📜

१. पठमो परिच्छेदो

रूपसङ्खेपो

.

सच्चानि परमत्थञ्च, सम्मुतिञ्चाति द्वे तहिं;

थद्धभावादिना ञेय्यं, सच्चं तं परमत्थकं.

.

सन्निवेसविसेसादिञेय्यं सम्मुति तं द्वयं;

भावसङ्केतसिद्धीनं, तथत्ता सच्चमीरितं.

.

परमत्थो सनिब्बानपञ्चक्खन्धेत्थ रासितो;

खन्धत्थो च समासेत्वा, वुत्तोतीतादिभेदनं.

.

वेदनादीसुपेकस्मिं, खन्धसद्दो तु रुळ्हिया;

समुद्दादेकदेसे तु, समुद्दादिरवो यथा.

.

तत्थ सीतादिरुप्पत्ता, रूपं भ्वापानलानिलं;

भूतं कथिनदवतापचनीरणभावकं.

.

चक्खु सोतञ्च घानञ्च, जिव्हा कायो पभा रवो;

गन्धो रसोजा इत्थी च, पुमा वत्थु च जीवितं.

.

खं जाति जरता भङ्गो, रूपस्स लहुता तथा;

मुदुकम्मञ्ञता कायवचीविञ्ञत्ति भूतिकं.

१०.

चक्खादी दट्ठुकामादिहेतुकम्मजभूतिका;

पसादा रूपसद्दादी, चक्खुञाणादिगोचरा.

११.

ओजा हि यापना इत्थिपुमलिङ्गादिहेतुकं;

भावद्वयं तु कायंव, ब्यापि नो सहवुत्तिकं.

१२.

निस्सयं वत्थु धातूनं, द्विन्नं कम्मजपालनं;

जीवितं उप्पलादीनं, उदकंव ठितिक्खणे.

१३.

खं रूपानं परिच्छेदो, जातिआदित्तयं पन;

रूपनिब्बत्ति पाको च, भेदो चेव यथाक्कमं.

१४.

लहुतादित्तयं तं हि, रूपानं कमतो सिया;

अदन्धथद्धता चापि, कायकम्मानुकूलता.

१५.

अभिक्कमादिजनकचित्तजस्सानिलस्स हि;

विकारो कायविञ्ञत्ति, रूपत्थम्भादिकारणं.

१६.

वचीभेदकचित्तेन, भूतभूमिविकारता;

वचीविञ्ञत्तुपादिन्नघट्टनस्सेव कारणं.

१७.

रूपमब्याकतं सब्बं, विप्पयुत्तमहेतुकं;

अनालम्बं परित्तादि, इति एकविधं नये.

१८.

अज्झत्तिकानि चक्खादी, पञ्चेतेव पसादका;

वत्थुना वत्थु तानेव, द्वारा विञ्ञत्तिभी सह.

१९.

सेसं बावीसति चेकवीस वीसति बाहिरं;

अप्पसादमवत्थुं च, अद्वारञ्च यथाक्कमं.

२०.

पसादा पञ्च भावायु, इन्द्रियनिन्द्रियेतरं;

विनापं आदितो याव, रसा थूलं न चेतरं.

२१.

अट्ठकं अविनिब्भोगं, वण्णगन्धरसोजकं;

भूतं तं तु विनिब्भोगमितरन्ति विनिद्दिसे.

२२.

अट्ठारसादितो रूपा, निप्फन्नं तु न चेतरं;

फोट्ठब्बमापवज्जं तु, भूतं कामे न चेतरं.

२३.

सेक्खसप्पटिघासेक्खपटिघं द्वयवज्जितं;

वण्णं तदितरं थूलं, सुखुमञ्चेति तं तिधा.

२४.

कम्मजाकम्मजंनेवकम्माकम्मजतो तिधा;

चित्तोजउतुजादीनं, वसेनापि तिधा तथा.

२५.

दिट्ठं सुतं मुतञ्चापि, विञ्ञातं वत चेतसा;

एकमेकञ्च पञ्चापि, वीसति च कमा सियुं.

२६.

हदयं वत्थु विञ्ञत्ति, द्वारं चक्खादिपञ्चकं;

वत्थु द्वारञ्च सेसानि, वत्थु द्वारञ्च नो सिया.

२७.

निप्फन्नं रूपरूपं खं, परिच्छेदोथ लक्खणं;

जातिआदित्तयं रूपं, विकारो लहुतादिकं.

२८.

यथा सङ्खतधम्मानं, लक्खणं सङ्खतं तथा;

परिच्छेदादिकं रूपं, तज्जातिमनतिक्कमा.

२९.

कम्मचित्तानलाहारपच्चयानं वसेनिध;

ञेय्या पवत्ति रूपस्स, पिण्डानञ्च वसा कथं.

३०.

कम्मजं सेन्द्रियं वत्थु, विञ्ञत्ति चित्तजा रवो;

चित्तग्गिजो लहुतादित्तयं चित्तानलन्नजं.

३१.

अट्ठकं जाति चाकासो, चतुजा जरता खयं;

कुतोचि नेव जातं तप्पाकभेदं हि तं द्वयं.

३२.

जातियापि न जातत्तं, कुतोचिट्ठकथानया;

लक्खणाभावतो तस्सा, सति तस्मिं न निट्ठिति.

३३.

कम्मचित्तानलन्नेहि, पिण्डा नव च सत्त च;

चत्तारो द्वे च विञ्ञेय्या, सजीवे द्वे अजीवके.

३४.

अट्ठकं जीवितेनायुनवकं भाववत्थुना;

चक्खादी पञ्च दसका, कलापा नव कम्मजा.

३५.

सुद्धट्ठविञ्ञत्तियुत्तनवकोपि च दसको;

सुद्धसद्देन नवको, लहुतादिदसेकको.

३६.

विञ्ञत्तिलहुतादीहि, पुन द्वादस तेरस;

चित्तजा इति विञ्ञेय्या, कलापा सत्त वा छ वा.

३७.

सुद्धट्ठं सद्दनवकं, लहुतादिदसेककं;

सद्देनलहुतादीहि, चतुरोतुजकण्णिका.

३८.

सुद्धट्ठलहुतादीहि, अन्नजा द्वेतिमे नव;

सत्त चत्तारि द्वे चेति, कलापा वीसती द्विभि.

३९.

तयट्ठका च चत्तारो, नवका दसका नव;

तयो द्वेको च एकेन, दस द्वीहि च तीहि च.

४०.

चतुन्नम्पि च धातूनं, अधिकंसवसेनिध;

रूपभेदोथ विञ्ञेय्यो, कम्मचित्तानलन्नजो.

४१.

केसादिमत्थलुङ्गन्ता, पथवंसाति वीसति;

पित्तादिमुत्तकन्ता ते, जलंसा द्वादसीरिता.

४२.

येन सन्तप्पनं येन, जीरणं दहनं तथा;

येनसितादिपाकोति, चतुरंसानलाधिका.

४३.

उद्धाधोगमकुच्छिट्ठा, कोट्ठासेय्यङ्गसारि च;

अस्सासोति च विञ्ञेय्या, छळंसा वायुनिस्सिता.

४४.

पुब्बमुत्तकरीसञ्चुदरियं चतुरोतुजा;

कम्मा पाचग्गि चित्तम्हा-स्सासोति छपि एकजा.

४५.

सेदसिङ्घानिकस्सु च, खेळो चित्तोतुसम्भवा;

द्विजा द्वत्तिंस कोट्ठासा, सेसा एव चतुब्भवा.

४६.

एकजेस्वादिचतूसु, उतुजा चतुरट्ठका;

जीवीतनवको पाचेस्सासे चित्तभवट्ठको.

४७.

द्विजेसु मनतेजेहि, द्वे द्वे होन्ति पनट्ठका;

सेसतेजानिलंसेसु, एकेकम्हि तयो तयो.

४८.

अट्ठकोजमनग्गीहि, होन्ति अट्ठसु कम्मतो;

अट्ठायुनवका एवं, इमे अट्ठ चतुब्भवा.

४९.

चतुवीसेसु सेसेसु, चतुजेसुट्ठका तयो;

एकेकम्हि च विञ्ञेय्या, पिण्डा चित्तानलन्नजा.

५०.

कम्मजा कायभावव्हा, दसकापि सियुं तहिं;

चतुवीसेसु अंसेसु, एकेकम्हि दुवे दुवे.

५१.

पञ्चापि चक्खुसोतादी, पदेसदसका पुन;

नवका सद्दसङ्खाता, द्वेतिच्चेवं कलापतो.

५२.

तेपञ्ञास दसेकञ्च, नवुत्तरसतानि च;

दसका नवका चेव, अट्ठका च सियुं कमा.

५३.

सेकपञ्चसतं काये, सहस्सं तं पवत्तति;

परिपुण्णिन्द्रिये रूपं, निप्फन्नं धातुभेदतो.

५४.

चित्तुप्पादे सियुं रूप-हेतू कम्मादयो पन;

ठिति न पाठे चित्तस्स, न भङ्गे रूपसम्भवो.

५५.

‘‘अञ्ञथत्तं ठितस्सा’’ति, वुत्तत्ताव ठितिक्खणं;

अत्थीति चे पबन्धेन, ठिति तत्थ पवुच्चति.

५६.

अथ वा तिक्खणे कम्मं, चित्तमत्तुदयक्खणे;

उतुओजात्तनो ठाने, रूपहेतू भवन्ति हि.

५७.

सेय्यस्सादिक्खणे काय-

भाववत्थुवसा तयो;

दसका होन्तिभाविस्स,

विना भावं दुवे सियुं.

५८.

ततो परञ्च कम्मग्गिचित्तजा ते च पिण्डिका;

अट्ठका च दुवे पुब्बे, वुत्तवुत्तक्खणे वदे.

५९.

कालेनाहारजं होति, चक्खादिदसकानि च;

चतुपच्चयतो रूपं, सम्पिण्डेवं पवत्तति.

६०.

तं सत्तरसचित्तायु, विना विञ्ञत्तिलक्खणं;

सन्ततामरणा रूपं, जरादिफलमावहं.

६१.

भङ्गा सत्तरसुप्पादे, जायते कम्मजं न तं;

तदुद्धं जायते तस्मा, तक्खया मरणं भवे.

६२.

आयुकम्मुभयेसं वा, खयेन मरणं भवे;

उपक्कमेन वा केसञ्चुपच्छेदककम्मुना.

६३.

ओपपातिकभाविस्स, दसका सत्त कम्मजा;

कामे आदो भवन्तग्गिजाहि पुब्बेव भूयते.

६४.

आदिकप्पनरानञ्च, अपाये अन्धकस्स च;

बधिरस्सापि आदो छ, पुब्बेवेतरजा सियुं.

६५.

तत्थेवन्धबधिरस्स, पञ्च होन्ति अभाविनो;

युत्तिया इध विञ्ञेय्या, पञ्च वा चतुरोपि वा.

६६.

चक्खादित्तयहीनस्स, चतुरोव भवन्तिति;

वुत्तं उपपरिक्खित्वा, गहेतब्बं विजानता.

६७.

रूपे जीवितछक्कञ्च, चक्खादिसत्तकत्तयं;

पञ्च छ उतुचित्तेहि, पञ्च छासञ्ञिनं भवे.

६८.

पञ्चधात्वादिनियमा, पाठे गन्धरसोजनं;

नुप्पत्ति तत्थ भूतानं, अफोट्ठब्बपवत्तिनं.

६९.

थद्धुण्हीरणभावोव, नत्थि धात्वादिकिच्चतो;

अञ्ञं गन्धादीनं तेसं, तक्किच्चेनोपलद्धितो.

७०.

रूपे सप्पटिघत्तादि, तत्थ रुप्पनता विय;

घट्टनञ्च रवुप्पादस्सञ्ञत्थस्सेव हेतुता.

७१.

इच्छितब्बमिमेकन्तमेवं पाठाविरोधतो;

अथ वा तेहि विञ्ञेय्यं, दसकं नवकट्ठकं.

७२.

सब्बं कामभवे रूपं, रूपे एकूनवीसति;

असञ्ञीनं दस गन्धरसोजाहि च ब्रह्मुनं.

इति सच्चसङ्खेपे रूपसङ्खेपो नाम

पठमो परिच्छेदो.