📜
२. दुतियो परिच्छेदो
खन्धत्तयसङ्खेपो
वेदनानुभवो तेधा, सुखदुक्खमुपेक्खया;
इट्ठानिट्ठानुभवनमज्झानुभवलक्खणा.
कायिकं मानसं दुक्खं, सुखोपेक्खा च वेदना;
एकं मानसमेवेति, पञ्चधिन्द्रियभेदतो.
यथा तथा वा सञ्ञाणं, सञ्ञा सतिनिबन्धनं;
छधा छद्वारसम्भूतफस्सजानं वसेन सा.
सङ्खारा चेतना फस्सो,
मनक्कारायु सण्ठिति;
तक्को चारो च वायामो,
पीति छन्दोधिमोक्खको.
सद्धा सति हिरोत्तप्पं, चागो मेत्ता मति पुन;
मज्झत्तता च पस्सद्धी, कायचित्तवसा दुवे.
लहुता मुदुकम्मञ्ञपागुञ्ञमुजुता तथा;
दया मुदा मिच्छावाचा, कम्मन्ताजीवसंवरो.
लोभो दोसो च मोहो च, दिट्ठि उद्धच्चमेव च;
अहिरीकं अनोत्तप्पं, विचिकिच्छितमेव च.
मानो ¶ ¶ इस्सा च मच्छेरं, कुक्कुच्चं थिनमिद्धकं;
इति एतेव पञ्ञास, सङ्खारक्खन्धसञ्ञिता.
ब्यापारो चेतना फस्सो, फुसनं सरणं तहिं;
मनक्कारो पालनायु, समाधि अविसारता.
आरोपनानुमज्जट्ठा, तक्कचारा पनीहना;
वीरियं पीनना पीति, छन्दो तु कत्तुकामता.
अधिमोक्खो निच्छयो सद्धा,
पसादो सरणं सति;
हिरी पापजिगुच्छा हि,
ओत्तप्पं तस्स भीरुता.
अलग्गो च अचण्डिक्कं, चागो मेत्ता मति पन;
याथावबोधो मज्झत्तं, समवाहितलक्खणं.
छ युगानि कायचित्तदरगारवथद्धता-
अकम्मञ्ञत्तगेलञ्ञकुटिलानं विनोदना.
तानुद्धतादिथिनादिदिट्ठादीनं यथाक्कमं;
सेसकादिअसद्धादिमायादीनं विपक्खिनो.
दुक्खापनयनकामा, दया मोदा पमोदना;
वचीदुच्चरितादीनं, विरामो विरतित्तयं.
लोभो दोसो च मोहो च,
गेधचण्डमनन्धना;
कमेन दिट्ठि दुग्गाहो,
उद्धच्चं भन्ततं मतं.
अहिरीकमलज्जत्तं, अनोत्तप्पमतासता;
संसयो विचिकिच्छा हि, मानो उन्नतिलक्खणो.
उसूया च निगूहना;
इस्सामच्छेरका तापो,
कताकतस्स सोचना.
थिनं चित्तस्स सङ्कोचो, अकम्मञ्ञत्तता पन;
मिद्धमिच्चेवमेतेसं, लक्खणञ्च नये बुधो.
वेदनादिसमाधन्ता, सत्त सब्बगसञ्ञिता;
तक्कादिअधिमोक्खन्ता, छ पकिण्णकनामका.
सद्धादयो विरमन्ता, अरणा पञ्चवीसति;
लोभादिमिद्धकन्तानि, सरणानि चतुद्दस.
इस्सामच्छेरकुक्कुच्चदोसा कामे दया मुदा;
कामे रूपे च सेसा छ-चत्तालीस तिधातुजा.
छन्दनिच्छयमज्झत्तमनक्कारा सउद्धवा;
दयादी पञ्च मानादी, छ येवापन सोळस.
छन्दादी पञ्च नियता, तत्थेकादस नेतरा;
अहिरीकमनोत्तप्पं, लोकनासनकं द्वयं.
एते द्वे मोहुद्धच्चाति, चत्तारो पापसब्बगा;
लोकपालदुकं वुत्तं, हिरिओत्तप्पनामकं.
आरम्मणूपनिज्झाना, झानङ्गा तक्कचारका;
पीति एकग्गता चेति, सत्त वित्तित्तयेन वे.
सद्धा सति मतेकग्ग-धिति लोकविनासका;
पालका नव चेतानि, बलानि अविकम्पतो.
एत्थ सद्धादिपञ्चायु, कत्वात्र चतुधा मतिं;
वेदनाहि द्विसत्तेते, इन्द्रियानाधिपच्चतो.
मनरूपिन्द्रियेहेते ¶ , सब्बे इन्द्रियनामका;
बावीसति भवन्तायुद्वयं कत्वेकसङ्गहं.
दिट्ठीहेकग्गतातक्कसतीविरतियो ¶ पथा;
अट्ठ निय्यानतो आदिचतुरो भित्वान द्वादस.
फस्सो च चेतना चेव,
द्वेवेत्थाहारणत्ततो;
आहारा मनवोजाहि,
भवन्ति चतुरोथवा.
हेतु मूलट्ठतो पापे,
लोभादित्तयमीरितं;
कुसलाब्याकते चापि,
अलोभादित्तयं तथा.
दिट्ठिलोभदुसा कम्मपथापायस्स मग्गतो;
तब्बिपक्खा सुगतिया, तयोति छ पथीरिता.
पस्सद्धादियुगानि छ, वग्गत्ता युगळानि तु;
उपकारा सति धी च, बहूपकारभावतो.
ओघाहरणतो योगा,
योजनेनाभवग्गतो;
सवनेनासवा दिट्ठि-
मोहेजेत्थ दुधा लुभो.
दळ्हग्गाहेन दिट्ठेजा, उपादानं तिधा तहिं;
दिट्ठि दोसेन ते गन्था, गन्थतो दिट्ठिह द्विधा.
पञ्चावरणतो काम-कङ्खादोसुद्धवं तपो;
थिनमिद्धञ्च मोहेन, छ वा नीवरणानिथ.
कत्वा ¶ तापुद्धवं एकं, थिनमिद्धञ्च वुच्चति;
किच्चस्साहारतो चेव, विपक्खस्स च लेसतो.
दिट्ठेजुद्धवदोसन्ध-
कङ्खाथिनुण्णती ¶ दस;
लोकनासयुगेनेते,
किलेसा चित्तक्लेसतो.
लोभदोसमूहमान-दिट्ठिकङ्खिस्समच्छरा;
संयोजनानि दिट्ठेजा, भित्वा बन्धनतो दुधा.
तानि मोहुद्धवंमानकङ्खादोसेजदिट्ठियो;
दुधादिट्ठि तिधा लोभं, भित्वा सुत्ते दसीरिता.
दिट्ठिलोभमूहमानदोसकङ्खा तहिं दुधा;
कत्वा लोभमिमे सत्तानुसया समुदीरिता.
दिट्ठि एव परामासो, ञेय्यो एवं समासतो;
अत्थो सङ्खारक्खन्धस्स, वुत्तो वुत्तानुसारतो.
इति सच्चसङ्खेपे खन्धत्तयसङ्खेपो नाम
दुतियो परिच्छेदो.