📜

८. अट्ठमो परिच्छेदो

पकिण्णकनिद्देसो

४७५.

इदानि पन सब्बेसं, एतेसं मानसं मया;

पाटवत्थाय भिक्खूनं, कथीयति पकिण्णकं.

४७६.

पन्थमक्कटको नाम, दिसासु पन पञ्चसु;

तत्थ सुत्तं पसारेत्वा, जालमज्झे निपज्जति.

४७७.

पठमाय दिसायेत्थ, सुत्ते पन पसारिते;

पाणकेन पटङ्गेन, घट्टिते मक्खिकाय वा.

४७८.

निपन्नट्ठानतो किञ्चि, चलित्वा उण्णनाभि तु;

गन्त्वा सुत्तानुसारेन, यूसं पिवति तस्स सा.

४७९.

पुनागन्त्वान तत्थेव, निपज्जति यथासुखं;

एवमेव करोतेव, दिसासु दुतियादिसु.

४८०.

पसादा पञ्च दट्ठब्बा, सुत्तं पञ्चदिसास्विव;

चित्तं पन च दट्ठब्बं, मज्झे मक्कटको विय.

४८१.

पाणकादीहि सुत्तस्स, तस्स सङ्घट्टना विय;

पसादानं तु दट्ठब्बा, घट्टनारम्मणेन हि.

४८२.

चलनं विय तंमज्झे, निपन्नायुण्णनाभिया;

पसादघट्टनं तत्थ, गहेत्वारम्मणं पन.

४८३.

मनोधातुक्रियाचित्तं, भवङ्गावट्टनं मतं;

तस्सा सुत्तानुसारंव, वीथिचित्तपवत्तनं.

४८४.

सीसे पनस्स विज्झित्वा, यूसपानंव चेतसो;

आरम्मणेसु दट्ठब्बं, जवनस्स पवत्तनं.

४८५.

पुनागन्त्वा यथा सुत्त-जालमज्झे निपज्जनं;

वत्थुंयेव च निस्साय, चित्तस्स परिवत्तनं.

४८६.

इदं तु पन ओपम्मं, अत्थं दीपेति किं तु हि;

आरम्मणेन पठमं, पसादे घट्टिते पन.

४८७.

पसादवत्थुतो चित्ता, वत्थुसन्निस्सितं मनो;

ततो हि पठमंयेव, जायतीति हि दीपितं.

४८८.

एकेकारम्मणं द्वीसु, द्वीसु द्वारेसु सब्बसो;

आगच्छति तेनापाथं, अयमत्थोपि दीपितो.

४८९.

रूपं चक्खुपसादम्हि, घट्टित्वा तङ्खणे पन;

मनोद्वारे तथापाथ-मागच्छति निसंसयो.

४९०.

खगो यथा हि रुक्खग्गे, निलीयन्तोव साखिनो;

साखं घट्टेति तस्सीध, छाया फरति भूमियं.

४९१.

साखाय घट्टनच्छाया, फरणानि च सब्बसो;

अपुब्बाचरिमं एक-क्खणस्मिंयेव जायरे.

४९२.

एवमेव च रूपस्स, पसादस्स च घट्टनं;

भवङ्गचलनस्सापि, पच्चयत्तेन अत्थतो.

४९३.

तथेव च मनोद्वारे, आपाथगमनम्पि च;

अपुब्बाचरिमं एक-क्खणस्मिंयेव होतिति.

४९४.

ततो भवङ्गं छिन्दित्वा, चक्खुद्वारे यथाक्कमं;

आवज्जने समुप्पन्ने, दस्सने सम्पटिच्छने.

४९५.

सन्तीरणे समुप्पन्ने, ततो वोट्ठब्बनेपि च;

कुसलं जवनं चित्तं, तथाकुसलमेव वा.

४९६.

एसो एव नयो सोत-द्वारादीसुपि विञ्ञुना;

अविसेसेन विञ्ञेय्यो, सद्दादीनं तु घट्टने.

४९७.

दोवारिकोपमादीनि , एतस्सत्थस्स दीपने;

उद्धरित्वान तानेत्थ, दस्सेतब्बानि विञ्ञुना.

४९८.

असम्भेदेन चक्खुस्स, रूपापाथगमेन च;

आलोकनिस्सयेनापि, समनक्कारहेतुना.

४९९.

पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;

जायते चक्खुविञ्ञाणं, सम्पयुत्तेहि तं सह.

५००.

असम्भेदेन सोतस्स, सद्दापाथगमेन च;

आकासनिस्सयेनापि, समनक्कारहेतुना.

५०१.

पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;

जायते सोतविञ्ञाणं, सम्पयुत्तेहि तं सह.

५०२.

असम्भेदेन घानस्स, गन्धापाथगमेन च;

वायोसन्निस्सयेनापि, समनक्कारहेतुना.

५०३.

पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;

जायते घानविञ्ञाणं, सम्पयुत्तेहि तं सह.

५०४.

असम्भेदेन जिव्हाय, रसापाथगमेन च;

आपोसन्निस्सयेनापि, समनक्कारहेतुना.

५०५.

पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;

जायते जिव्हाविञ्ञाणं, सम्पयुत्तेहि तं सह.

५०६.

असम्भेदेन कायस्स, फोट्ठब्बापाथसङ्गमा;

पथवीनिस्सयेनापि, समनक्कारहेतुना.

५०७.

पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;

जायते कायविञ्ञाणं, सम्पयुत्तेहि तं सह.

५०८.

असम्भेदा मनस्सापि, धम्मापाथगमेन च;

वत्थुसन्निस्सयेनापि, समनक्कारहेतुना.

५०९.

पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;

मनोविञ्ञाणमेवं तु, सम्पयुत्तेहि जायते.

५१०.

मनो भवङ्गचित्तन्ति, वेदितब्बं विभाविना;

आवज्जनक्रियाचित्तं, समनक्कारोति सञ्ञितं.

५११.

वत्थुसन्निस्सयेनाति, नायं सब्बत्थ गच्छति;

भवं तु पञ्चवोकारं, सन्धाय कथितो पन.

५१२.

पटिसन्धादिचित्तानि, सब्बानेकूनवीसति;

कामे दस च रूपेसु, पञ्च चत्तारिरूपिसु.

५१३.

कम्मं कम्मनिमित्तञ्च, तथा गतिनिमित्तकं;

इदं हि तिविधं तेसं, आरम्मणमुदीरितं.

५१४.

कामावचरसन्धीनं, परित्तारम्मणं मतं;

पच्चुप्पन्नमतीतं वा, होति नत्थि अनागतं.

५१५.

अट्ठेव च महापाका, तीणि सन्तीरणानि च;

एकादसविधं चित्तं, तदारम्मणसञ्ञितं.

५१६.

एकादसविधे चित्ते, तदारम्मणसञ्ञिते;

दस पुञ्ञविपाकानि, एकं होति अपुञ्ञजं.

५१७.

महापाका न जायन्ते, रूपारूपभवद्वये;

कामे रूपे भवे चेव, होति सन्तीरणत्तयं.

५१८.

तदारम्मणचित्तानि, यानि वुत्तानि सत्थुना;

तेसु चित्तं पनेकम्पि, रूपारूपभवद्वये.

५१९.

न तदारम्मणं हुत्वा, पवत्तति कदाचिपि;

कस्मा न होति चे तत्थ, बीजस्साभावतो पन.

५२०.

पटिसन्धिबीजं नत्थेत्थ, कामावचरसञ्ञितं;

रूपादिगोचरे तस्स, भवेय्य जनकं तु यं.

५२१.

चक्खुविञ्ञाणकादीनं , नत्थितापज्जतीति चे;

निन्द्रियानं पवत्तानु-भावतो चित्तसम्भवो.

५२२.

एकन्तेन यथा चेतं, तदारम्मणमानसं;

नप्पवत्तति सब्बम्पि, रूपारूपभवद्वये.

५२३.

अकामावचरधम्मेपि, तदेतं नानुबन्धति;

कस्मा अजनकत्ता हि, जनकस्सासमानतो.

५२४.

जनकं तेन तुल्यं वा, कामावचरसञ्ञितं;

कुसलाकुसलादिं तु, जवनं अनुबन्धति.

५२५.

कामावचरधम्मापि , ये महग्गतगोचरा;

हुत्वा वत्तन्ति ते चापि, इदं नेवानुबन्धति.

५२६.

परित्तारम्मणत्ता च, एकन्तेन पनस्स हि;

तथापरिचितत्ता च, नानुबन्धति सब्बदा.

५२७.

किं तेन युत्तिवादेन, वुत्तं अट्ठकथासु हि;

तदारम्मणचित्तानि, एकादसपि सब्बसो.

५२८.

नामगोत्तं पनारब्भ, जवने जवितेपि च;

तदारम्मणं न गण्हन्ति, रूपारूपभवेसु वा.

५२९.

यदा पञ्ञत्तिमारब्भ, जवने जवितेपि वा;

तथा विपस्सनायापि, लक्खणारम्मणाय च.

५३०.

तदारम्मणा न लब्भन्ति, मिच्छत्तनियतेसुपि;

न लोकुत्तरधम्मेपि, आरब्भ जवने गते.

५३१.

तथा महग्गते धम्मे, आरब्भ जवने पन;

पटिसम्भिदाञाणानि, आरब्भ जवितेपि च.

५३२.

मनोद्वारेपि सब्बेसं, जवनानमनन्तरं;

तदारम्मणचित्तानि, भवन्ति अनुपुब्बतो.

५३३.

विज्जति मनोद्वारे, घट्टनारम्मणस्स हि;

कथं भवङ्गतो होति, वुट्ठानं पन चेतसो.

५३४.

मनोद्वारेपि आपाथ-मागच्छन्तेव गोचरा;

घट्टनाय विना तस्मा, चित्तानं होति सम्भवो.

५३५.

द्वादसापुञ्ञचित्तानं , विपाका सत्तसत्तति;

भवन्ति चतुरासीति, पापपाका पवत्तियं.

५३६.

एकादसविधानं तु, हित्वा उद्धच्चमानसं;

एकादसविधा चेव, भवन्ति पटिसन्धियो.

५३७.

क्रियचित्तेसु सब्बेसु, जवनं न च होति यं;

तं वे करणमत्तत्ता, वातपुप्फसमं मतं.

५३८.

जवनत्तं तु सम्पत्तं, किच्चसाधनतो पन;

छिन्नमूलस्स रुक्खस्स, पुप्फंव अफलं सिया.

५३९.

पटिच्च पन एतस्मा, फलमेतीति पच्चयो;

यो धम्मो यस्स धम्मस्स, ठितियुप्पत्तियापि वा.

५४०.

उपकारो हि सो तस्स, पच्चयोति पवुच्चति;

सम्भवोपभवो हेतु, कारणं पच्चयो मतो.

५४१.

लोभादि पन यो धम्मो, मूलट्ठेनुपकारको;

हेतूति पन सो धम्मो, विञ्ञातब्बो विभाविना.

५४२.

लोभो दोसो च मोहो च,

तथालोभादयो तयो;

छळेव हेतुयो होन्ति,

जातितो नवधा सियुं.

५४३.

धम्मानं कुसलादीनं, कुसलादित्तसाधको;

मूलट्ठोति वदन्तेवं, एके आचरिया पन.

५४४.

एवं सन्ते तु हेतूनं, तंसमुट्ठानरूपिसु;

हेतुपच्चयता नेव, सम्पज्जति कदाचिपि.

५४५.

न हि ते पन रूपानं, साधेन्ति कुसलादिकं;

न तेसं पन रूपानं, पच्चया न च होन्ति ते.

५४६.

तस्मा हि कुसलादीनं, कुसलादित्तसाधको;

मूलट्ठोति न गन्तब्बो, विञ्ञुना समयञ्ञुना.

५४७.

सुप्पतिट्ठितभावस्स, साधनेनुपकारको;

मूलट्ठोति च हेतूनं, विञ्ञातब्बो विभाविना.

५४८.

कुसलाकुसला हेतू, क्रियाहेतू च सब्बसो;

धम्मानं सम्पयुत्तानं, तंसमुट्ठानरूपिनं.

५४९.

हेतुपच्चयतं याता, पञ्चवोकारभूमियं;

सम्पयुत्तानमेवेते, चतुवोकारभूमियं.

५५०.

कामे विपाकहेतूपि, कामावचरभूमियं;

अत्तना सम्पयुत्तानं, पटिसन्धिक्खणे पन.

५५१.

कटत्तारूपजातानं, तथेव च पवत्तियं;

चित्तजानञ्च रूपानं, हेतुपच्चयतं गता.

५५२.

रूपे विपाकहेतु च, रूपावचरभूमियं;

तथा वुत्तप्पकारानं, होन्ति ते हेतुपच्चया.

५५३.

हेतुयो पञ्चवोकारे, लोकुत्तरविपाकजा;

चित्तजानञ्च रूपानं, सम्पयुत्तानमेव च.

५५४.

ते हेतुपच्चया होन्ति, चतुवोकारभूमियं;

भवन्ति सम्पयुत्तानं, इतरे च सभूमियं.

५५५.

हेतुत्थो हेतुयो चेव, हेतुपच्चयसम्भवो;

एवमेव च विञ्ञेय्यो, सञ्जातसुखहेतुना.

५५६.

छन्दो चित्तञ्च वीरियं, वीमंसा चाति सत्थुना;

लोकाधिपतिना वुत्ता, चतुधाधिपती सियुं.

५५७.

छन्दं तु जेट्ठकं कत्वा, छन्दं कत्वा धुरं पन;

चित्तस्सुप्पत्तिकालस्मिं, छन्दाधिपति नामसो.

५५८.

एसेव च नयो ञेय्यो, सेसेसुपि च तीसुपि;

अधिप्पतीति निद्दिट्ठो, जेट्ठट्ठेनुपकारको.

५५९.

सुमतिमतिविबोधनं विचित्तं,

कुमतिमतिन्धनपावकं पधानं;

इममतिमधुरं अवेदि यो यो,

जिनवचनं सकलं अवेदि सो सो.

इति अभिधम्मावतारे पकिण्णकनिद्देसो नाम

अट्ठमो परिच्छेदो.