📜
३. ततियो परिच्छेदो
चित्तपवत्तिपरिदीपनो
चित्तं विसयग्गाहं तं, पाकापाकदतो दुधा;
कुसलाकुसलं पुब्बं, परमब्याकतं मतं.
कुसलं ¶ तत्थ कामादिभूमितो चतुधा सिया;
अट्ठ पञ्च चत्तारि च, चत्तारि कमतो कथं.
सोमनस्समतियुत्तमसङ्खारमनमेकं;
ससङ्खारमनञ्चेकं, तथा हीनमतिद्वयं.
तथोपेक्खामतियुत्तं, मतिहीनन्ति अट्ठधा;
कामावचरपुञ्ञेत्थ, भिज्जते वेदनादितो.
दानं ¶ सीलञ्च भावना, पत्तिदानानुमोदना;
वेय्यावच्चापचायञ्च, देसना सुति दिट्ठिजु.
एतेस्वेकमयं हुत्वा, वत्थुं निस्साय वा न वा;
द्वारहीनादियोनीनं, गतियादिप्पभेदवा.
तिकालिकपरित्तादिगोचरेस्वेकमादिय;
उदेति कालमुत्तं वा, मतिहीनं विनामलं.
छगोचरेसु रूपादिपञ्चकं पञ्च गोचरा;
सेसं रूपमरूपञ्च, पञ्ञत्ति छट्ठगोचरो.
ञाणयुत्तवरं तत्थ, दत्वा सन्धिं तिहेतुकं;
पच्छा पच्चति पाकानं, पवत्ते अट्ठके दुवे.
तेसुयेव निहीनं तु, दत्वा सन्धिं दुहेतुकं;
देति द्वादस पाके च, पवत्ते धीयुतं विना.
एवं धीहीनमुक्कट्ठं, सन्धियञ्च पवत्तियं;
हीनं पनुभयत्थापि, हेतुहीनेव पच्चति.
कामसुगतियंयेव, भवभोगददं इदं;
रूपापाये पवत्तेव, पच्चते अनुरूपतो.
वितक्कचारपीतीहि, सुखेकग्गयुतं मनं;
आदि चारादिपीतादिसुखादीहि परं तयं.
उपेक्खेकग्गतायन्तमारुप्पञ्चेवमङ्गतो ¶ ;
पञ्चधा रूपपुञ्ञं तु, होतारम्मणतो पन.
आदिस्सासुभमन्तस्सु-
पेक्खा मेत्तादयो तयो;
आदो चतुन्नं पञ्चन्नं,
सस्सासकसिणानि तु.
नभतम्मनतस्सुञ्ञतच्चित्तचतुगोचरे;
कमेनातिक्कमारुप्पपुञ्ञं होति चतुब्बिधं.
अमलं ¶ सन्तिमारब्भ, होति तं मग्गयोगतो;
चतुधा पादकज्झानभेदतो पुन वीसति.
दिट्ठिकङ्खानुदं आदि, कामदोसतनूकरं;
परं परं तदुच्छेदी, अन्तं सेसकनासकं.
एवं भूमित्तयं पुञ्ञं, भावनामयमेत्थ हि;
पठमं वत्थुं निस्साय, दुतियं उभयेनपि.
ततिये आदि निस्साय,
सेसा निस्साय वा न वा;
होन्ति आदिद्वयं तत्थ,
साधेति सकभूभवं.
साधेतानुत्तरं सन्तिं, अभिञ्ञा पनिधेव तु;
झानूदयफलत्ता न, फलदानापि सम्भवा.
नाञ्ञभूफलदं कम्मं, रूपपाकस्स गोचरो;
सकम्मगोचरोयेव, न चञ्ञोयमसम्भवो.
पापं कामिकमेवेकं, हेतुतो तं द्विधा पुन;
मूलतो तिविधं लोभ-दोसमोहवसा सिया.
सोमनस्सकुदिट्ठीहि ¶ , युत्तमेकमसङ्खरं;
ससङ्खारमनञ्चेकं, हीनदिट्ठिद्वयं तथा.
उपेक्खादिट्ठियुत्तम्पि, तथा दिट्ठिवियुत्तकं;
वेदनादिट्ठिआदीहि, लोभमूलेवमट्ठधा.
सदुक्खदोसासङ्खारं, इतरं दोसमूलकं;
मोहमूलम्पि सोपेक्खं, कङ्खुद्धच्चयुतं द्विधा.
तत्थ दोसद्वयं वत्थुं, निस्सायेवितरे पन;
निस्साय वा न वा होन्ति, वधादिसहिता कथं.
फरुस्सवधब्यापादा, सदोसेन सलोभतो;
कुदिट्ठिमेथुनाभिज्झा, सेसा कम्मपथा द्विभि.
सन्धिं ¶ चतूस्वपायेसु, देति सब्बत्थ वुत्तियं;
पच्चते गोचरं तस्स, सकलं अमलं विना.
अब्याकतं द्विधा पाक-क्रिया तत्थादि भूमितो;
चतुधा कामपाकेत्थ, पुञ्ञपाकादितो दुधा.
पुञ्ञपाका द्विधाहेतु-सहेतूति द्विरट्ठका;
अहेतू पञ्च ञाणानि, गहणं तीरणा उभो.
कायञाणं सुखी तत्थ, सोमनस्सादि तीरणं;
सोपेक्खानि छ सेसानि, सपुञ्ञंव सहेतुकं.
केवलं सन्धिभवङ्ग-तदालम्बचुतिब्बसा;
जायते सेसमेतस्स, पुब्बे वुत्तनया नये.
मनुस्सविनिपातीनं, सन्धादि अन्ततीरणं;
होति अञ्ञेन कम्मेन, सहेतुपि अहेतुनं.
पापजा पुञ्ञजाहेतु-समा तीरं विनादिकं;
सदुक्खं कायविञ्ञाणं, अनिट्ठारम्मणा इमे.
ते ¶ सातगोचरा तेसु, द्विट्ठानं आदितीरणं;
पञ्चट्ठानापरा द्वे ते, परित्तविसयाखिला.
सम्पटिच्छद्विपञ्चन्नं, पञ्च रूपादयो तहिं;
पच्चुप्पन्नाव सेसानं, पाकानं छ तिकालिका.
रूपारूपविपाकानं, सब्बसो सदिसं वदे;
सकपुञ्ञेन सन्धादि-सकिच्चत्तयतं विना.
समानुत्तरपाकापि, सकपुञ्ञेन सब्बसो;
हित्वा मोक्खमुखं तं हि, द्विधा मग्गे तिधा फले.
क्रिया तिधामलाभावा,
भूमितो तत्थ कामिका;
द्विधा हेतुसहेतूति,
तिधाहेतु तहिं कथं.
आवज्जहसितावज्जा ¶ , सोपेक्खसुखुपेक्खवा;
पञ्चछकामावचरा, सकलारम्मणा च ते.
सहेतुरूपरूपा च, सकपञ्ञंवारहतो;
वुत्तिया न फले पुप्फं, यथा छिन्नलता फलं.
अनासेवनयावज्ज-द्वयं पुथुज्जनस्स हि;
न फले वत्तमानम्पि, मोघपुप्फं फलं यथा.
तिसत्त द्विछ छत्तिंस, चतुपञ्च यथाक्कमं;
पुञ्ञं पापं फलं क्रिया, एकूननवुतीविधं.
सन्धि भवङ्गमावज्जं, दस्सनादिकपञ्चकं;
गहतीरणवोट्ठब्ब-जवतग्गोचरं चुति.
इति एसं द्विसत्तन्नं, किच्चवुत्तिवसाधुना;
चित्तप्पवत्ति छद्वारे, सङ्खेपा वुच्चते कथं.
कामे ¶ सरागिनं कम्म-निमित्तादि चुतिक्खणे;
खायते मनसोयेव, सेसानं कम्मगोचरो.
उपट्ठितं तमारब्भ, पञ्चवारं जवो भवे;
तदालम्बं ततो तम्हा, चुति होति जवेहि वा.
अविज्जातण्हासङ्खार-सहजेहि अपायिनं;
विसयादीनवच्छादि-नमनक्खिपकेहि तु.
अप्पहीनेहि सेसानं, छादनं नमनम्पि च;
खिपका पन सङ्खारा, कुसलाव भवन्तिह.
किच्चत्तये कते एवं, कम्मदीपितगोचरे;
तज्जं वत्थुं सहुप्पन्नं, निस्साय वा न वा तहिं.
तज्जा सन्धि सिया हित्वा, अन्तरत्तं भवन्तरे;
अन्तरत्तं विना दूरे, पटिसन्धि कथं भवे.
इहेव कम्मतण्हादि-हेतुतो पुब्बचित्ततो;
चित्तं दूरे सिया दीप-पटिघोसादिकं यथा.
नासञ्ञा ¶ चवमानस्स, निमित्तं न चुती च यं;
उद्धं सन्धिनिमित्तं किं, पच्चयोपि कनन्तरो.
पुब्बभवे चुति दानि, कामे जायनसन्धिया;
अञ्ञचित्तन्तराभावा, होतानन्तरकारणं.
भवन्तरकतं कम्मं, यमोकासं लभे ततो;
होति सा सन्धि तेनेव, उपट्ठापितगोचरे.
यस्मा चित्तविरागत्तं, कातुं नासक्खि सब्बसो;
तस्मा सानुसयस्सेव, पुनुप्पत्ति सिया भवे.
पञ्चद्वारे सिया सन्धि, विना कम्मं द्विगोचरे;
भवसन्धानतो सन्धि, भवङ्गं तं तदङ्गतो.
तमेवन्ते ¶ चुति तस्मिं, गोचरे चवनेन तु;
एकसन्ततिया एवं, उप्पत्तिट्ठितिभेदका.
अथञ्ञारम्मणापाथ-गते चित्तन्तरस्स हि;
हेतुसङ्ख्यं भवङ्गस्स, द्विक्खत्तुं चलनं भवे.
घट्टिते अञ्ञवत्थुम्हि, अञ्ञनिस्सितकम्पनं;
एकाबद्धेन होतीति, सक्खरोपमया वदे.
मनोधातुक्रियावज्जं, ततो होति सकिं भवे;
दस्सनादि सकद्वार-गोचरो गहणं ततो.
सन्तीरणं ततो तम्हा, वोट्ठब्बञ्च सकिं ततो;
सत्तक्खत्तुं जवो कामे, तम्हा तदनुरूपतो.
तदालम्बद्विकं तम्हा, भवङ्गंतिमहन्तरि;
जवा महन्ते वोट्ठब्बा, परित्ते नितरे मनं.
वोट्ठब्बस्स परित्ते तु, द्वत्तिक्खत्तुं जवो विय;
वदन्ति वुत्तिं तं पाठे, अनासेवनतो न हि.
नियमोपिध चित्तस्स, कम्मादिनियमो विय;
ञेय्यो अम्बोपमादीहि, दस्सेत्वा तं सुदीपये.
मनोद्वारेतरावज्जं ¶ , भवङ्गम्हा सिया ततो;
जवोकामे विभूते तु, कामव्हे विसये ततो.
कामीनं तु तदालम्बं, भवङ्गं तु ततो सिया;
अविभूते परित्ते च, भवङ्गं जवतो भवे.
अविभूते विभूते च, परित्ते अपरित्तके;
जवायेव भवङ्गं तु, ब्रह्मानं चतुगोचरे.
महग्गतं पनारब्भ, जविते दोससंयुते;
विरुद्धत्ता भवङ्गं न, किं सिया सुखसन्धिनो.
उपेक्खातीरणं ¶ होति, परित्तेनावज्जं कथं.
नियमो न विनावज्जं, मग्गतो फलसम्भवा.
महग्गतामला सब्बे, जवा गोत्रभुतो सियुं;
निरोधा च फलुप्पत्ति, भवङ्गं जवनादितो.
सहेतुसासवा पाका, तीरणा द्वे चुपेक्खका;
इमे सन्धि भवङ्गा च, चुति चेकूनवीसति.
द्वे द्वे आवज्जनादीनि, गहणन्तानि तीणि तु;
सन्तीरणानि एकंव, वोट्ठब्बमितिनामकं.
अट्ठ काममहापाका, तीणि सन्तीरणानि च;
एकादस भवन्तेते, तदारम्मणनामका.
कुसलाकुसलं सब्बं, क्रिया चावज्जवज्जिता;
फलानि पञ्चपञ्ञास, जवनानि भवन्तिमे.
इति सच्चसङ्खेपे चित्तपवत्तिपरिदीपनो नाम
ततियो परिच्छेदो.