, जवने जविते पन;

छळेव गवेसितब्बा, तदारम्मणमानसा.

४५८.

तिहेतुसोमनस्सेन, आदिन्नपटिसन्धिनो;

झानतो परिहीनस्स, तं झानं पच्चवेक्खतो.

४५९.

दोमनस्सयुतं चित्तं, होति विप्पटिसारिनो;

तस्स किं जायते ब्रूहि, तदारम्मणमानसं.

४६०.

पट्ठाने पटिसिद्धा हि, दोमनस्सअनन्तरं;

सोमनस्सस्स उप्पत्ति, दोमनस्सस्स चस्स वा.

४६१.

महग्गतं पनारब्भ, जवने जवितेपि च;

तत्थेव पटिसिद्धं तु, तदारम्मणमानसं.

४६२.

तस्मा भवङ्गपातोव, तदारम्मणमेव वा;

न होति किं नु कातब्बं, वद त्वं आभिधम्मिक.

४६३.

उपेक्खासहिताहेतु-मनोविञ्ञाणधातु तु;

पुञ्ञापुञ्ञविपाका हि, तदारम्मणिका सिया.

४६४.

आवज्जनं किमस्साति, नत्थि तं जायते कथं;

भवङ्गावज्जनानं किं, मग्गस्सानन्तरस्स च.

४६५.

फलस्सपि निरोधा च, वुट्ठहन्तस्स भिक्खुनो;

फलचित्तस्स वा एवं, नत्थि आवज्जनं किर.

४६६.

विना आवज्जनेनापि, होति जायतु मानसं;

किमस्सारम्मणं ब्रूहि, यदि जानासि पण्डित.

४६७.

विना आरम्मणेनेव, न हि जायति मानसं;

रूपादीसु परित्तेसु, यं किञ्चारब्भ जायते.

४६८.

उतुबीजनियामो च, कम्मधम्मनियामता;

चित्तस्स च नियामोति, ञेय्या पञ्च नियामता.

४६९.

तत्थ एकप्पहारेन, फलपुप्फादिधारणं;

रुक्खानं पन सब्बेसं, अयं उतुनियामता.

४७०.

तेसं तेसं तु बीजानं, तंतंतुल्यफलुब्भवो;

मत्थके नाळिकेरस्स, छिद्दत्तं बीजजो अयं.

४७१.

तिहेतुकं तिहेतुञ्च, दुहेतुञ्च अहेतुकं;

विपाकं तु यतो देति, अयं कम्मनियामता.

४७२.

जातियं बोधिसत्तस्स, मेदनीकम्पनादिकं;

विसेसत्तमनेकम्पि, अयं धम्मनियामता.

४७३.

गोचरेन पसादस्मिं, घट्टिते पन तेनिध;

उप्पत्तावज्जनादीनं, अयं चित्तनियामता.

४७४.

अन्धज्जनानं हदयन्धकारं,

विद्धंसनं दीपमिमं जलन्तं;

सिक्खेथ धीरो सततं पयुत्तो,

मोहन्धकारापगमं यदिच्छेति.

इति अभिधम्मावतारे विपाकचित्तप्पवत्तिनिद्देसो नाम

सत्तमो परिच्छेदो.