📜

४. चतुत्थो परिच्छेदो

विञ्ञाणक्खन्धपकिण्णकनयसङ्खेपो

१९२.

एकधादिनयोदानि , पटुवड्ढाय योगिनं;

वुच्चते विसयग्गाहा, सब्बमेकविधं मनं.

१९३.

एकासीति तिभूमट्ठं, लोकियं सुत्तरञ्च तं;

सेसं लोकुत्तरं अट्ठ, अनुत्तरञ्चिती द्विधा.

१९४.

लोकपाकक्रियाहेतू , चेकहेतूति सत्तहि;

तिंस नाधिपति साधि-पति सेसातिपी द्विधा.

१९५.

छन्दचित्तीहवीमंसा-स्वेकेन मतिमा युतं;

विना वीमंसमेकेन, ञाणहीनमनं युतं.

१९६.

परित्तानप्पमाणानि, महग्गतमनानिति;

तिधा छनव चट्ठ च, तिनवा च यथाक्कमं.

१९७.

द्विपञ्च चित्तं विञ्ञाणं, तिस्सो हि मनोधातुयो;

छसत्तति मनोञाण-धातूति तिविधा पुन.

१९८.

एकारम्मणचित्तानि, अनभिञ्ञं महग्गतं;

अमलं पञ्चविञ्ञाणं, नवपञ्च भवन्तिमे.

१९९.

पञ्चालम्बं मनोधातु, साभिञ्ञं कामधातुजं;

सेसं छारम्मणं तं हि, तेचत्तालीस सङ्ख्यतो.

२००.

कामपाकदुसा चादि-मग्गो चादिक्रिया दुवे;

रूपा सब्बेतिरूपे न, तेचत्तालीस होन्तिमे.

२०१.

विनाव रूपेनारुप्प-विपाका चतुरो सियुं;

द्वेचत्तालीस सेसानि, वत्तन्तुभयथापि च.

२०२.

चतुधापि अहेत्वेकद्विहेतुकतिहेतुतो;

अट्ठारस द्वे बावीस, सत्तचत्तालिसं भवे.

२०३.

कामे जवा सवोट्ठब्बा, अभिञ्ञाद्वयमेव च;

रूपिरियापथविञ्ञत्तिकरामे चतुरट्ठका.

२०४.

छब्बीसति जवा सेसा, करा रूपिरियापथे;

द्विपञ्चमनवज्जानि, कामरूपफलानि च.

२०५.

आदिक्रियाति चेकून-वीस रूपकरा इमे;

सेसा चुद्दस भिन्नावचुति सन्धि न तीणिपि.

२०६.

एककिच्चादितो पञ्च-विधा तत्थेककिच्चका;

द्विपञ्चचित्तं जवनं, मनोधातुट्ठसट्ठिमे.

२०७.

द्विकिच्चादीनि वोट्ठब्बं, सुखतीरं महग्गते;

पाका काममहापाका, सेसा तीरा यथाक्कमं.

२०८.

दस्सनं सवनं दिट्ठं, सुतं घायनकादिकं;

तयं मुतं मनोधातुत्तयं दिट्ठं सुतं मुतं.

२०९.

दिट्ठं सुतं मुतं ञातं, साभिञ्ञं सेसकामिकं;

विञ्ञातारम्मणं सेसमेवं छब्बिधमीरये.

२१०.

सत्तधा सत्तविञ्ञाणधातूनं तु वसा भवे;

वुच्चतेदानि तस्सेव, अनन्तरनयक्कमो.

२११.

पुञ्ञेस्वादिद्वया कामे, रूपपुञ्ञमनन्तकं;

तप्पादकुत्तरानन्तं, भवङ्गञ्चादितीरणं.

२१२.

दुतियन्तद्वया तीरं, भवङ्गं ततियद्वया;

ते अनन्तामलं पुञ्ञं, मज्झत्तञ्च महग्गतं.

२१३.

सब्बवारे सयञ्चेति, तेपञ्ञास तिसत्त च;

तेत्तिंस च भवन्तेते, रूपेसु पन पुञ्ञतो.

२१४.

तप्पाका च मतियुत्त-कामपाका सयं दस;

आरुप्पपुञ्ञतो ते च, सको पाको सयं पुन.

२१५.

अधोपाका च अन्तम्हा, ततियञ्च फलन्तिमे;

दसेकद्वितिपञ्चाहि, मग्गा चेकं सकं फलं.

२१६.

लोभमूलेकहेतूहि , अन्तकामसुभा विय;

सत्त दोसद्वया काम-भवङ्गपेक्खवा सयं.

२१७.

महापाकतिहेतूहि, सावज्जा सब्बसन्धियो;

कामच्चुतीहि सेसाहि, सावज्जा कामसन्धियो.

२१८.

कामच्चुति च वोट्ठब्बं, सयञ्च सुखतीरतो;

पटिच्छा तीरणानि द्वे, इतरा सकतीरणं.

२१९.

सकं सकं पटिच्छं तु, विञ्ञाणेहि द्विपञ्चहि;

रूपपाकेहि सावज्जा, सन्धियोहेतुवज्जिता.

२२०.

अरूपपाकेस्वादिम्हा, कामपाका तिहेतुका;

अन्तावज्जम्पि चारुप्प-पाका च नव होन्तिमे.

२२१.

दुतियादीहि तेयेव, अधोपाकं विना विना;

फला तिहेतुका पाका, सयञ्चेति चतुद्दस.

२२२.

द्विपञ्चादिक्रिया हासा, सयञ्चारुप्पवज्जिता;

ञाणयुत्तभवङ्गाति, दस वोट्ठब्बतो पन.

२२३.

कामे जवा भवङ्गा च, कामरूपे सयम्पि वा;

नवपञ्च सहेतादि-किरियद्वयतो पन.

२२४.

सयं भवङ्गमतिमा, रूपे सातक्रियापि च;

तप्पादकन्तिमञ्चेति, बावीस ततिया पन.

२२५.

ते च पाका सयञ्चन्ते, फलं मज्झा महग्गता;

क्रियाति वीसति होन्ति, सेसद्वीहि दुकेहि तु.

२२६.

वुत्तपाका सयञ्चेति, चुद्दसेवं क्रियाजवा;

तदारम्मणं मुञ्चित्वा, पट्ठाननयतो नये.

२२७.

अथ सातक्रिया सातं, सेसं सेसक्रियापि च;

तदालम्बं यथायोगं, वदे अट्ठकथानया.

२२८.

महग्गता क्रिया सब्बा, सकपुञ्ञसमा तहिं;

अन्ता फलन्तिमं होति, अयमेव विसेसता.

२२९.

इमस्सानन्तरा धम्मा, एत्तकाति पकासिता;

इमं पनेत्तकेहीति, वुच्चतेयं नयोधुना.

२३०.

द्वीहि कामजवा तीहि, रूपारूपा चतूहि तु;

मग्गा छहि फलादि द्वे, सेसा द्वे पन सत्तहि.

२३१.

एकम्हा दस पञ्चहि, पटिच्छा सुखतीरणं;

कामे दोसक्रियाहीन-जवेहि गहतो सका.

२३२.

कामे जवा क्रियाहीना, तदालम्बा सवोट्ठब्बा;

सगहञ्चेति तेत्तिंसचित्तेहि परतीरणा.

२३३.

कामपुञ्ञसुखीतीरकण्हवोट्ठब्बतो द्वयं;

महापाकन्तिमं होति, अनारुप्पचुतीहि च.

२३४.

सत्ततिंस पनेतानि, एत्थ हित्वा दुसद्वयं;

एतेहि पञ्चतिंसेहि, जायते दुतियद्वयं.

२३५.

सुखतीरादि सत्तेते, क्रियतो चापि सम्भवा;

ञेय्या सेसानि चत्तारि, भवङ्गेन च लब्भरे.

२३६.

मग्गवज्जा सवोट्ठब्बसुखितीरजवाखिला;

चुतीति नवकट्ठाहि, ततियद्वयमादिसे.

२३७.

एतेहि दोसवज्जेहि, सत्ततीहितरद्वयं;

रूपपाका विनारुप्पपाकाहेतुदुहेतुके.

२३८.

तेहेवेकूनसट्ठीहि, होन्तिरुप्पादिकं विना;

हासावज्जे जवे रूपे, अट्ठछक्केहि तेहि तु.

२३९.

साधोपाकेहि तेहेव, दुतियादीनि अत्तना;

अधोधोजवहीनेहि, एकेकूनेहि जायरे.

२४०.

सुखतीरभवङ्गानि, सयञ्चाति तिसत्तहि;

अन्तावज्जं अनारुप्पभवङ्गेहि पनेतरं.

२४१.

वुत्तानन्तरसङ्खातो, नयो दानि अनेकधा;

पुग्गलादिप्पभेदापि, पवत्ति तस्स वुच्चते.

२४२.

पुथुज्जनस्स जायन्ते, दिट्ठिकङ्खायुतानि वे;

सेक्खस्सेवामला सत्त, अनन्तानितरस्स तु.

२४३.

अन्तामलं अनावज्जक्रिया चेकूनवीसति;

कुसलाकुसला सेसा, होन्ति सेक्खपुथुज्जने.

२४४.

इतरानि पनावज्जद्वयं पाका च सासवा;

तिण्णन्नम्पि सियुं एवं, पञ्चधा सत्तभेदतो.

२४५.

कामे सोळस घानादित्तयं दोसमहाफला;

रूपारूपे सपाकोति, पञ्चवीसति एकजा.

२४६.

कामपाका च सेसादिमग्गो आदिक्रिया दुवे;

रूपे जवाति बावीस, द्विजा सेसा तिधातुजा.

२४७.

वित्थारोपि च भूमीसु, ञेय्यो कामसुभासुभं;

हासवज्जमहेतुञ्च, अपाये सत्ततिंसिमे.

२४८.

हित्वा महग्गते पाके, असीति सेसकामिसु;

चक्खुसोतमनोधातु, तीरणं वोट्ठब्बम्पि च.

२४९.

दोसहीनजवा सो सो, पाको रूपे अनारिये;

पञ्चसट्ठि छसट्ठी तु, परित्ताभादीसु तीसु.

२५०.

आदिपञ्चामला कङ्खादिट्ठियुत्ते विना तहिं;

तेयेव पञ्चपञ्ञास, जायरे सुद्धभूमिसु.

२५१.

आदिमग्गदुसाहासरूपहीनजवा सको;

पाको वोट्ठब्बनञ्चाति, तितालीसं सियुं नभे.

२५२.

अधोधोमनवज्जा ते,

पाको चेव सको सको;

दुतियादीसु जायन्ते,

द्वे द्वे ऊना ततो ततो.

२५३.

अरूपेस्वेकमेकस्मिं , रूपेस्वादित्तिकेपि च;

तिके च ततिये एकं, द्वे होन्ति दुतियत्तिके.

२५४.

अन्तिमं रूपपाकं तु, छसु वेहप्फलादिसु;

कामसुगतियंयेव, महापाका पवत्तरे.

२५५.

घायनादित्तयं कामे, पटिघद्वयमेव च;

सत्तरसेसु पठमं, अमलं मानवादिसु.

२५६.

अरियापायवज्जेसु, चतुरोदिप्फलादिका;

अपायारुप्पवज्जेसु, हासरूपसुभक्रियं.

२५७.

अपायुद्धत्तयं हित्वा, होताकाससुभक्रियं;

तथापायुद्धद्वे हित्वा, विञ्ञाणकुसलक्रियं.

२५८.

भवग्गापायवज्जेसु, आकिञ्चञ्ञसुभक्रियं;

दिट्ठिकङ्खायुता सुद्धे, विना सब्बासु भूमिसु.

२५९.

अमलानि च तीणन्ते,

भवग्गे च सुभक्रिया;

महाक्रिया च होन्तेते,

तेरसेवानपायिसु.

२६०.

अनारुप्पे मनोधातु, दस्सनं सवतीरणं;

कामे अनिट्ठसंयोगे, ब्रह्मानं पापजं फलं.

२६१.

वोट्ठब्बं कामपुञ्ञञ्च, दिट्ठिहीनं सउद्धवं;

चुद्दसेतानि चित्तानि, जायरे तिंसभूमिसु.

२६२.

इन्द्रियानि दुवे अन्तद्वयवज्जेस्वहेतुसु;

तीणि कङ्खेतराहेतुपापे चत्तारि तेरस.

२६३.

छ ञाणहीने तब्बन्तसासवे सत्त निम्मले;

चत्तालीसे पनट्ठेवं, ञेय्यमिन्द्रियभेदतो.

२६४.

द्वे बलानि अहेत्वन्तद्वये तीणि तु संसये;

चत्तारितरपापे छ, होन्ति सेसदुहेतुके.

२६५.

एकूनासीतिचित्तेसु, मतियुत्तेसु सत्त तु;

अबलानि हि सेसानि, वीरियन्तं बलं भवे.

२६६.

अझानङ्गानि द्वेपञ्च, तक्कन्ता हि तदङ्गता;

झाने पीतिविरत्ते त-प्पादके अमले दुवे.

२६७.

ततिये सामले तीणि, चत्तारि दुतिये तथा;

कामे निप्पीतिके चापि, पञ्चङ्गानि हि सेसके.

२६८.

मग्गा द्वे संसये दिट्ठिहीनसेसासुभे तयो;

दुहेतुकेतरे सुद्धज्झाने च दुतियादिके.

२६९.

चत्तारो पञ्च पठमझानकामतिहेतुके;

सत्तामले दुतियादि-झानिके अट्ठ सेसके.

२७०.

हेत्वन्ततो हि मग्गस्स, अमग्गङ्गमहेतुकं;

छमग्गङ्गयुतं नत्थि, बलेहिपि च पञ्चहि.

२७१.

सुखितीरतदालम्बं, इट्ठे पुञ्ञजुपेक्खवा;

इट्ठमज्झेतरं होति, तब्बिपक्खे तु गोचरे.

२७२.

दोसद्वया तदालम्बं, न सुखिक्रियतो पन;

सब्बं सुभासुभे नट्ठे, तदालम्बणवाचतो.

२७३.

क्रियतो वा तदालम्बं, सोपेक्खाय सुखी न हि;

इतरा इतरञ्चेति, इदं सुट्ठुपलक्खये.

२७४.

सन्धिदायककम्मेन, तदालम्बपवत्तियं;

नियामनं जवस्साह, कम्मस्सेवञ्ञकम्मतो.

२७५.

चित्ते चेतसिका यस्मिं,

ये वुत्ता ते समासतो;

वुच्चरे दानि द्वेपञ्चे,

सब्बगा सत्त जायरे.

२७६.

तक्कचाराधिमोक्खेहि, तेयेव जायरे दस;

पञ्चट्ठानमनोधातु-पञ्चके सुखतीरणे.

२७७.

एते पीताधिका हासे, वायामेन च द्वाधिका;

वोट्ठब्बनेपि एतेव, दसेका पीतिवज्जिता.

२७८.

पापसाधारणा ते च, तिपञ्चुद्धच्चसञ्ञुते;

कङ्खायुत्तेपि एतेव, सकङ्खा हीननिच्छया.

२७९.

कङ्खावज्जा पनेतेव, सदोसच्छन्दनिच्छया;

सत्तरस दुसे होन्ति, सलोभन्तद्वये पन.

२८०.

दोसवज्जा सलोभा ते,

ततियादिदुकेसु ते;

दिट्ठिपीतिद्वयाधिका,

द्विनवेकूनवीसति.

२८१.

पीतिचारप्पनावज्जा, आदितो याव तिंसिमे;

उप्पज्जन्ति चतुत्थादि-रूपारूपमनेसु वे.

२८२.

पीतिचारवितक्केसु,

एकेन द्वितितिक्कमा;

ततियादीसु तेयेव,

तिंसेकद्वेतयोधिका.

२८३.

एतेवादिद्वये कामे, दुतियादिदुकेसु हि;

मतिं पीतिं मतिप्पीतिं, हित्वा ते कमतो सियुं.

२८४.

झाने वुत्ताव तज्झानिकामले विरताधिका;

तत्थेता नियता वित्तिं, वदे सब्बत्थ सम्भवा.

२८५.

कामपुञ्ञेसु पच्चेकं,

जयन्तानियतेसु हि;

विरतीयो दयामोदा,

कामे सातसुभक्रिये.

२८६.

मज्झत्तेपि वदन्तेके, सहेतुकसुभक्रिये;

सुखज्झानेपि पच्चेकं, होन्तियेव दयामुदा.

२८७.

थिनमिद्धं ससङ्खारे, दिट्ठिहीनद्वये तहिं;

मानेन वा तयो सेसदिट्ठिहीने विधेकको.

२८८.

इस्सामच्छेरकुक्कुच्चा , विसुं दोसयुतद्वये;

तत्थन्तके सियुं थिनमिद्धकेन तयोपि वा.

२८९.

ये वुत्ता एत्तका एत्थ, इति चेतसिकाखिला;

तत्थेत्तकेस्विदन्तेवं, वुच्चतेयं नयोधुना.

२९०.

तेसट्ठिया सुखं दुक्खं, तीसुपेक्खापि वेदना;

पञ्चपञ्ञासचित्तेसु, भवे इन्द्रियतो पन.

२९१.

एकत्थेकत्थ चेव द्वेसट्ठिया द्वीसु पञ्चहि;

पञ्ञासायाति विञ्ञेय्यं, सुखादिन्द्रियपञ्चकं.

२९२.

दसुत्तरसते होति, निच्छयो वीरियं ततो;

पञ्चहीने ततोकूने, समाधिन्द्रियमादिसे.

२९३.

छन्दो एकसतेकूनवीस सद्धादयो पन;

ञाणवज्जा नवहीनसते होन्ति मती पन.

२९४.

एकूनासीतिया चारो, छसट्ठीसु पनप्पना;

पञ्चपञ्ञासके पीति, एकपञ्ञासके सिया.

२९५.

विरती छट्ठके वीसे, करुणामुदिताथ वा;

अट्ठसोपेक्खचित्तेन, अट्ठवीसतिया सियुं.

२९६.

अहीरिकमनोत्तप्पमोहुद्धच्चा द्वादसेव;

लोभो अट्ठसु चित्तेसु, थिनमिद्धं तु पञ्चसु.

२९७.

मानो चतूसु दिट्ठि च, तथा द्वीसु मनेसु हि;

दोसो इस्सा च मच्छेरं, कुक्कुच्चञ्च भवन्तिमे.

२९८.

एकस्मिं विमती होति, एवं वुत्तानुसारतो;

अप्पवत्तिनयो चापि, सक्का ञातुं विजानता.

२९९.

अस्मिं खन्धेव विञ्ञेय्यो, वेदनादीस्वयं नयो;

एकधादिविधो युत्ति-वसातेनावियोगतो.

३००.

उपमा फेणुपिण्डो च, बुब्बुळो मिगतण्हिका;

कदली माया विञ्ञेय्या, खन्धानं तु यथाक्कमं.

३०१.

तेसं विमद्दासहनखणसोभप्पलोभन-

निसारवञ्चकत्तेहि, समानत्तं समाहटं.

३०२.

ते सासवा उपादानक्खन्धा खन्धावनासवा;

तत्थादी दुक्खवत्थुत्ता, दुक्खा भारा च खादका.

३०३.

खन्धानिच्चादिधम्मा ते, वधका सभया इती;

असुखद्धम्मतो चिक्खा, उक्खित्तासिकरी यथा.

इति सच्चसङ्खेपे विञ्ञाणक्खन्धपकिण्णकनयसङ्खेपो नाम

चतुत्थो परिच्छेदो.