📜

५. पञ्चमो परिच्छेदो

निब्बानपञ्ञत्तिपरिदीपनो

३०४.

रागादीनं खयं वुत्तं, निब्बानं सन्तिलक्खणं;

संसारदुक्खसन्तापतत्तस्सालं समेतवे.

३०५.

खयमत्तं न निब्बानं, सगम्भीरादिवाचतो;

अभावस्स हि कुम्मानं, लोमस्सेव न वाचता.

३०६.

खयोति वुच्चते मग्गो, तप्पापत्ता इदं खयं;

अरहत्तं वियुप्पाद-वयाभावा धुवञ्च तं.

३०७.

सङ्खतं सम्मुतिञ्चापि, ञाणमालम्ब नेव हि;

छिन्दे मले ततो वत्थु, इच्छितब्बमसङ्खतं.

३०८.

पत्तुकामेन तं सन्तिं, छब्बिसुद्धिं समादिय;

ञाणदस्सनसुद्धी तु, साधेतब्बा हितत्थिना.

३०९.

चेतनादिविधा सील-सुद्धि तत्थ चतुब्बिधा;

सोपचारसमाधी तु, चित्तसुद्धीति वुच्चते.

३१०.

सम्पादेत्वादिद्वेसुद्धिं, नमना नामं तु रुप्प-

तो रूपं नत्थि अत्तादिवत्थूति च ववत्थपे.

३११.

मणिन्धनातपे अग्गि, असन्तोपि समागमे;

यथा होति तथा चित्तं, वत्थालम्बादिसङ्गमे.

३१२.

पङ्गुलन्धा यथा गन्तुं, पच्चेकमसमत्थका;

यन्ति युत्ता यथा एवं, नामरूपव्हया क्रिया.

३१३.

न नामरूपतो अञ्ञो, अत्तादि इति दस्सनं;

सोधनत्ता हि दुद्दिट्ठिं, दिट्ठिसुद्धीति वुच्चति.

३१४.

अविज्जातण्हुपादान-कम्मेनादिम्हि तं द्वयं;

रूपं कम्मादितो नामं, वत्थादीहि पवत्तियं.

३१५.

सदा सब्बत्थ सब्बेसं, सदिसं न यतो ततो;

नाहेतुनाञ्ञो अत्तादिनिच्चहेतूति पस्सति.

३१६.

एवं तीरयते कङ्खा, याय पञ्ञाय पच्चये;

दिट्ठत्ता सुद्धि सा कङ्खातरणं इति वुच्चति.

३१७.

पत्तञ्ञातपरिञ्ञो सो, अत्रट्ठो यततेयति;

तीरणव्हपरिञ्ञाय, विसुद्धत्थं सदादरो.

३१८.

तिकालादिवसा खन्धे, समासेत्वा कलापतो;

अनिच्चा दुक्खानत्ताति, आदो एवं विपस्सति.

३१९.

खन्धानिच्चा खयट्ठेन, भयट्ठेन दुखाव ते;

अनत्तासारकट्ठेन, इति पस्से पुनप्पुनं.

३२०.

आकारेहि अनिच्चादिचत्तालीसेहि सम्मसे;

लक्खणानं विभूतत्थं, खन्धानं पन सब्बसो.

३२१.

एवञ्चापि असिज्झन्ते, नवधा निसितिन्द्रियो;

सत्तकद्वयतो सम्मा, रूपारूपे विपस्सये.

३२२.

रूपमादाननिक्खेपा, वयोवुद्धत्तगामितो;

सम्मसेवन्नजादीहि, धम्मतारूपतोपि च.

३२३.

नामं कलापयमतो, खणतो कमतोपि च;

दिट्ठिमाननिकन्तीनं, पस्से उग्घाटनादितो.

३२४.

अविज्जातण्हाकम्मन्न-हेतुतो रूपं उब्भवे;

विनाहारं सफस्सेहि, वेदनादित्तयं भवे.

३२५.

तेहियेव विना फस्सं,

नामरूपाधिकेहि तु;

चित्तं हेतुक्खया सो सो,

वेति वे तस्स तस्स तु.

३२६.

हेतुतोदयनासेवं, खणोदयवयेनपि;

इति पञ्ञासाकारेहि, पस्से पुनूदयब्बयं.

३२७.

योगिस्सेवं समारद्धउदयब्बयदस्सिनो;

पातुभोन्ति उपक्लेसा, सभावा हेतुतोपि च.

३२८.

ते ओभासमतुस्साहपस्सद्धिसुखुपेक्खना;

सति पीताधिमोक्खो च, निकन्ति च दसीरिता.

३२९.

तण्हादिट्ठुन्नतिग्गाहवत्थुतो तिंसधा ते च;

तदुप्पन्ने चले बालो, अमग्गे मग्गदस्सको.

३३०.

विपस्सना पथोक्कन्ता, तदासि मतिमाधुना;

न मग्गो गाहवत्थुत्ता, तेसं इति विपस्सति.

३३१.

उपक्लेसे अनिच्चादि-वसगे सोदयब्बये;

पस्सतो वीथिनोक्कन्तदस्सनं वुच्चते पथो.

३३२.

मग्गामग्गे ववत्थेत्वा, या पञ्ञा एवमुट्ठिता;

मग्गामग्गिक्खसङ्खाता, सुद्धि सा पञ्चमी भवे.

३३३.

पहानव्हपरिञ्ञाय, आदितो सुद्धिसिद्धिया;

तीरणव्हपरिञ्ञाय, अन्तगो यततेधुना.

३३४.

जायते नवञाणी सा, विसुद्धि कमतोदय-

ब्बयादी घटमानस्स, नव होन्ति पनेत्थ हि.

३३५.

सन्ततीरियतो चेव, घनेनापि च छन्नतो;

लक्खणानि न खायन्ते, संकिलिट्ठा विपस्सना.

३३६.

ततोत्र सम्मसे भिय्यो, पुनदेवुदयब्बयं;

तेनानिच्चादिसम्पस्सं, पटुतं परमं वजे.

३३७.

आवट्टेत्वा यदुप्पादट्ठितिआदीहि पस्सतो;

भङ्गेव तिट्ठते ञाणं, तदा भङ्गमती सिया.

३३८.

एवं पस्सयतो भङ्गं, तिभवो खायते यदा;

सीहादिव भयं हुत्वा, सिया लद्धा भयिक्खणा.

३३९.

सादीनवा पतिट्ठन्ते, खन्धादित्तघरं विय;

यदा तदा सिया लद्धा, आदीनवानुपस्सना.

३४०.

सङ्खारादीनवं दिस्वा, रमते न भवादिसु;

मति यदा तदा लद्धा, सिया निब्बिदपस्सना.

३४१.

ञाणं मुच्चितुकामं ते, सब्बभूसङ्खते यदा;

जालादीहि च मच्छादी, तदा लद्धा चज्जमति.

३४२.

सङ्खारे असुभानिच्चदुक्खतोनत्ततो मति;

पस्सन्ती चत्तुमुस्सुक्का, पटिसङ्खानुपस्सना.

३४३.

वुत्तात्र पटुभावाय, सब्बञाणपवत्तिया;

मीनसञ्ञाय सप्पस्स, गाहलुद्दसमोपमा.

३४४.

अत्तत्तनियतो सुञ्ञं, द्विधा ‘‘नाहं क्वचा’’दिना;

चतुधा छब्बिधा चापि, बहुधा पस्सतो भुसं.

३४५.

आवट्टतिग्गिमासज्ज,

न्हारूव मति सङ्खतं;

चत्तभरियो यथा दोसे,

तथा तं समुपेक्खते.

३४६.

ताव सादीनवानम्पि, लक्खणे तिट्ठते मति;

न पस्से याव सा तीरं, सामुद्दसकुणी यथा.

३४७.

सङ्खारुपेक्खाञाणायं, सिखापत्ता विपस्सना;

वुट्ठानगामिनीति च, सानुलोमाति वुच्चति.

३४८.

पत्वा मोक्खमुखं सत्त, साधेतिरियपुग्गले;

झानङ्गादिप्पभेदे च, पादकादिवसेन सा.

३४९.

अनिच्चतो हि वुट्ठानं, यदि यस्सासि योगिनो;

सोधिमोक्खस्स बाहुल्ला, तिक्खसद्धिन्द्रियो भवे.

३५०.

दुक्खतोनत्ततो तञ्चे, सिया होन्ति कमेन ते;

पस्सद्धिवेदबाहुल्ला, तिक्खेकग्गमतिन्द्रिया.

३५१.

पञ्ञाधुरत्तमुद्दिट्ठं, वुट्ठानं यदिनत्ततो;

सद्धाधुरत्तं सेसेहि, तं वियाभिनिवेसतो.

३५२.

द्वे तिक्खसद्धसमथा, सियुं सद्धानुसारिनो;

आदो मज्झेसु ठानेसु, छसु सद्धाविमुत्तका.

३५३.

इतरो धम्मानुसारीदो, दिट्ठिप्पत्तो अनन्तके;

पञ्ञामुत्तोभयत्थन्ते, अझानिझानिका च ते.

३५४.

तिक्खसद्धस्स चन्तेपि, सद्धामुत्तत्तमीरितं;

विसुद्धिमग्गे मज्झस्स, कायसक्खित्तमट्ठसु.

३५५.

वुत्तं मोक्खकथायं यं, तिक्खपञ्ञारहस्स तु;

दिट्ठिपत्तत्तं हेतञ्च, तञ्च नत्थाभिधम्मिके.

३५६.

ते सब्बे अट्ठमोक्खानं, लाभी चे छसु मज्झसु;

कायसक्खी सियुं अन्ते, उभतोभागमुत्तका.

३५७.

अनुलोमानि चत्तारि, तीणि द्वे वा भवन्ति हि;

मग्गस्स वीथियं मन्दमज्झतिक्खमतिब्बसा.

३५८.

विसुद्धिमग्गे चत्तारि, पटिसिद्धानि सब्बथा;

एवमट्ठसालिनिया, वुत्तत्ता एवमीरितं.

३५९.

भवङ्गासन्नदोसोपि, नप्पनाय थिरत्ततो;

सुद्धिं पटिपदाञाणदस्सनेवं लभे यति.

३६०.

आवज्जं विय मग्गस्स, छट्ठसत्तमसुद्धिनं;

अन्तरा सन्तिमारब्भ, तेहि गोत्रभु जायते.

३६१.

संयोजनत्तयच्छेदी, मग्गो उप्पज्जते ततो;

फलानि एकं द्वे तीणि, ततो वुत्तमतिक्कमा.

३६२.

तथा भावयतो होति, रागदोसतनूकरं;

दुतियो तप्फलं तम्हा, सकदागामि तप्फली.

३६३.

एवं भावयतो रागदोसनासकरुब्भवे;

ततियो तप्फलं तम्हा, तप्फलट्ठोनागामिको.

३६४.

एवं भावयतो सेसदोसनासकरुब्भवे;

चतुत्थो तप्फलं तम्हा, अरहा तप्फलट्ठको.

३६५.

कतकिच्चो भवच्छेदो, दक्खिणेय्योपधिक्खया;

निब्बुतिं याति दीपोव, सब्बदुक्खन्तसञ्ञितं.

३६६.

एवं सिद्धा सिया सुद्धि, ञाणदस्सनसञ्ञिता;

वुत्तं एत्तावता सच्चं, परमत्थं समासतो.

३६७.

सच्चं सम्मुति सत्तादिअवत्थु वुच्चते यतो;

न लब्भालातचक्कंव, तं हि रूपादयो विना.

३६८.

तेन तेन पकारेन, रूपादिं न विहाय तु;

तथा तथाभिधानञ्च, गाहञ्च वत्तते ततो.

३६९.

लब्भते परिकप्पेन, यतो तं न मुसा ततो;

अवुत्तालम्बमिच्चाहु, परित्तादीस्ववाचतो.

३७०.

पापकल्याणमित्तोयं, सत्तोति खन्धसन्तति;

एकत्तेन गहेत्वान, वोहरन्तीध पण्डिता.

३७१.

पथवादि वियेकोपि, पुग्गलो न यतो ततो;

कुदिट्ठिवत्थुभावेन, पुग्गलग्गहणं भवे.

३७२.

एतं विसयतो कत्वा, सङ्खादीहि पदेहि तु;

अविज्जमानपञ्ञत्ति, इति तञ्ञूहि भासिता.

३७३.

पञ्ञत्ति विज्जमानस्स, रूपादिविसयत्ततो;

कायं पञ्ञत्ति चे सुट्ठु, वदतो सुण सच्चतो.

३७४.

सविञ्ञत्तिविकारो हि, सद्दो सच्चद्वयस्स तु;

पञ्ञापनत्ता पञ्ञत्ति, इति तञ्ञूहि भासिता.

३७५.

पच्चुप्पन्नादिआलम्बं, निरुत्तिपटिसम्भिदा-

ञाणस्साति इदञ्चेवं, सति युज्जति नाञ्ञथा.

३७६.

सद्दाभिधेय्यसङ्खादि, इति चे सब्बवत्थुनं;

पञ्ञापेतब्बतो होति, पञ्ञत्तिपदसङ्गहो.

३७७.

‘‘सब्बे पञ्ञत्तिधम्मा’’ति, देसेतब्बं तथा सति;

अथ पञ्ञापनस्सापि, पञ्ञापेतब्बवत्थुनं.

३७८.

विभागं ञापनत्थं हि, तथुद्देसो कतोति चे;

न कत्तब्बं विसुं तेन, पञ्ञत्तिपथसङ्गहं.

३७९.

पञ्ञापियत्ता चतूहि, पञ्ञत्तादिपदेहि सा;

परेहि पञ्ञापनत्ता, इति आचरियाब्रवुं.

३८०.

रूपादयो उपादाय, पञ्ञापेतब्बतो किर;

अविज्जमानोपादायपञ्ञत्ति पठमा ततो.

३८१.

सोतविञ्ञाणसन्तानानन्तरं पत्तजातिना;

गहितपुब्बसङ्केतमनोद्वारिकचेतसा.

३८२.

पञ्ञापेन्ति गहिताय, याय सत्तरथादयो;

इति सा नामपञ्ञत्ति, दुतियाति च कित्तिता.

३८३.

सद्दतो अञ्ञनामावबोधेनत्थावबोधनं;

किच्छसाधनतो पुब्बनयो एव पसंसियो.

३८४.

सा विज्जमानपञ्ञत्ति, तथा अविज्जमानता;

विज्जमानेन चाविज्जमाना तब्बिपरीतका.

३८५.

अविज्जमानेन विज्जमानतब्बिपरीतका;

इच्चेता छब्बिधा तासु, पठमा मतिआदिका.

३८६.

सत्तो सद्धो नरुस्साहो,

सेनियो मनचेतना;

इच्चेवमेता विञ्ञेय्या,

कमतो दुतियादिका.

३८७.

एवं लक्खणतो ञत्वा,

सच्चद्वयमसङ्करं;

कातब्बो पन वोहारो,

विञ्ञूहि न यथा तथाति.

इति सच्चसङ्खेपे निब्बानपञ्ञत्तिपरिदीपनो नाम

पञ्चमो परिच्छेदो.

सच्चसङ्खेपो निट्ठितो.