📜

३. ततियो परिच्छेदो

चित्तपवत्तिपरिदीपनो

११६.

चित्तं विसयग्गाहं तं, पाकापाकदतो दुधा;

कुसलाकुसलं पुब्बं, परमब्याकतं मतं.

११७.

कुसलं तत्थ कामादिभूमितो चतुधा सिया;

अट्ठ पञ्च चत्तारि च, चत्तारि कमतो कथं.

११८.

सोमनस्समतियुत्तमसङ्खारमनमेकं;

ससङ्खारमनञ्चेकं, तथा हीनमतिद्वयं.

११९.

तथोपेक्खामतियुत्तं, मतिहीनन्ति अट्ठधा;

कामावचरपुञ्ञेत्थ, भिज्जते वेदनादितो.

१२०.

दानं सीलञ्च भावना, पत्तिदानानुमोदना;

वेय्यावच्चापचायञ्च, देसना सुति दिट्ठिजु.

१२१.

एतेस्वेकमयं हुत्वा, वत्थुं निस्साय वा न वा;

द्वारहीनादियोनीनं, गतियादिप्पभेदवा.

१२२.

तिकालिकपरित्तादिगोचरेस्वेकमादिय;

उदेति कालमुत्तं वा, मतिहीनं विनामलं.

१२३.

छगोचरेसु रूपादिपञ्चकं पञ्च गोचरा;

सेसं रूपमरूपञ्च, पञ्ञत्ति छट्ठगोचरो.

१२४.

ञाणयुत्तवरं तत्थ, दत्वा सन्धिं तिहेतुकं;

पच्छा पच्चति पाकानं, पवत्ते अट्ठके दुवे.

१२५.

तेसुयेव निहीनं तु, दत्वा सन्धिं दुहेतुकं;

देति द्वादस पाके च, पवत्ते धीयुतं विना.

१२६.

एवं धीहीनमुक्कट्ठं, सन्धियञ्च पवत्तियं;

हीनं पनुभयत्थापि, हेतुहीनेव पच्चति.

१२७.

कामसुगतियंयेव, भवभोगददं इदं;

रूपापाये पवत्तेव, पच्चते अनुरूपतो.

१२८.

वितक्कचारपीतीहि, सुखेकग्गयुतं मनं;

आदि चारादिपीतादिसुखादीहि परं तयं.

१२९.

उपेक्खेकग्गतायन्तमारुप्पञ्चेवमङ्गतो ;

पञ्चधा रूपपुञ्ञं तु, होतारम्मणतो पन.

१३०.

आदिस्सासुभमन्तस्सु-

पेक्खा मेत्तादयो तयो;

आदो चतुन्नं पञ्चन्नं,

सस्सासकसिणानि तु.

१३१.

नभतम्मनतस्सुञ्ञतच्चित्तचतुगोचरे;

कमेनातिक्कमारुप्पपुञ्ञं होति चतुब्बिधं.

१३२.

अमलं सन्तिमारब्भ, होति तं मग्गयोगतो;

चतुधा पादकज्झानभेदतो पुन वीसति.

१३३.

दिट्ठिकङ्खानुदं आदि, कामदोसतनूकरं;

परं परं तदुच्छेदी, अन्तं सेसकनासकं.

१३४.

एवं भूमित्तयं पुञ्ञं, भावनामयमेत्थ हि;

पठमं वत्थुं निस्साय, दुतियं उभयेनपि.

१३५.

ततिये आदि निस्साय,

सेसा निस्साय वा न वा;

होन्ति आदिद्वयं तत्थ,

साधेति सकभूभवं.

१३६.

साधेतानुत्तरं सन्तिं, अभिञ्ञा पनिधेव तु;

झानूदयफलत्ता न, फलदानापि सम्भवा.

१३७.

नाञ्ञभूफलदं कम्मं, रूपपाकस्स गोचरो;

सकम्मगोचरोयेव, न चञ्ञोयमसम्भवो.

१३८.

पापं कामिकमेवेकं, हेतुतो तं द्विधा पुन;

मूलतो तिविधं लोभ-दोसमोहवसा सिया.

१३९.

सोमनस्सकुदिट्ठीहि , युत्तमेकमसङ्खरं;

ससङ्खारमनञ्चेकं, हीनदिट्ठिद्वयं तथा.

१४०.

उपेक्खादिट्ठियुत्तम्पि, तथा दिट्ठिवियुत्तकं;

वेदनादिट्ठिआदीहि, लोभमूलेवमट्ठधा.

१४१.

सदुक्खदोसासङ्खारं, इतरं दोसमूलकं;

मोहमूलम्पि सोपेक्खं, कङ्खुद्धच्चयुतं द्विधा.

१४२.

तत्थ दोसद्वयं वत्थुं, निस्सायेवितरे पन;

निस्साय वा न वा होन्ति, वधादिसहिता कथं.

१४३.

फरुस्सवधब्यापादा, सदोसेन सलोभतो;

कुदिट्ठिमेथुनाभिज्झा, सेसा कम्मपथा द्विभि.

१४४.

सन्धिं चतूस्वपायेसु, देति सब्बत्थ वुत्तियं;

पच्चते गोचरं तस्स, सकलं अमलं विना.

१४५.

अब्याकतं द्विधा पाक-क्रिया तत्थादि भूमितो;

चतुधा कामपाकेत्थ, पुञ्ञपाकादितो दुधा.

१४६.

पुञ्ञपाका द्विधाहेतु-सहेतूति द्विरट्ठका;

अहेतू पञ्च ञाणानि, गहणं तीरणा उभो.

१४७.

कायञाणं सुखी तत्थ, सोमनस्सादि तीरणं;

सोपेक्खानि छ सेसानि, सपुञ्ञंव सहेतुकं.

१४८.

केवलं सन्धिभवङ्ग-तदालम्बचुतिब्बसा;

जायते सेसमेतस्स, पुब्बे वुत्तनया नये.

१४९.

मनुस्सविनिपातीनं, सन्धादि अन्ततीरणं;

होति अञ्ञेन कम्मेन, सहेतुपि अहेतुनं.

१५०.

पापजा पुञ्ञजाहेतु-समा तीरं विनादिकं;

सदुक्खं कायविञ्ञाणं, अनिट्ठारम्मणा इमे.

१५१.

ते सातगोचरा तेसु, द्विट्ठानं आदितीरणं;

पञ्चट्ठानापरा द्वे ते, परित्तविसयाखिला.

१५२.

सम्पटिच्छद्विपञ्चन्नं, पञ्च रूपादयो तहिं;

पच्चुप्पन्नाव सेसानं, पाकानं छ तिकालिका.

१५३.

रूपारूपविपाकानं, सब्बसो सदिसं वदे;

सकपुञ्ञेन सन्धादि-सकिच्चत्तयतं विना.

१५४.

समानुत्तरपाकापि, सकपुञ्ञेन सब्बसो;

हित्वा मोक्खमुखं तं हि, द्विधा मग्गे तिधा फले.

१५५.

क्रिया तिधामलाभावा,

भूमितो तत्थ कामिका;

द्विधा हेतुसहेतूति,

तिधाहेतु तहिं कथं.

१५६.

आवज्जहसितावज्जा , सोपेक्खसुखुपेक्खवा;

पञ्चछकामावचरा, सकलारम्मणा च ते.

१५७.

सहेतुरूपरूपा च, सकपञ्ञंवारहतो;

वुत्तिया न फले पुप्फं, यथा छिन्नलता फलं.

१५८.

अनासेवनयावज्ज-द्वयं पुथुज्जनस्स हि;

न फले वत्तमानम्पि, मोघपुप्फं फलं यथा.

१५९.

तिसत्त द्विछ छत्तिंस, चतुपञ्च यथाक्कमं;

पुञ्ञं पापं फलं क्रिया, एकूननवुतीविधं.

१६०.

सन्धि भवङ्गमावज्जं, दस्सनादिकपञ्चकं;

गहतीरणवोट्ठब्ब-जवतग्गोचरं चुति.

१६१.

इति एसं द्विसत्तन्नं, किच्चवुत्तिवसाधुना;

चित्तप्पवत्ति छद्वारे, सङ्खेपा वुच्चते कथं.

१६२.

कामे सरागिनं कम्म-निमित्तादि चुतिक्खणे;

खायते मनसोयेव, सेसानं कम्मगोचरो.

१६३.

उपट्ठितं तमारब्भ, पञ्चवारं जवो भवे;

तदालम्बं ततो तम्हा, चुति होति जवेहि वा.

१६४.

अविज्जातण्हासङ्खार-सहजेहि अपायिनं;

विसयादीनवच्छादि-नमनक्खिपकेहि तु.

१६५.

अप्पहीनेहि सेसानं, छादनं नमनम्पि च;

खिपका पन सङ्खारा, कुसलाव भवन्तिह.

१६६.

किच्चत्तये कते एवं, कम्मदीपितगोचरे;

तज्जं वत्थुं सहुप्पन्नं, निस्साय वा न वा तहिं.

१६७.

तज्जा सन्धि सिया हित्वा, अन्तरत्तं भवन्तरे;

अन्तरत्तं विना दूरे, पटिसन्धि कथं भवे.

१६८.

इहेव कम्मतण्हादि-हेतुतो पुब्बचित्ततो;

चित्तं दूरे सिया दीप-पटिघोसादिकं यथा.

१६९.

नासञ्ञा चवमानस्स, निमित्तं न चुती च यं;

उद्धं सन्धिनिमित्तं किं, पच्चयोपि कनन्तरो.

१७०.

पुब्बभवे चुति दानि, कामे जायनसन्धिया;

अञ्ञचित्तन्तराभावा, होतानन्तरकारणं.

१७१.

भवन्तरकतं कम्मं, यमोकासं लभे ततो;

होति सा सन्धि तेनेव, उपट्ठापितगोचरे.

१७२.

यस्मा चित्तविरागत्तं, कातुं नासक्खि सब्बसो;

तस्मा सानुसयस्सेव, पुनुप्पत्ति सिया भवे.

१७३.

पञ्चद्वारे सिया सन्धि, विना कम्मं द्विगोचरे;

भवसन्धानतो सन्धि, भवङ्गं तं तदङ्गतो.

१७४.

तमेवन्ते चुति तस्मिं, गोचरे चवनेन तु;

एकसन्ततिया एवं, उप्पत्तिट्ठितिभेदका.

१७५.

अथञ्ञारम्मणापाथ-गते चित्तन्तरस्स हि;

हेतुसङ्ख्यं भवङ्गस्स, द्विक्खत्तुं चलनं भवे.

१७६.

घट्टिते अञ्ञवत्थुम्हि, अञ्ञनिस्सितकम्पनं;

एकाबद्धेन होतीति, सक्खरोपमया वदे.

१७७.

मनोधातुक्रियावज्जं, ततो होति सकिं भवे;

दस्सनादि सकद्वार-गोचरो गहणं ततो.

१७८.

सन्तीरणं ततो तम्हा, वोट्ठब्बञ्च सकिं ततो;

सत्तक्खत्तुं जवो कामे, तम्हा तदनुरूपतो.

१७९.

तदालम्बद्विकं तम्हा, भवङ्गंतिमहन्तरि;

जवा महन्ते वोट्ठब्बा, परित्ते नितरे मनं.

१८०.

वोट्ठब्बस्स परित्ते तु, द्वत्तिक्खत्तुं जवो विय;

वदन्ति वुत्तिं तं पाठे, अनासेवनतो न हि.

१८१.

नियमोपिध चित्तस्स, कम्मादिनियमो विय;

ञेय्यो अम्बोपमादीहि, दस्सेत्वा तं सुदीपये.

१८२.

मनोद्वारेतरावज्जं , भवङ्गम्हा सिया ततो;

जवोकामे विभूते तु, कामव्हे विसये ततो.

१८३.

कामीनं तु तदालम्बं, भवङ्गं तु ततो सिया;

अविभूते परित्ते च, भवङ्गं जवतो भवे.

१८४.

अविभूते विभूते च, परित्ते अपरित्तके;

जवायेव भवङ्गं तु, ब्रह्मानं चतुगोचरे.

१८५.

महग्गतं पनारब्भ, जविते दोससंयुते;

विरुद्धत्ता भवङ्गं न, किं सिया सुखसन्धिनो.

१८६.

उपेक्खातीरणं होति, परित्तेनावज्जं कथं.

नियमो न विनावज्जं, मग्गतो फलसम्भवा.

१८७.

महग्गतामला सब्बे, जवा गोत्रभुतो सियुं;

निरोधा च फलुप्पत्ति, भवङ्गं जवनादितो.

१८८.

सहेतुसासवा पाका, तीरणा द्वे चुपेक्खका;

इमे सन्धि भवङ्गा च, चुति चेकूनवीसति.

१८९.

द्वे द्वे आवज्जनादीनि, गहणन्तानि तीणि तु;

सन्तीरणानि एकंव, वोट्ठब्बमितिनामकं.

१९०.

अट्ठ काममहापाका, तीणि सन्तीरणानि च;

एकादस भवन्तेते, तदारम्मणनामका.

१९१.

कुसलाकुसलं सब्बं, क्रिया चावज्जवज्जिता;

फलानि पञ्चपञ्ञास, जवनानि भवन्तिमे.

इति सच्चसङ्खेपे चित्तपवत्तिपरिदीपनो नाम

ततियो परिच्छेदो.