📜
५. पञ्चमो परिच्छेदो
निब्बानपञ्ञत्तिपरिदीपनो
रागादीनं ¶ खयं वुत्तं, निब्बानं सन्तिलक्खणं;
संसारदुक्खसन्तापतत्तस्सालं समेतवे.
खयमत्तं न निब्बानं, सगम्भीरादिवाचतो;
अभावस्स हि कुम्मानं, लोमस्सेव न वाचता.
खयोति वुच्चते मग्गो, तप्पापत्ता इदं खयं;
अरहत्तं वियुप्पाद-वयाभावा धुवञ्च तं.
सङ्खतं सम्मुतिञ्चापि, ञाणमालम्ब नेव हि;
छिन्दे मले ततो वत्थु, इच्छितब्बमसङ्खतं.
पत्तुकामेन तं सन्तिं, छब्बिसुद्धिं समादिय;
ञाणदस्सनसुद्धी तु, साधेतब्बा हितत्थिना.
चेतनादिविधा सील-सुद्धि तत्थ चतुब्बिधा;
सोपचारसमाधी तु, चित्तसुद्धीति वुच्चते.
सम्पादेत्वादिद्वेसुद्धिं, नमना नामं तु रुप्प-
तो रूपं नत्थि अत्तादिवत्थूति च ववत्थपे.
मणिन्धनातपे ¶ अग्गि, असन्तोपि समागमे;
यथा होति तथा चित्तं, वत्थालम्बादिसङ्गमे.
पङ्गुलन्धा यथा गन्तुं, पच्चेकमसमत्थका;
यन्ति युत्ता यथा एवं, नामरूपव्हया क्रिया.
न नामरूपतो अञ्ञो, अत्तादि इति दस्सनं;
सोधनत्ता हि दुद्दिट्ठिं, दिट्ठिसुद्धीति वुच्चति.
अविज्जातण्हुपादान-कम्मेनादिम्हि ¶ तं द्वयं;
रूपं कम्मादितो नामं, वत्थादीहि पवत्तियं.
सदा सब्बत्थ सब्बेसं, सदिसं न यतो ततो;
नाहेतुनाञ्ञो अत्तादिनिच्चहेतूति पस्सति.
एवं तीरयते कङ्खा, याय पञ्ञाय पच्चये;
दिट्ठत्ता सुद्धि सा कङ्खातरणं इति वुच्चति.
पत्तञ्ञातपरिञ्ञो सो, अत्रट्ठो यततेयति;
तीरणव्हपरिञ्ञाय, विसुद्धत्थं सदादरो.
तिकालादिवसा खन्धे, समासेत्वा कलापतो;
अनिच्चा दुक्खानत्ताति, आदो एवं विपस्सति.
खन्धानिच्चा खयट्ठेन, भयट्ठेन दुखाव ते;
अनत्तासारकट्ठेन, इति पस्से पुनप्पुनं.
आकारेहि अनिच्चादिचत्तालीसेहि सम्मसे;
लक्खणानं विभूतत्थं, खन्धानं पन सब्बसो.
एवञ्चापि असिज्झन्ते, नवधा निसितिन्द्रियो;
सत्तकद्वयतो सम्मा, रूपारूपे विपस्सये.
रूपमादाननिक्खेपा, वयोवुद्धत्तगामितो;
सम्मसेवन्नजादीहि, धम्मतारूपतोपि च.
नामं कलापयमतो, खणतो कमतोपि च;
दिट्ठिमाननिकन्तीनं, पस्से उग्घाटनादितो.
अविज्जातण्हाकम्मन्न-हेतुतो ¶ रूपं उब्भवे;
विनाहारं सफस्सेहि, वेदनादित्तयं भवे.
तेहियेव विना फस्सं,
नामरूपाधिकेहि तु;
चित्तं ¶ हेतुक्खया सो सो,
वेति वे तस्स तस्स तु.
हेतुतोदयनासेवं, खणोदयवयेनपि;
इति पञ्ञासाकारेहि, पस्से पुनूदयब्बयं.
योगिस्सेवं समारद्धउदयब्बयदस्सिनो;
पातुभोन्ति उपक्लेसा, सभावा हेतुतोपि च.
ते ओभासमतुस्साहपस्सद्धिसुखुपेक्खना;
सति पीताधिमोक्खो च, निकन्ति च दसीरिता.
तण्हादिट्ठुन्नतिग्गाहवत्थुतो तिंसधा ते च;
तदुप्पन्ने चले बालो, अमग्गे मग्गदस्सको.
विपस्सना पथोक्कन्ता, तदासि मतिमाधुना;
न मग्गो गाहवत्थुत्ता, तेसं इति विपस्सति.
उपक्लेसे अनिच्चादि-वसगे सोदयब्बये;
पस्सतो वीथिनोक्कन्तदस्सनं वुच्चते पथो.
मग्गामग्गे ववत्थेत्वा, या पञ्ञा एवमुट्ठिता;
मग्गामग्गिक्खसङ्खाता, सुद्धि सा पञ्चमी भवे.
पहानव्हपरिञ्ञाय, आदितो सुद्धिसिद्धिया;
तीरणव्हपरिञ्ञाय, अन्तगो यततेधुना.
जायते नवञाणी सा, विसुद्धि कमतोदय-
ब्बयादी घटमानस्स, नव होन्ति पनेत्थ हि.
सन्ततीरियतो चेव, घनेनापि च छन्नतो;
लक्खणानि न खायन्ते, संकिलिट्ठा विपस्सना.
ततोत्र ¶ सम्मसे भिय्यो, पुनदेवुदयब्बयं;
तेनानिच्चादिसम्पस्सं, पटुतं परमं वजे.
आवट्टेत्वा ¶ यदुप्पादट्ठितिआदीहि पस्सतो;
भङ्गेव तिट्ठते ञाणं, तदा भङ्गमती सिया.
एवं पस्सयतो भङ्गं, तिभवो खायते यदा;
सीहादिव भयं हुत्वा, सिया लद्धा भयिक्खणा.
सादीनवा पतिट्ठन्ते, खन्धादित्तघरं विय;
यदा तदा सिया लद्धा, आदीनवानुपस्सना.
सङ्खारादीनवं दिस्वा, रमते न भवादिसु;
मति यदा तदा लद्धा, सिया निब्बिदपस्सना.
ञाणं मुच्चितुकामं ते, सब्बभूसङ्खते यदा;
जालादीहि च मच्छादी, तदा लद्धा चज्जमति.
सङ्खारे असुभानिच्चदुक्खतोनत्ततो मति;
पस्सन्ती चत्तुमुस्सुक्का, पटिसङ्खानुपस्सना.
वुत्तात्र पटुभावाय, सब्बञाणपवत्तिया;
मीनसञ्ञाय सप्पस्स, गाहलुद्दसमोपमा.
अत्तत्तनियतो सुञ्ञं, द्विधा ‘‘नाहं क्वचा’’दिना;
चतुधा छब्बिधा चापि, बहुधा पस्सतो भुसं.
आवट्टतिग्गिमासज्ज,
न्हारूव मति सङ्खतं;
चत्तभरियो यथा दोसे,
तथा तं समुपेक्खते.
ताव सादीनवानम्पि, लक्खणे तिट्ठते मति;
न पस्से याव सा तीरं, सामुद्दसकुणी यथा.
सङ्खारुपेक्खाञाणायं, सिखापत्ता विपस्सना;
वुट्ठानगामिनीति च, सानुलोमाति वुच्चति.
पत्वा ¶ ¶ मोक्खमुखं सत्त, साधेतिरियपुग्गले;
झानङ्गादिप्पभेदे च, पादकादिवसेन सा.
अनिच्चतो हि वुट्ठानं, यदि यस्सासि योगिनो;
सोधिमोक्खस्स बाहुल्ला, तिक्खसद्धिन्द्रियो भवे.
दुक्खतोनत्ततो तञ्चे, सिया होन्ति कमेन ते;
पस्सद्धिवेदबाहुल्ला, तिक्खेकग्गमतिन्द्रिया.
पञ्ञाधुरत्तमुद्दिट्ठं, वुट्ठानं यदिनत्ततो;
सद्धाधुरत्तं सेसेहि, तं वियाभिनिवेसतो.
द्वे तिक्खसद्धसमथा, सियुं सद्धानुसारिनो;
आदो मज्झेसु ठानेसु, छसु सद्धाविमुत्तका.
इतरो धम्मानुसारीदो, दिट्ठिप्पत्तो अनन्तके;
पञ्ञामुत्तोभयत्थन्ते, अझानिझानिका च ते.
तिक्खसद्धस्स चन्तेपि, सद्धामुत्तत्तमीरितं;
विसुद्धिमग्गे मज्झस्स, कायसक्खित्तमट्ठसु.
वुत्तं मोक्खकथायं यं, तिक्खपञ्ञारहस्स तु;
दिट्ठिपत्तत्तं हेतञ्च, तञ्च नत्थाभिधम्मिके.
ते सब्बे अट्ठमोक्खानं, लाभी चे छसु मज्झसु;
कायसक्खी सियुं अन्ते, उभतोभागमुत्तका.
अनुलोमानि चत्तारि, तीणि द्वे वा भवन्ति हि;
मग्गस्स वीथियं मन्दमज्झतिक्खमतिब्बसा.
विसुद्धिमग्गे चत्तारि, पटिसिद्धानि सब्बथा;
एवमट्ठसालिनिया, वुत्तत्ता एवमीरितं.
भवङ्गासन्नदोसोपि, नप्पनाय थिरत्ततो;
सुद्धिं पटिपदाञाणदस्सनेवं लभे यति.
आवज्जं ¶ ¶ विय मग्गस्स, छट्ठसत्तमसुद्धिनं;
अन्तरा सन्तिमारब्भ, तेहि गोत्रभु जायते.
संयोजनत्तयच्छेदी, मग्गो उप्पज्जते ततो;
फलानि एकं द्वे तीणि, ततो वुत्तमतिक्कमा.
तथा भावयतो होति, रागदोसतनूकरं;
दुतियो तप्फलं तम्हा, सकदागामि तप्फली.
एवं भावयतो रागदोसनासकरुब्भवे;
ततियो तप्फलं तम्हा, तप्फलट्ठोनागामिको.
एवं भावयतो सेसदोसनासकरुब्भवे;
चतुत्थो तप्फलं तम्हा, अरहा तप्फलट्ठको.
कतकिच्चो भवच्छेदो, दक्खिणेय्योपधिक्खया;
निब्बुतिं याति दीपोव, सब्बदुक्खन्तसञ्ञितं.
एवं सिद्धा सिया सुद्धि, ञाणदस्सनसञ्ञिता;
वुत्तं एत्तावता सच्चं, परमत्थं समासतो.
सच्चं सम्मुति सत्तादिअवत्थु वुच्चते यतो;
न लब्भालातचक्कंव, तं हि रूपादयो विना.
तेन तेन पकारेन, रूपादिं न विहाय तु;
तथा तथाभिधानञ्च, गाहञ्च वत्तते ततो.
लब्भते परिकप्पेन, यतो तं न मुसा ततो;
अवुत्तालम्बमिच्चाहु, परित्तादीस्ववाचतो.
पापकल्याणमित्तोयं, सत्तोति खन्धसन्तति;
एकत्तेन गहेत्वान, वोहरन्तीध पण्डिता.
पथवादि वियेकोपि, पुग्गलो न यतो ततो;
कुदिट्ठिवत्थुभावेन, पुग्गलग्गहणं भवे.
एतं ¶ विसयतो कत्वा, सङ्खादीहि पदेहि तु;
अविज्जमानपञ्ञत्ति, इति तञ्ञूहि भासिता.
पञ्ञत्ति ¶ विज्जमानस्स, रूपादिविसयत्ततो;
कायं पञ्ञत्ति चे सुट्ठु, वदतो सुण सच्चतो.
सविञ्ञत्तिविकारो हि, सद्दो सच्चद्वयस्स तु;
पञ्ञापनत्ता पञ्ञत्ति, इति तञ्ञूहि भासिता.
पच्चुप्पन्नादिआलम्बं, निरुत्तिपटिसम्भिदा-
ञाणस्साति इदञ्चेवं, सति युज्जति नाञ्ञथा.
सद्दाभिधेय्यसङ्खादि, इति चे सब्बवत्थुनं;
पञ्ञापेतब्बतो होति, पञ्ञत्तिपदसङ्गहो.
‘‘सब्बे पञ्ञत्तिधम्मा’’ति, देसेतब्बं तथा सति;
अथ पञ्ञापनस्सापि, पञ्ञापेतब्बवत्थुनं.
विभागं ञापनत्थं हि, तथुद्देसो कतोति चे;
न कत्तब्बं विसुं तेन, पञ्ञत्तिपथसङ्गहं.
पञ्ञापियत्ता चतूहि, पञ्ञत्तादिपदेहि सा;
परेहि पञ्ञापनत्ता, इति आचरियाब्रवुं.
रूपादयो उपादाय, पञ्ञापेतब्बतो किर;
अविज्जमानोपादायपञ्ञत्ति पठमा ततो.
सोतविञ्ञाणसन्तानानन्तरं पत्तजातिना;
गहितपुब्बसङ्केतमनोद्वारिकचेतसा.
पञ्ञापेन्ति गहिताय, याय सत्तरथादयो;
इति सा नामपञ्ञत्ति, दुतियाति च कित्तिता.
सद्दतो अञ्ञनामावबोधेनत्थावबोधनं;
किच्छसाधनतो पुब्बनयो एव पसंसियो.
सा ¶ विज्जमानपञ्ञत्ति, तथा अविज्जमानता;
विज्जमानेन चाविज्जमाना तब्बिपरीतका.
अविज्जमानेन विज्जमानतब्बिपरीतका;
इच्चेता छब्बिधा तासु, पठमा मतिआदिका.
सत्तो ¶ सद्धो नरुस्साहो,
सेनियो मनचेतना;
इच्चेवमेता विञ्ञेय्या,
कमतो दुतियादिका.
एवं लक्खणतो ञत्वा,
सच्चद्वयमसङ्करं;
कातब्बो पन वोहारो,
विञ्ञूहि न यथा तथाति.
इति सच्चसङ्खेपे निब्बानपञ्ञत्तिपरिदीपनो नाम
पञ्चमो परिच्छेदो.
सच्चसङ्खेपो निट्ठितो.