📜
४. चतुत्थो परिच्छेदो
विञ्ञाणक्खन्धपकिण्णकनयसङ्खेपो
एकधादिनयोदानि ¶ , पटुवड्ढाय योगिनं;
वुच्चते विसयग्गाहा, सब्बमेकविधं मनं.
एकासीति तिभूमट्ठं, लोकियं सुत्तरञ्च तं;
सेसं लोकुत्तरं अट्ठ, अनुत्तरञ्चिती द्विधा.
लोकपाकक्रियाहेतू ¶ , चेकहेतूति सत्तहि;
तिंस नाधिपति साधि-पति सेसातिपी द्विधा.
छन्दचित्तीहवीमंसा-स्वेकेन मतिमा युतं;
विना वीमंसमेकेन, ञाणहीनमनं युतं.
परित्तानप्पमाणानि, महग्गतमनानिति;
तिधा छनव चट्ठ च, तिनवा च यथाक्कमं.
द्विपञ्च चित्तं विञ्ञाणं, तिस्सो हि मनोधातुयो;
छसत्तति मनोञाण-धातूति तिविधा पुन.
एकारम्मणचित्तानि, अनभिञ्ञं महग्गतं;
अमलं पञ्चविञ्ञाणं, नवपञ्च भवन्तिमे.
पञ्चालम्बं मनोधातु, साभिञ्ञं कामधातुजं;
सेसं छारम्मणं तं हि, तेचत्तालीस सङ्ख्यतो.
कामपाकदुसा चादि-मग्गो चादिक्रिया दुवे;
रूपा सब्बेतिरूपे न, तेचत्तालीस होन्तिमे.
विनाव रूपेनारुप्प-विपाका चतुरो सियुं;
द्वेचत्तालीस सेसानि, वत्तन्तुभयथापि च.
चतुधापि अहेत्वेकद्विहेतुकतिहेतुतो;
अट्ठारस द्वे बावीस, सत्तचत्तालिसं भवे.
कामे ¶ जवा सवोट्ठब्बा, अभिञ्ञाद्वयमेव च;
रूपिरियापथविञ्ञत्तिकरामे चतुरट्ठका.
छब्बीसति जवा सेसा, करा रूपिरियापथे;
द्विपञ्चमनवज्जानि, कामरूपफलानि च.
आदिक्रियाति चेकून-वीस रूपकरा इमे;
सेसा चुद्दस भिन्नावचुति सन्धि न तीणिपि.
एककिच्चादितो ¶ पञ्च-विधा तत्थेककिच्चका;
द्विपञ्चचित्तं जवनं, मनोधातुट्ठसट्ठिमे.
द्विकिच्चादीनि वोट्ठब्बं, सुखतीरं महग्गते;
पाका काममहापाका, सेसा तीरा यथाक्कमं.
दस्सनं सवनं दिट्ठं, सुतं घायनकादिकं;
तयं मुतं मनोधातुत्तयं दिट्ठं सुतं मुतं.
दिट्ठं सुतं मुतं ञातं, साभिञ्ञं सेसकामिकं;
विञ्ञातारम्मणं सेसमेवं छब्बिधमीरये.
सत्तधा सत्तविञ्ञाणधातूनं तु वसा भवे;
वुच्चतेदानि तस्सेव, अनन्तरनयक्कमो.
पुञ्ञेस्वादिद्वया कामे, रूपपुञ्ञमनन्तकं;
तप्पादकुत्तरानन्तं, भवङ्गञ्चादितीरणं.
दुतियन्तद्वया तीरं, भवङ्गं ततियद्वया;
ते अनन्तामलं पुञ्ञं, मज्झत्तञ्च महग्गतं.
सब्बवारे सयञ्चेति, तेपञ्ञास तिसत्त च;
तेत्तिंस च भवन्तेते, रूपेसु पन पुञ्ञतो.
तप्पाका च मतियुत्त-कामपाका सयं दस;
आरुप्पपुञ्ञतो ते च, सको पाको सयं पुन.
अधोपाका च अन्तम्हा, ततियञ्च फलन्तिमे;
दसेकद्वितिपञ्चाहि, मग्गा चेकं सकं फलं.
लोभमूलेकहेतूहि ¶ , अन्तकामसुभा विय;
सत्त दोसद्वया काम-भवङ्गपेक्खवा सयं.
महापाकतिहेतूहि, सावज्जा सब्बसन्धियो;
कामच्चुतीहि सेसाहि, सावज्जा कामसन्धियो.
कामच्चुति ¶ च वोट्ठब्बं, सयञ्च सुखतीरतो;
पटिच्छा तीरणानि द्वे, इतरा सकतीरणं.
सकं सकं पटिच्छं तु, विञ्ञाणेहि द्विपञ्चहि;
रूपपाकेहि सावज्जा, सन्धियोहेतुवज्जिता.
अरूपपाकेस्वादिम्हा, कामपाका तिहेतुका;
अन्तावज्जम्पि चारुप्प-पाका च नव होन्तिमे.
दुतियादीहि तेयेव, अधोपाकं विना विना;
फला तिहेतुका पाका, सयञ्चेति चतुद्दस.
द्विपञ्चादिक्रिया हासा, सयञ्चारुप्पवज्जिता;
ञाणयुत्तभवङ्गाति, दस वोट्ठब्बतो पन.
कामे जवा भवङ्गा च, कामरूपे सयम्पि वा;
नवपञ्च सहेतादि-किरियद्वयतो पन.
सयं भवङ्गमतिमा, रूपे सातक्रियापि च;
तप्पादकन्तिमञ्चेति, बावीस ततिया पन.
ते च पाका सयञ्चन्ते, फलं मज्झा महग्गता;
क्रियाति वीसति होन्ति, सेसद्वीहि दुकेहि तु.
वुत्तपाका सयञ्चेति, चुद्दसेवं क्रियाजवा;
तदारम्मणं मुञ्चित्वा, पट्ठाननयतो नये.
अथ सातक्रिया सातं, सेसं सेसक्रियापि च;
तदालम्बं यथायोगं, वदे अट्ठकथानया.
महग्गता क्रिया सब्बा, सकपुञ्ञसमा तहिं;
अन्ता फलन्तिमं होति, अयमेव विसेसता.
इमस्सानन्तरा ¶ धम्मा, एत्तकाति पकासिता;
इमं पनेत्तकेहीति, वुच्चतेयं नयोधुना.
द्वीहि ¶ कामजवा तीहि, रूपारूपा चतूहि तु;
मग्गा छहि फलादि द्वे, सेसा द्वे पन सत्तहि.
एकम्हा दस पञ्चहि, पटिच्छा सुखतीरणं;
कामे दोसक्रियाहीन-जवेहि गहतो सका.
कामे जवा क्रियाहीना, तदालम्बा सवोट्ठब्बा;
सगहञ्चेति तेत्तिंसचित्तेहि परतीरणा.
कामपुञ्ञसुखीतीरकण्हवोट्ठब्बतो द्वयं;
महापाकन्तिमं होति, अनारुप्पचुतीहि च.
सत्ततिंस पनेतानि, एत्थ हित्वा दुसद्वयं;
एतेहि पञ्चतिंसेहि, जायते दुतियद्वयं.
सुखतीरादि सत्तेते, क्रियतो चापि सम्भवा;
ञेय्या सेसानि चत्तारि, भवङ्गेन च लब्भरे.
मग्गवज्जा सवोट्ठब्बसुखितीरजवाखिला;
चुतीति नवकट्ठाहि, ततियद्वयमादिसे.
एतेहि दोसवज्जेहि, सत्ततीहितरद्वयं;
रूपपाका विनारुप्पपाकाहेतुदुहेतुके.
तेहेवेकूनसट्ठीहि, होन्तिरुप्पादिकं विना;
हासावज्जे जवे रूपे, अट्ठछक्केहि तेहि तु.
साधोपाकेहि तेहेव, दुतियादीनि अत्तना;
अधोधोजवहीनेहि, एकेकूनेहि जायरे.
सुखतीरभवङ्गानि, सयञ्चाति तिसत्तहि;
अन्तावज्जं अनारुप्पभवङ्गेहि पनेतरं.
वुत्तानन्तरसङ्खातो, नयो दानि अनेकधा;
पुग्गलादिप्पभेदापि, पवत्ति तस्स वुच्चते.
पुथुज्जनस्स ¶ ¶ जायन्ते, दिट्ठिकङ्खायुतानि वे;
सेक्खस्सेवामला सत्त, अनन्तानितरस्स तु.
अन्तामलं अनावज्जक्रिया चेकूनवीसति;
कुसलाकुसला सेसा, होन्ति सेक्खपुथुज्जने.
इतरानि पनावज्जद्वयं पाका च सासवा;
तिण्णन्नम्पि सियुं एवं, पञ्चधा सत्तभेदतो.
कामे सोळस घानादित्तयं दोसमहाफला;
रूपारूपे सपाकोति, पञ्चवीसति एकजा.
कामपाका च सेसादिमग्गो आदिक्रिया दुवे;
रूपे जवाति बावीस, द्विजा सेसा तिधातुजा.
वित्थारोपि च भूमीसु, ञेय्यो कामसुभासुभं;
हासवज्जमहेतुञ्च, अपाये सत्ततिंसिमे.
हित्वा महग्गते पाके, असीति सेसकामिसु;
चक्खुसोतमनोधातु, तीरणं वोट्ठब्बम्पि च.
दोसहीनजवा सो सो, पाको रूपे अनारिये;
पञ्चसट्ठि छसट्ठी तु, परित्ताभादीसु तीसु.
आदिपञ्चामला कङ्खादिट्ठियुत्ते विना तहिं;
तेयेव पञ्चपञ्ञास, जायरे सुद्धभूमिसु.
आदिमग्गदुसाहासरूपहीनजवा सको;
पाको वोट्ठब्बनञ्चाति, तितालीसं सियुं नभे.
अधोधोमनवज्जा ते,
पाको चेव सको सको;
दुतियादीसु जायन्ते,
द्वे द्वे ऊना ततो ततो.
अरूपेस्वेकमेकस्मिं ¶ , रूपेस्वादित्तिकेपि च;
तिके च ततिये एकं, द्वे होन्ति दुतियत्तिके.
अन्तिमं ¶ रूपपाकं तु, छसु वेहप्फलादिसु;
कामसुगतियंयेव, महापाका पवत्तरे.
घायनादित्तयं कामे, पटिघद्वयमेव च;
सत्तरसेसु पठमं, अमलं मानवादिसु.
अरियापायवज्जेसु, चतुरोदिप्फलादिका;
अपायारुप्पवज्जेसु, हासरूपसुभक्रियं.
अपायुद्धत्तयं हित्वा, होताकाससुभक्रियं;
तथापायुद्धद्वे हित्वा, विञ्ञाणकुसलक्रियं.
भवग्गापायवज्जेसु, आकिञ्चञ्ञसुभक्रियं;
दिट्ठिकङ्खायुता सुद्धे, विना सब्बासु भूमिसु.
अमलानि च तीणन्ते,
भवग्गे च सुभक्रिया;
महाक्रिया च होन्तेते,
तेरसेवानपायिसु.
अनारुप्पे मनोधातु, दस्सनं सवतीरणं;
कामे अनिट्ठसंयोगे, ब्रह्मानं पापजं फलं.
वोट्ठब्बं कामपुञ्ञञ्च, दिट्ठिहीनं सउद्धवं;
चुद्दसेतानि चित्तानि, जायरे तिंसभूमिसु.
इन्द्रियानि दुवे अन्तद्वयवज्जेस्वहेतुसु;
तीणि कङ्खेतराहेतुपापे चत्तारि तेरस.
छ ञाणहीने तब्बन्तसासवे सत्त निम्मले;
चत्तालीसे पनट्ठेवं, ञेय्यमिन्द्रियभेदतो.
द्वे ¶ बलानि अहेत्वन्तद्वये तीणि तु संसये;
चत्तारितरपापे छ, होन्ति सेसदुहेतुके.
एकूनासीतिचित्तेसु, मतियुत्तेसु सत्त तु;
अबलानि हि सेसानि, वीरियन्तं बलं भवे.
अझानङ्गानि ¶ द्वेपञ्च, तक्कन्ता हि तदङ्गता;
झाने पीतिविरत्ते त-प्पादके अमले दुवे.
ततिये सामले तीणि, चत्तारि दुतिये तथा;
कामे निप्पीतिके चापि, पञ्चङ्गानि हि सेसके.
मग्गा द्वे संसये दिट्ठिहीनसेसासुभे तयो;
दुहेतुकेतरे सुद्धज्झाने च दुतियादिके.
चत्तारो पञ्च पठमझानकामतिहेतुके;
सत्तामले दुतियादि-झानिके अट्ठ सेसके.
हेत्वन्ततो हि मग्गस्स, अमग्गङ्गमहेतुकं;
छमग्गङ्गयुतं नत्थि, बलेहिपि च पञ्चहि.
सुखितीरतदालम्बं, इट्ठे पुञ्ञजुपेक्खवा;
इट्ठमज्झेतरं होति, तब्बिपक्खे तु गोचरे.
दोसद्वया तदालम्बं, न सुखिक्रियतो पन;
सब्बं सुभासुभे नट्ठे, तदालम्बणवाचतो.
क्रियतो वा तदालम्बं, सोपेक्खाय सुखी न हि;
इतरा इतरञ्चेति, इदं सुट्ठुपलक्खये.
सन्धिदायककम्मेन, तदालम्बपवत्तियं;
नियामनं जवस्साह, कम्मस्सेवञ्ञकम्मतो.
चित्ते चेतसिका यस्मिं,
ये वुत्ता ते समासतो;
वुच्चरे ¶ दानि द्वेपञ्चे,
सब्बगा सत्त जायरे.
तक्कचाराधिमोक्खेहि, तेयेव जायरे दस;
पञ्चट्ठानमनोधातु-पञ्चके सुखतीरणे.
एते पीताधिका हासे, वायामेन च द्वाधिका;
वोट्ठब्बनेपि एतेव, दसेका पीतिवज्जिता.
पापसाधारणा ¶ ते च, तिपञ्चुद्धच्चसञ्ञुते;
कङ्खायुत्तेपि एतेव, सकङ्खा हीननिच्छया.
कङ्खावज्जा पनेतेव, सदोसच्छन्दनिच्छया;
सत्तरस दुसे होन्ति, सलोभन्तद्वये पन.
दोसवज्जा सलोभा ते,
ततियादिदुकेसु ते;
दिट्ठिपीतिद्वयाधिका,
द्विनवेकूनवीसति.
पीतिचारप्पनावज्जा, आदितो याव तिंसिमे;
उप्पज्जन्ति चतुत्थादि-रूपारूपमनेसु वे.
पीतिचारवितक्केसु,
एकेन द्वितितिक्कमा;
ततियादीसु तेयेव,
तिंसेकद्वेतयोधिका.
एतेवादिद्वये कामे, दुतियादिदुकेसु हि;
मतिं पीतिं मतिप्पीतिं, हित्वा ते कमतो सियुं.
झाने वुत्ताव तज्झानिकामले विरताधिका;
तत्थेता नियता वित्तिं, वदे सब्बत्थ सम्भवा.
कामपुञ्ञेसु ¶ पच्चेकं,
जयन्तानियतेसु हि;
विरतीयो दयामोदा,
कामे सातसुभक्रिये.
मज्झत्तेपि वदन्तेके, सहेतुकसुभक्रिये;
सुखज्झानेपि पच्चेकं, होन्तियेव दयामुदा.
थिनमिद्धं ससङ्खारे, दिट्ठिहीनद्वये तहिं;
मानेन वा तयो सेसदिट्ठिहीने विधेकको.
इस्सामच्छेरकुक्कुच्चा ¶ , विसुं दोसयुतद्वये;
तत्थन्तके सियुं थिनमिद्धकेन तयोपि वा.
ये वुत्ता एत्तका एत्थ, इति चेतसिकाखिला;
तत्थेत्तकेस्विदन्तेवं, वुच्चतेयं नयोधुना.
तेसट्ठिया सुखं दुक्खं, तीसुपेक्खापि वेदना;
पञ्चपञ्ञासचित्तेसु, भवे इन्द्रियतो पन.
एकत्थेकत्थ चेव द्वेसट्ठिया द्वीसु पञ्चहि;
पञ्ञासायाति विञ्ञेय्यं, सुखादिन्द्रियपञ्चकं.
दसुत्तरसते होति, निच्छयो वीरियं ततो;
पञ्चहीने ततोकूने, समाधिन्द्रियमादिसे.
छन्दो एकसतेकूनवीस सद्धादयो पन;
ञाणवज्जा नवहीनसते होन्ति मती पन.
एकूनासीतिया चारो, छसट्ठीसु पनप्पना;
पञ्चपञ्ञासके पीति, एकपञ्ञासके सिया.
विरती छट्ठके वीसे, करुणामुदिताथ वा;
अट्ठसोपेक्खचित्तेन, अट्ठवीसतिया सियुं.
अहीरिकमनोत्तप्पमोहुद्धच्चा ¶ द्वादसेव;
लोभो अट्ठसु चित्तेसु, थिनमिद्धं तु पञ्चसु.
मानो चतूसु दिट्ठि च, तथा द्वीसु मनेसु हि;
दोसो इस्सा च मच्छेरं, कुक्कुच्चञ्च भवन्तिमे.
एकस्मिं विमती होति, एवं वुत्तानुसारतो;
अप्पवत्तिनयो चापि, सक्का ञातुं विजानता.
अस्मिं खन्धेव विञ्ञेय्यो, वेदनादीस्वयं नयो;
एकधादिविधो युत्ति-वसातेनावियोगतो.
उपमा फेणुपिण्डो च, बुब्बुळो मिगतण्हिका;
कदली माया विञ्ञेय्या, खन्धानं तु यथाक्कमं.
तेसं ¶ विमद्दासहनखणसोभप्पलोभन-
निसारवञ्चकत्तेहि, समानत्तं समाहटं.
ते सासवा उपादानक्खन्धा खन्धावनासवा;
तत्थादी दुक्खवत्थुत्ता, दुक्खा भारा च खादका.
खन्धानिच्चादिधम्मा ते, वधका सभया इती;
असुखद्धम्मतो चिक्खा, उक्खित्तासिकरी यथा.
इति सच्चसङ्खेपे विञ्ञाणक्खन्धपकिण्णकनयसङ्खेपो नाम
चतुत्थो परिच्छेदो.