📜
एकूनतिंसतिमो परिच्छेदो
२९. नामपञ्ञत्तिकथा
नामवोहारसङ्केतकारणोपनिबन्धना;
यथावुत्तत्थसद्दानं, अन्तरा चिन्तना गता.
नामपञ्ञत्ति नामायं, अत्थसद्दविनिस्सटा;
तंद्वयाबद्धसङ्केतञेय्याकारोपलक्खिता.
या गय्हति नामघोसगोचरुप्पन्नवीथिया;
पवत्तानन्तरुप्पन्न-मनोद्वारिकवीथिया.
मञ्चपीठादिसद्दं हि, सोतविञ्ञाणवीथिया;
सुत्वा तमेव चिन्तेत्वा, मनोद्वारिकवीथिया.
ततो सङ्केतनिप्फन्नं, नामं चिन्ताय गय्हति;
नामपञ्ञत्तिअत्था तु, ततो गय्हन्ति सम्भवा.
सद्दनामत्थपञ्ञत्तिपरमत्थवसेन हि;
चतुधा तिविधा वाथ, चिन्तना तत्थ इच्छिता.
इत्थमट्ठकथामग्गं, वण्णेन्तेन हि दस्सितो;
नयो आचरियेनेति, विभागोयं पकासितो.
नत्थञ्ञा ¶ काचि विञ्ञत्ति, विकारसहितो पन;
सद्दोव नामपञ्ञत्ति, इच्चेकच्चेहि वण्णितं.
तदेतं नामपञ्ञत्तिभावेनेकविधम्पि च;
नेरुत्तिकयादिच्छकवसा नामं द्विधा भवे.
सञ्ञासु धातुरूपानि, पच्चयञ्च ततो परं;
कत्वा वण्णागमादिञ्च, सद्दलक्खणसाधितं.
नेरुत्तिकमुदीरेन्ति ¶ , नामं यादिच्छकं पदं;
यदिच्छाय कतमत्तं, ब्यञ्जनत्थविवज्जितं.
तिविधम्पि तदन्वत्थकादिमञ्चोपचारिमं;
निब्बचनत्थसापेक्खं, तत्थान्वत्थमुदीरितं.
यदिच्छाकतसङ्केतं, कादिमञ्चोपचारिमं;
अतम्भूतस्स तब्भाववोहारोति पवुच्चति.
तथा सामञ्ञनामञ्च, गुणनामञ्च कित्तिमं;
ओपपातिकमिच्चेवं, नामं होति चतुब्बिधं.
महाजनसम्मतञ्च, अन्वत्थञ्चेव तादिसं;
तीणि नामानि चन्दादिनामं तत्थोपपातिकं.
यादिच्छकमावत्थिकं, नेमित्तकमथापरं;
लिङ्गिकं रुळ्हिकञ्चेति, नामं पञ्चविधं भवे.
यादिच्छकं यथावुड्ढं, वच्छदम्मादिकं पन;
आवत्थिकं नेमित्तकं, सीलवापञ्ञवादिकं.
लिङ्गिकं दिट्ठलिङ्गं तु, दण्डीछत्तीतिआदिकं;
रुळ्हिकं लेसमत्तेन, रुळ्हं गोमहिंसादिकं.
विज्जमानाविज्जमान-पञ्ञत्तोभयमिस्सिता;
विभत्ता नामपञ्ञत्ति, छब्बिधा होति तत्थ हि.
विज्जमानपञ्ञत्तीति ¶ , विज्जमानत्थदीपिता;
वुच्चति खन्धायतन-धातुपञ्चिन्द्रियादिका.
अविज्जमानपञ्ञत्ति-नामिका परमत्थतो;
अविज्जमानमञ्चादि, अत्थपञ्ञत्तिदीपिता.
विज्जमानेन अविज्ज-मानपञ्ञत्तिनामिका;
तेविज्जो छळभिञ्ञो च, सीलवा पञ्ञवापि च.
अविज्जमानेन विज्ज-मानपञ्ञत्तिनामिका;
इत्थिरूपं इत्थिसद्दो, इत्थिचित्तन्तिआदिका.
विज्जमानेन ¶ तु विज्ज-मानपञ्ञत्तिनामिका;
चक्खुविञ्ञाणं च चक्खु-सम्फस्सो चेवमादिका.
अविज्जमानेनाविज्ज-मानपञ्ञत्तिनामिका;
खत्तियपुत्तो ब्राह्मण-पुत्तो इच्चेवमादिका.
इति वुत्तानुसारेन, नामपञ्ञत्तिया बुधो;
सरूपं विसयञ्चेव, विभागञ्च विभावये.
इच्चेवं परमत्था च, यथावुत्ता चतुब्बिधा;
पञ्ञत्ति दुविधा चेति, ञेय्यत्था छब्बिधा मताति.
इति पञ्ञत्तिविभागे नामपञ्ञत्तिकथा निट्ठिता.
एकूनतिंसतिमो परिच्छेदो.
निट्ठितो च सब्बथापि पञ्ञत्तिविभागो.
निगमनकथा
सेट्ठे ¶ कञ्चिवरे रट्ठे, कावेरिनगरे वरे;
कुले सञ्जातभूतेन, बहुस्सुतेन ञाणिना.
अनुरुद्धेन थेरेन, अनिरुद्धयसस्सिना;
तम्बरट्ठे वसन्तेन, नगरे तञ्जनामके.
तत्थ सङ्घविसिट्ठेन, याचितेन अनाकुलं;
महाविहारवासीनं, वाचनामग्गनिस्सितं.
परमत्थं पकासेन्तं, परमत्थविनिच्छयं;
पकरणं कतं तेन, परमत्थत्थवेदिनाति.
इति अनुरुद्धाचरियेन रचितो
परमत्थविनिच्छयो निट्ठितो.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स