📜

२. दुतियो परिच्छेदो

खन्धत्तयसङ्खेपो

७३.

वेदनानुभवो तेधा, सुखदुक्खमुपेक्खया;

इट्ठानिट्ठानुभवनमज्झानुभवलक्खणा.

७४.

कायिकं मानसं दुक्खं, सुखोपेक्खा च वेदना;

एकं मानसमेवेति, पञ्चधिन्द्रियभेदतो.

७५.

यथा तथा वा सञ्ञाणं, सञ्ञा सतिनिबन्धनं;

छधा छद्वारसम्भूतफस्सजानं वसेन सा.

७६.

सङ्खारा चेतना फस्सो,

मनक्कारायु सण्ठिति;

तक्को चारो च वायामो,

पीति छन्दोधिमोक्खको.

७७.

सद्धा सति हिरोत्तप्पं, चागो मेत्ता मति पुन;

मज्झत्तता च पस्सद्धी, कायचित्तवसा दुवे.

७८.

लहुता मुदुकम्मञ्ञपागुञ्ञमुजुता तथा;

दया मुदा मिच्छावाचा, कम्मन्ताजीवसंवरो.

७९.

लोभो दोसो च मोहो च, दिट्ठि उद्धच्चमेव च;

अहिरीकं अनोत्तप्पं, विचिकिच्छितमेव च.

८०.

मानो इस्सा च मच्छेरं, कुक्कुच्चं थिनमिद्धकं;

इति एतेव पञ्ञास, सङ्खारक्खन्धसञ्ञिता.

८१.

ब्यापारो चेतना फस्सो, फुसनं सरणं तहिं;

मनक्कारो पालनायु, समाधि अविसारता.

८२.

आरोपनानुमज्जट्ठा, तक्कचारा पनीहना;

वीरियं पीनना पीति, छन्दो तु कत्तुकामता.

८३.

अधिमोक्खो निच्छयो सद्धा,

पसादो सरणं सति;

हिरी पापजिगुच्छा हि,

ओत्तप्पं तस्स भीरुता.

८४.

अलग्गो च अचण्डिक्कं, चागो मेत्ता मति पन;

याथावबोधो मज्झत्तं, समवाहितलक्खणं.

८५.

छ युगानि कायचित्तदरगारवथद्धता-

अकम्मञ्ञत्तगेलञ्ञकुटिलानं विनोदना.

८६.

तानुद्धतादिथिनादिदिट्ठादीनं यथाक्कमं;

सेसकादिअसद्धादिमायादीनं विपक्खिनो.

८७.

दुक्खापनयनकामा, दया मोदा पमोदना;

वचीदुच्चरितादीनं, विरामो विरतित्तयं.

८८.

लोभो दोसो च मोहो च,

गेधचण्डमनन्धना;

कमेन दिट्ठि दुग्गाहो,

उद्धच्चं भन्ततं मतं.

८९.

अहिरीकमलज्जत्तं, अनोत्तप्पमतासता;

संसयो विचिकिच्छा हि, मानो उन्नतिलक्खणो.

९०.

परस्सकसम्पत्तीनं ,

उसूया च निगूहना;

इस्सामच्छेरका तापो,

कताकतस्स सोचना.

९१.

थिनं चित्तस्स सङ्कोचो, अकम्मञ्ञत्तता पन;

मिद्धमिच्चेवमेतेसं, लक्खणञ्च नये बुधो.

९२.

वेदनादिसमाधन्ता, सत्त सब्बगसञ्ञिता;

तक्कादिअधिमोक्खन्ता, छ पकिण्णकनामका.

९३.

सद्धादयो विरमन्ता, अरणा पञ्चवीसति;

लोभादिमिद्धकन्तानि, सरणानि चतुद्दस.

९४.

इस्सामच्छेरकुक्कुच्चदोसा कामे दया मुदा;

कामे रूपे च सेसा छ-चत्तालीस तिधातुजा.

९५.

छन्दनिच्छयमज्झत्तमनक्कारा सउद्धवा;

दयादी पञ्च मानादी, छ येवापन सोळस.

९६.

छन्दादी पञ्च नियता, तत्थेकादस नेतरा;

अहिरीकमनोत्तप्पं, लोकनासनकं द्वयं.

९७.

एते द्वे मोहुद्धच्चाति, चत्तारो पापसब्बगा;

लोकपालदुकं वुत्तं, हिरिओत्तप्पनामकं.

९८.

आरम्मणूपनिज्झाना, झानङ्गा तक्कचारका;

पीति एकग्गता चेति, सत्त वित्तित्तयेन वे.

९९.

सद्धा सति मतेकग्ग-धिति लोकविनासका;

पालका नव चेतानि, बलानि अविकम्पतो.

१००.

एत्थ सद्धादिपञ्चायु, कत्वात्र चतुधा मतिं;

वेदनाहि द्विसत्तेते, इन्द्रियानाधिपच्चतो.

१०१.

मनरूपिन्द्रियेहेते , सब्बे इन्द्रियनामका;

बावीसति भवन्तायुद्वयं कत्वेकसङ्गहं.

१०२.

दिट्ठीहेकग्गतातक्कसतीविरतियो पथा;

अट्ठ निय्यानतो आदिचतुरो भित्वान द्वादस.

१०३.

फस्सो च चेतना चेव,

द्वेवेत्थाहारणत्ततो;

आहारा मनवोजाहि,

भवन्ति चतुरोथवा.

१०४.

हेतु मूलट्ठतो पापे,

लोभादित्तयमीरितं;

कुसलाब्याकते चापि,

अलोभादित्तयं तथा.

१०५.

दिट्ठिलोभदुसा कम्मपथापायस्स मग्गतो;

तब्बिपक्खा सुगतिया, तयोति छ पथीरिता.

१०६.

पस्सद्धादियुगानि छ, वग्गत्ता युगळानि तु;

उपकारा सति धी च, बहूपकारभावतो.

१०७.

ओघाहरणतो योगा,

योजनेनाभवग्गतो;

सवनेनासवा दिट्ठि-

मोहेजेत्थ दुधा लुभो.

१०८.

दळ्हग्गाहेन दिट्ठेजा, उपादानं तिधा तहिं;

दिट्ठि दोसेन ते गन्था, गन्थतो दिट्ठिह द्विधा.

१०९.

पञ्चावरणतो काम-कङ्खादोसुद्धवं तपो;

थिनमिद्धञ्च मोहेन, छ वा नीवरणानिथ.

११०.

कत्वा तापुद्धवं एकं, थिनमिद्धञ्च वुच्चति;

किच्चस्साहारतो चेव, विपक्खस्स च लेसतो.

१११.

दिट्ठेजुद्धवदोसन्ध-

कङ्खाथिनुण्णती दस;

लोकनासयुगेनेते,

किलेसा चित्तक्लेसतो.

११२.

लोभदोसमूहमान-दिट्ठिकङ्खिस्समच्छरा;

संयोजनानि दिट्ठेजा, भित्वा बन्धनतो दुधा.

११३.

तानि मोहुद्धवंमानकङ्खादोसेजदिट्ठियो;

दुधादिट्ठि तिधा लोभं, भित्वा सुत्ते दसीरिता.

११४.

दिट्ठिलोभमूहमानदोसकङ्खा तहिं दुधा;

कत्वा लोभमिमे सत्तानुसया समुदीरिता.

११५.

दिट्ठि एव परामासो, ञेय्यो एवं समासतो;

अत्थो सङ्खारक्खन्धस्स, वुत्तो वुत्तानुसारतो.

इति सच्चसङ्खेपे खन्धत्तयसङ्खेपो नाम

दुतियो परिच्छेदो.