📜

एकूनतिंसतिमो परिच्छेदो

२९. नामपञ्ञत्तिकथा

१११४.

नामवोहारसङ्केतकारणोपनिबन्धना;

यथावुत्तत्थसद्दानं, अन्तरा चिन्तना गता.

१११५.

नामपञ्ञत्ति नामायं, अत्थसद्दविनिस्सटा;

तंद्वयाबद्धसङ्केतञेय्याकारोपलक्खिता.

१११६.

या गय्हति नामघोसगोचरुप्पन्नवीथिया;

पवत्तानन्तरुप्पन्न-मनोद्वारिकवीथिया.

१११७.

मञ्चपीठादिसद्दं हि, सोतविञ्ञाणवीथिया;

सुत्वा तमेव चिन्तेत्वा, मनोद्वारिकवीथिया.

१११८.

ततो सङ्केतनिप्फन्नं, नामं चिन्ताय गय्हति;

नामपञ्ञत्तिअत्था तु, ततो गय्हन्ति सम्भवा.

१११९.

सद्दनामत्थपञ्ञत्तिपरमत्थवसेन हि;

चतुधा तिविधा वाथ, चिन्तना तत्थ इच्छिता.

११२०.

इत्थमट्ठकथामग्गं, वण्णेन्तेन हि दस्सितो;

नयो आचरियेनेति, विभागोयं पकासितो.

११२१.

नत्थञ्ञा काचि विञ्ञत्ति, विकारसहितो पन;

सद्दोव नामपञ्ञत्ति, इच्चेकच्चेहि वण्णितं.

११२२.

तदेतं नामपञ्ञत्तिभावेनेकविधम्पि च;

नेरुत्तिकयादिच्छकवसा नामं द्विधा भवे.

११२३.

सञ्ञासु धातुरूपानि, पच्चयञ्च ततो परं;

कत्वा वण्णागमादिञ्च, सद्दलक्खणसाधितं.

११२४.

नेरुत्तिकमुदीरेन्ति , नामं यादिच्छकं पदं;

यदिच्छाय कतमत्तं, ब्यञ्जनत्थविवज्जितं.

११२५.

तिविधम्पि तदन्वत्थकादिमञ्चोपचारिमं;

निब्बचनत्थसापेक्खं, तत्थान्वत्थमुदीरितं.

११२६.

यदिच्छाकतसङ्केतं, कादिमञ्चोपचारिमं;

अतम्भूतस्स तब्भाववोहारोति पवुच्चति.

११२७.

तथा सामञ्ञनामञ्च, गुणनामञ्च कित्तिमं;

ओपपातिकमिच्चेवं, नामं होति चतुब्बिधं.

११२८.

महाजनसम्मतञ्च, अन्वत्थञ्चेव तादिसं;

तीणि नामानि चन्दादिनामं तत्थोपपातिकं.

११२९.

यादिच्छकमावत्थिकं, नेमित्तकमथापरं;

लिङ्गिकं रुळ्हिकञ्चेति, नामं पञ्चविधं भवे.

११३०.

यादिच्छकं यथावुड्ढं, वच्छदम्मादिकं पन;

आवत्थिकं नेमित्तकं, सीलवापञ्ञवादिकं.

११३१.

लिङ्गिकं दिट्ठलिङ्गं तु, दण्डीछत्तीतिआदिकं;

रुळ्हिकं लेसमत्तेन, रुळ्हं गोमहिंसादिकं.

११३२.

विज्जमानाविज्जमान-पञ्ञत्तोभयमिस्सिता;

विभत्ता नामपञ्ञत्ति, छब्बिधा होति तत्थ हि.

११३३.

विज्जमानपञ्ञत्तीति , विज्जमानत्थदीपिता;

वुच्चति खन्धायतन-धातुपञ्चिन्द्रियादिका.

११३४.

अविज्जमानपञ्ञत्ति-नामिका परमत्थतो;

अविज्जमानमञ्चादि, अत्थपञ्ञत्तिदीपिता.

११३५.

विज्जमानेन अविज्ज-मानपञ्ञत्तिनामिका;

तेविज्जो छळभिञ्ञो च, सीलवा पञ्ञवापि च.

११३६.

अविज्जमानेन विज्ज-मानपञ्ञत्तिनामिका;

इत्थिरूपं इत्थिसद्दो, इत्थिचित्तन्तिआदिका.

११३७.

विज्जमानेन तु विज्ज-मानपञ्ञत्तिनामिका;

चक्खुविञ्ञाणं च चक्खु-सम्फस्सो चेवमादिका.

११३८.

अविज्जमानेनाविज्ज-मानपञ्ञत्तिनामिका;

खत्तियपुत्तो ब्राह्मण-पुत्तो इच्चेवमादिका.

११३९.

इति वुत्तानुसारेन, नामपञ्ञत्तिया बुधो;

सरूपं विसयञ्चेव, विभागञ्च विभावये.

११४०.

इच्चेवं परमत्था च, यथावुत्ता चतुब्बिधा;

पञ्ञत्ति दुविधा चेति, ञेय्यत्था छब्बिधा मताति.

इति पञ्ञत्तिविभागे नामपञ्ञत्तिकथा निट्ठिता.

एकूनतिंसतिमो परिच्छेदो.

निट्ठितो च सब्बथापि पञ्ञत्तिविभागो.

निगमनकथा

११४१.

सेट्ठे कञ्चिवरे रट्ठे, कावेरिनगरे वरे;

कुले सञ्जातभूतेन, बहुस्सुतेन ञाणिना.

११४२.

अनुरुद्धेन थेरेन, अनिरुद्धयसस्सिना;

तम्बरट्ठे वसन्तेन, नगरे तञ्जनामके.

११४३.

तत्थ सङ्घविसिट्ठेन, याचितेन अनाकुलं;

महाविहारवासीनं, वाचनामग्गनिस्सितं.

११४४.

परमत्थं पकासेन्तं, परमत्थविनिच्छयं;

पकरणं कतं तेन, परमत्थत्थवेदिनाति.

इति अनुरुद्धाचरियेन रचितो

परमत्थविनिच्छयो निट्ठितो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स