📜
१. पठमो परिच्छेदो
रूपसङ्खेपो
सच्चानि ¶ परमत्थञ्च, सम्मुतिञ्चाति द्वे तहिं;
थद्धभावादिना ञेय्यं, सच्चं तं परमत्थकं.
सन्निवेसविसेसादिञेय्यं सम्मुति तं द्वयं;
भावसङ्केतसिद्धीनं, तथत्ता सच्चमीरितं.
परमत्थो सनिब्बानपञ्चक्खन्धेत्थ रासितो;
खन्धत्थो च समासेत्वा, वुत्तोतीतादिभेदनं.
वेदनादीसुपेकस्मिं, खन्धसद्दो तु रुळ्हिया;
समुद्दादेकदेसे तु, समुद्दादिरवो यथा.
तत्थ सीतादिरुप्पत्ता, रूपं भ्वापानलानिलं;
भूतं कथिनदवतापचनीरणभावकं.
चक्खु ¶ सोतञ्च घानञ्च, जिव्हा कायो पभा रवो;
गन्धो रसोजा इत्थी च, पुमा वत्थु च जीवितं.
खं जाति जरता भङ्गो, रूपस्स लहुता तथा;
मुदुकम्मञ्ञता कायवचीविञ्ञत्ति भूतिकं.
चक्खादी दट्ठुकामादिहेतुकम्मजभूतिका;
पसादा रूपसद्दादी, चक्खुञाणादिगोचरा.
ओजा हि यापना इत्थिपुमलिङ्गादिहेतुकं;
भावद्वयं तु कायंव, ब्यापि नो सहवुत्तिकं.
निस्सयं वत्थु धातूनं, द्विन्नं कम्मजपालनं;
जीवितं उप्पलादीनं, उदकंव ठितिक्खणे.
खं ¶ रूपानं परिच्छेदो, जातिआदित्तयं पन;
रूपनिब्बत्ति पाको च, भेदो चेव यथाक्कमं.
लहुतादित्तयं तं हि, रूपानं कमतो सिया;
अदन्धथद्धता चापि, कायकम्मानुकूलता.
अभिक्कमादिजनकचित्तजस्सानिलस्स हि;
विकारो कायविञ्ञत्ति, रूपत्थम्भादिकारणं.
वचीभेदकचित्तेन, भूतभूमिविकारता;
वचीविञ्ञत्तुपादिन्नघट्टनस्सेव कारणं.
रूपमब्याकतं सब्बं, विप्पयुत्तमहेतुकं;
अनालम्बं परित्तादि, इति एकविधं नये.
अज्झत्तिकानि चक्खादी, पञ्चेतेव पसादका;
वत्थुना वत्थु तानेव, द्वारा विञ्ञत्तिभी सह.
सेसं बावीसति चेकवीस वीसति बाहिरं;
अप्पसादमवत्थुं च, अद्वारञ्च यथाक्कमं.
पसादा पञ्च भावायु, इन्द्रियनिन्द्रियेतरं;
विनापं आदितो याव, रसा थूलं न चेतरं.
अट्ठकं ¶ अविनिब्भोगं, वण्णगन्धरसोजकं;
भूतं तं तु विनिब्भोगमितरन्ति विनिद्दिसे.
अट्ठारसादितो रूपा, निप्फन्नं तु न चेतरं;
फोट्ठब्बमापवज्जं तु, भूतं कामे न चेतरं.
सेक्खसप्पटिघासेक्खपटिघं द्वयवज्जितं;
वण्णं तदितरं थूलं, सुखुमञ्चेति तं तिधा.
कम्मजाकम्मजंनेवकम्माकम्मजतो तिधा;
चित्तोजउतुजादीनं, वसेनापि तिधा तथा.
दिट्ठं ¶ सुतं मुतञ्चापि, विञ्ञातं वत चेतसा;
एकमेकञ्च पञ्चापि, वीसति च कमा सियुं.
हदयं वत्थु विञ्ञत्ति, द्वारं चक्खादिपञ्चकं;
वत्थु द्वारञ्च सेसानि, वत्थु द्वारञ्च नो सिया.
निप्फन्नं रूपरूपं खं, परिच्छेदोथ लक्खणं;
जातिआदित्तयं रूपं, विकारो लहुतादिकं.
यथा सङ्खतधम्मानं, लक्खणं सङ्खतं तथा;
परिच्छेदादिकं रूपं, तज्जातिमनतिक्कमा.
कम्मचित्तानलाहारपच्चयानं वसेनिध;
ञेय्या पवत्ति रूपस्स, पिण्डानञ्च वसा कथं.
कम्मजं सेन्द्रियं वत्थु, विञ्ञत्ति चित्तजा रवो;
चित्तग्गिजो लहुतादित्तयं चित्तानलन्नजं.
अट्ठकं जाति चाकासो, चतुजा जरता खयं;
कुतोचि नेव जातं तप्पाकभेदं हि तं द्वयं.
जातियापि न जातत्तं, कुतोचिट्ठकथानया;
लक्खणाभावतो तस्सा, सति तस्मिं न निट्ठिति.
कम्मचित्तानलन्नेहि, पिण्डा नव च सत्त च;
चत्तारो द्वे च विञ्ञेय्या, सजीवे द्वे अजीवके.
अट्ठकं ¶ जीवितेनायुनवकं भाववत्थुना;
चक्खादी पञ्च दसका, कलापा नव कम्मजा.
सुद्धट्ठविञ्ञत्तियुत्तनवकोपि च दसको;
सुद्धसद्देन नवको, लहुतादिदसेकको.
विञ्ञत्तिलहुतादीहि, पुन द्वादस तेरस;
चित्तजा इति विञ्ञेय्या, कलापा सत्त वा छ वा.
सुद्धट्ठं ¶ सद्दनवकं, लहुतादिदसेककं;
सद्देनलहुतादीहि, चतुरोतुजकण्णिका.
सुद्धट्ठलहुतादीहि, अन्नजा द्वेतिमे नव;
सत्त चत्तारि द्वे चेति, कलापा वीसती द्विभि.
तयट्ठका च चत्तारो, नवका दसका नव;
तयो द्वेको च एकेन, दस द्वीहि च तीहि च.
चतुन्नम्पि च धातूनं, अधिकंसवसेनिध;
रूपभेदोथ विञ्ञेय्यो, कम्मचित्तानलन्नजो.
केसादिमत्थलुङ्गन्ता, पथवंसाति वीसति;
पित्तादिमुत्तकन्ता ते, जलंसा द्वादसीरिता.
येन सन्तप्पनं येन, जीरणं दहनं तथा;
येनसितादिपाकोति, चतुरंसानलाधिका.
उद्धाधोगमकुच्छिट्ठा, कोट्ठासेय्यङ्गसारि च;
अस्सासोति च विञ्ञेय्या, छळंसा वायुनिस्सिता.
पुब्बमुत्तकरीसञ्चुदरियं चतुरोतुजा;
कम्मा पाचग्गि चित्तम्हा-स्सासोति छपि एकजा.
सेदसिङ्घानिकस्सु च, खेळो चित्तोतुसम्भवा;
द्विजा द्वत्तिंस कोट्ठासा, सेसा एव चतुब्भवा.
एकजेस्वादिचतूसु, उतुजा चतुरट्ठका;
जीवीतनवको पाचेस्सासे चित्तभवट्ठको.
द्विजेसु ¶ मनतेजेहि, द्वे द्वे होन्ति पनट्ठका;
सेसतेजानिलंसेसु, एकेकम्हि तयो तयो.
अट्ठकोजमनग्गीहि, होन्ति अट्ठसु कम्मतो;
अट्ठायुनवका एवं, इमे अट्ठ चतुब्भवा.
चतुवीसेसु ¶ सेसेसु, चतुजेसुट्ठका तयो;
एकेकम्हि च विञ्ञेय्या, पिण्डा चित्तानलन्नजा.
कम्मजा कायभावव्हा, दसकापि सियुं तहिं;
चतुवीसेसु अंसेसु, एकेकम्हि दुवे दुवे.
पञ्चापि चक्खुसोतादी, पदेसदसका पुन;
नवका सद्दसङ्खाता, द्वेतिच्चेवं कलापतो.
तेपञ्ञास दसेकञ्च, नवुत्तरसतानि च;
दसका नवका चेव, अट्ठका च सियुं कमा.
सेकपञ्चसतं काये, सहस्सं तं पवत्तति;
परिपुण्णिन्द्रिये रूपं, निप्फन्नं धातुभेदतो.
चित्तुप्पादे सियुं रूप-हेतू कम्मादयो पन;
ठिति न पाठे चित्तस्स, न भङ्गे रूपसम्भवो.
‘‘अञ्ञथत्तं ठितस्सा’’ति, वुत्तत्ताव ठितिक्खणं;
अत्थीति चे पबन्धेन, ठिति तत्थ पवुच्चति.
अथ वा तिक्खणे कम्मं, चित्तमत्तुदयक्खणे;
उतुओजात्तनो ठाने, रूपहेतू भवन्ति हि.
सेय्यस्सादिक्खणे काय-
भाववत्थुवसा तयो;
दसका होन्तिभाविस्स,
विना भावं दुवे सियुं.
ततो ¶ परञ्च कम्मग्गिचित्तजा ते च पिण्डिका;
अट्ठका च दुवे पुब्बे, वुत्तवुत्तक्खणे वदे.
कालेनाहारजं होति, चक्खादिदसकानि च;
चतुपच्चयतो रूपं, सम्पिण्डेवं पवत्तति.
तं ¶ सत्तरसचित्तायु, विना विञ्ञत्तिलक्खणं;
सन्ततामरणा रूपं, जरादिफलमावहं.
भङ्गा सत्तरसुप्पादे, जायते कम्मजं न तं;
तदुद्धं जायते तस्मा, तक्खया मरणं भवे.
आयुकम्मुभयेसं वा, खयेन मरणं भवे;
उपक्कमेन वा केसञ्चुपच्छेदककम्मुना.
ओपपातिकभाविस्स, दसका सत्त कम्मजा;
कामे आदो भवन्तग्गिजाहि पुब्बेव भूयते.
आदिकप्पनरानञ्च, अपाये अन्धकस्स च;
बधिरस्सापि आदो छ, पुब्बेवेतरजा सियुं.
तत्थेवन्धबधिरस्स, पञ्च होन्ति अभाविनो;
युत्तिया इध विञ्ञेय्या, पञ्च वा चतुरोपि वा.
चक्खादित्तयहीनस्स, चतुरोव भवन्तिति;
वुत्तं उपपरिक्खित्वा, गहेतब्बं विजानता.
रूपे जीवितछक्कञ्च, चक्खादिसत्तकत्तयं;
पञ्च छ उतुचित्तेहि, पञ्च छासञ्ञिनं भवे.
पञ्चधात्वादिनियमा, पाठे गन्धरसोजनं;
नुप्पत्ति तत्थ भूतानं, अफोट्ठब्बपवत्तिनं.
थद्धुण्हीरणभावोव, नत्थि धात्वादिकिच्चतो;
अञ्ञं गन्धादीनं तेसं, तक्किच्चेनोपलद्धितो.
रूपे सप्पटिघत्तादि, तत्थ रुप्पनता विय;
घट्टनञ्च रवुप्पादस्सञ्ञत्थस्सेव हेतुता.
इच्छितब्बमिमेकन्तमेवं ¶ पाठाविरोधतो;
अथ वा तेहि विञ्ञेय्यं, दसकं नवकट्ठकं.
सब्बं ¶ कामभवे रूपं, रूपे एकूनवीसति;
असञ्ञीनं दस गन्धरसोजाहि च ब्रह्मुनं.
इति सच्चसङ्खेपे रूपसङ्खेपो नाम
पठमो परिच्छेदो.