📜
८. अट्ठमो परिच्छेदो
पकिण्णकनिद्देसो
इदानि ¶ ¶ पन सब्बेसं, एतेसं मानसं मया;
पाटवत्थाय भिक्खूनं, कथीयति पकिण्णकं.
पन्थमक्कटको नाम, दिसासु पन पञ्चसु;
तत्थ सुत्तं पसारेत्वा, जालमज्झे निपज्जति.
पठमाय दिसायेत्थ, सुत्ते पन पसारिते;
पाणकेन पटङ्गेन, घट्टिते मक्खिकाय वा.
निपन्नट्ठानतो किञ्चि, चलित्वा उण्णनाभि तु;
गन्त्वा सुत्तानुसारेन, यूसं पिवति तस्स सा.
पुनागन्त्वान तत्थेव, निपज्जति यथासुखं;
एवमेव करोतेव, दिसासु दुतियादिसु.
पसादा ¶ पञ्च दट्ठब्बा, सुत्तं पञ्चदिसास्विव;
चित्तं पन च दट्ठब्बं, मज्झे मक्कटको विय.
पाणकादीहि सुत्तस्स, तस्स सङ्घट्टना विय;
पसादानं तु दट्ठब्बा, घट्टनारम्मणेन हि.
चलनं विय तंमज्झे, निपन्नायुण्णनाभिया;
पसादघट्टनं तत्थ, गहेत्वारम्मणं पन.
मनोधातुक्रियाचित्तं, भवङ्गावट्टनं मतं;
तस्सा सुत्तानुसारंव, वीथिचित्तपवत्तनं.
सीसे पनस्स विज्झित्वा, यूसपानंव चेतसो;
आरम्मणेसु दट्ठब्बं, जवनस्स पवत्तनं.
पुनागन्त्वा ¶ यथा सुत्त-जालमज्झे निपज्जनं;
वत्थुंयेव च निस्साय, चित्तस्स परिवत्तनं.
इदं तु पन ओपम्मं, अत्थं दीपेति किं तु हि;
आरम्मणेन पठमं, पसादे घट्टिते पन.
पसादवत्थुतो चित्ता, वत्थुसन्निस्सितं मनो;
ततो हि पठमंयेव, जायतीति हि दीपितं.
एकेकारम्मणं ¶ द्वीसु, द्वीसु द्वारेसु सब्बसो;
आगच्छति तेनापाथं, अयमत्थोपि दीपितो.
रूपं चक्खुपसादम्हि, घट्टित्वा तङ्खणे पन;
मनोद्वारे तथापाथ-मागच्छति निसंसयो.
खगो यथा हि रुक्खग्गे, निलीयन्तोव साखिनो;
साखं घट्टेति तस्सीध, छाया फरति भूमियं.
साखाय ¶ घट्टनच्छाया, फरणानि च सब्बसो;
अपुब्बाचरिमं एक-क्खणस्मिंयेव जायरे.
एवमेव च रूपस्स, पसादस्स च घट्टनं;
भवङ्गचलनस्सापि, पच्चयत्तेन अत्थतो.
तथेव च मनोद्वारे, आपाथगमनम्पि च;
अपुब्बाचरिमं एक-क्खणस्मिंयेव होतिति.
ततो भवङ्गं छिन्दित्वा, चक्खुद्वारे यथाक्कमं;
आवज्जने समुप्पन्ने, दस्सने सम्पटिच्छने.
सन्तीरणे समुप्पन्ने, ततो वोट्ठब्बनेपि च;
कुसलं जवनं चित्तं, तथाकुसलमेव वा.
एसो एव नयो सोत-द्वारादीसुपि विञ्ञुना;
अविसेसेन विञ्ञेय्यो, सद्दादीनं तु घट्टने.
दोवारिकोपमादीनि ¶ , एतस्सत्थस्स दीपने;
उद्धरित्वान तानेत्थ, दस्सेतब्बानि विञ्ञुना.
असम्भेदेन चक्खुस्स, रूपापाथगमेन च;
आलोकनिस्सयेनापि, समनक्कारहेतुना.
पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;
जायते चक्खुविञ्ञाणं, सम्पयुत्तेहि तं सह.
असम्भेदेन सोतस्स, सद्दापाथगमेन च;
आकासनिस्सयेनापि, समनक्कारहेतुना.
पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;
जायते सोतविञ्ञाणं, सम्पयुत्तेहि तं सह.
असम्भेदेन ¶ घानस्स, गन्धापाथगमेन च;
वायोसन्निस्सयेनापि, समनक्कारहेतुना.
पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;
जायते घानविञ्ञाणं, सम्पयुत्तेहि तं सह.
असम्भेदेन जिव्हाय, रसापाथगमेन च;
आपोसन्निस्सयेनापि, समनक्कारहेतुना.
पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;
जायते जिव्हाविञ्ञाणं, सम्पयुत्तेहि तं सह.
असम्भेदेन ¶ कायस्स, फोट्ठब्बापाथसङ्गमा;
पथवीनिस्सयेनापि, समनक्कारहेतुना.
पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;
जायते कायविञ्ञाणं, सम्पयुत्तेहि तं सह.
असम्भेदा मनस्सापि, धम्मापाथगमेन च;
वत्थुसन्निस्सयेनापि, समनक्कारहेतुना.
पच्चयेहि ¶ पनेतेहि, समेतेहि चतूहिपि;
मनोविञ्ञाणमेवं तु, सम्पयुत्तेहि जायते.
मनो भवङ्गचित्तन्ति, वेदितब्बं विभाविना;
आवज्जनक्रियाचित्तं, समनक्कारोति सञ्ञितं.
वत्थुसन्निस्सयेनाति, नायं सब्बत्थ गच्छति;
भवं तु पञ्चवोकारं, सन्धाय कथितो पन.
पटिसन्धादिचित्तानि, सब्बानेकूनवीसति;
कामे दस च रूपेसु, पञ्च चत्तारिरूपिसु.
कम्मं ¶ कम्मनिमित्तञ्च, तथा गतिनिमित्तकं;
इदं हि तिविधं तेसं, आरम्मणमुदीरितं.
कामावचरसन्धीनं, परित्तारम्मणं मतं;
पच्चुप्पन्नमतीतं वा, होति नत्थि अनागतं.
अट्ठेव च महापाका, तीणि सन्तीरणानि च;
एकादसविधं चित्तं, तदारम्मणसञ्ञितं.
एकादसविधे चित्ते, तदारम्मणसञ्ञिते;
दस पुञ्ञविपाकानि, एकं होति अपुञ्ञजं.
महापाका न जायन्ते, रूपारूपभवद्वये;
कामे रूपे भवे चेव, होति सन्तीरणत्तयं.
तदारम्मणचित्तानि, यानि वुत्तानि सत्थुना;
तेसु चित्तं पनेकम्पि, रूपारूपभवद्वये.
न तदारम्मणं हुत्वा, पवत्तति कदाचिपि;
कस्मा न होति चे तत्थ, बीजस्साभावतो पन.
पटिसन्धिबीजं नत्थेत्थ, कामावचरसञ्ञितं;
रूपादिगोचरे तस्स, भवेय्य जनकं तु यं.
चक्खुविञ्ञाणकादीनं ¶ , नत्थितापज्जतीति चे;
निन्द्रियानं पवत्तानु-भावतो चित्तसम्भवो.
एकन्तेन यथा चेतं, तदारम्मणमानसं;
नप्पवत्तति सब्बम्पि, रूपारूपभवद्वये.
अकामावचरधम्मेपि, तदेतं नानुबन्धति;
कस्मा अजनकत्ता हि, जनकस्सासमानतो.
जनकं ¶ तेन तुल्यं वा, कामावचरसञ्ञितं;
कुसलाकुसलादिं तु, जवनं अनुबन्धति.
कामावचरधम्मापि ¶ , ये महग्गतगोचरा;
हुत्वा वत्तन्ति ते चापि, इदं नेवानुबन्धति.
परित्तारम्मणत्ता च, एकन्तेन पनस्स हि;
तथापरिचितत्ता च, नानुबन्धति सब्बदा.
किं तेन युत्तिवादेन, वुत्तं अट्ठकथासु हि;
तदारम्मणचित्तानि, एकादसपि सब्बसो.
नामगोत्तं पनारब्भ, जवने जवितेपि च;
तदारम्मणं न गण्हन्ति, रूपारूपभवेसु वा.
यदा पञ्ञत्तिमारब्भ, जवने जवितेपि वा;
तथा विपस्सनायापि, लक्खणारम्मणाय च.
तदारम्मणा न लब्भन्ति, मिच्छत्तनियतेसुपि;
न लोकुत्तरधम्मेपि, आरब्भ जवने गते.
तथा महग्गते धम्मे, आरब्भ जवने पन;
पटिसम्भिदाञाणानि, आरब्भ जवितेपि च.
मनोद्वारेपि सब्बेसं, जवनानमनन्तरं;
तदारम्मणचित्तानि, भवन्ति अनुपुब्बतो.
न ¶ विज्जति मनोद्वारे, घट्टनारम्मणस्स हि;
कथं भवङ्गतो होति, वुट्ठानं पन चेतसो.
मनोद्वारेपि आपाथ-मागच्छन्तेव गोचरा;
घट्टनाय विना तस्मा, चित्तानं होति सम्भवो.
द्वादसापुञ्ञचित्तानं ¶ , विपाका सत्तसत्तति;
भवन्ति चतुरासीति, पापपाका पवत्तियं.
एकादसविधानं तु, हित्वा उद्धच्चमानसं;
एकादसविधा चेव, भवन्ति पटिसन्धियो.
क्रियचित्तेसु सब्बेसु, जवनं न च होति यं;
तं वे करणमत्तत्ता, वातपुप्फसमं मतं.
जवनत्तं तु सम्पत्तं, किच्चसाधनतो पन;
छिन्नमूलस्स रुक्खस्स, पुप्फंव अफलं सिया.
पटिच्च पन एतस्मा, फलमेतीति पच्चयो;
यो धम्मो यस्स धम्मस्स, ठितियुप्पत्तियापि वा.
उपकारो हि सो तस्स, पच्चयोति पवुच्चति;
सम्भवोपभवो हेतु, कारणं पच्चयो मतो.
लोभादि पन यो धम्मो, मूलट्ठेनुपकारको;
हेतूति पन सो धम्मो, विञ्ञातब्बो विभाविना.
लोभो दोसो च मोहो च,
तथालोभादयो तयो;
छळेव हेतुयो होन्ति,
जातितो नवधा सियुं.
धम्मानं कुसलादीनं, कुसलादित्तसाधको;
मूलट्ठोति वदन्तेवं, एके आचरिया पन.
एवं ¶ ¶ सन्ते तु हेतूनं, तंसमुट्ठानरूपिसु;
हेतुपच्चयता नेव, सम्पज्जति कदाचिपि.
न हि ते पन रूपानं, साधेन्ति कुसलादिकं;
न तेसं पन रूपानं, पच्चया न च होन्ति ते.
तस्मा ¶ हि कुसलादीनं, कुसलादित्तसाधको;
मूलट्ठोति न गन्तब्बो, विञ्ञुना समयञ्ञुना.
सुप्पतिट्ठितभावस्स, साधनेनुपकारको;
मूलट्ठोति च हेतूनं, विञ्ञातब्बो विभाविना.
कुसलाकुसला हेतू, क्रियाहेतू च सब्बसो;
धम्मानं सम्पयुत्तानं, तंसमुट्ठानरूपिनं.
हेतुपच्चयतं याता, पञ्चवोकारभूमियं;
सम्पयुत्तानमेवेते, चतुवोकारभूमियं.
कामे विपाकहेतूपि, कामावचरभूमियं;
अत्तना सम्पयुत्तानं, पटिसन्धिक्खणे पन.
कटत्तारूपजातानं, तथेव च पवत्तियं;
चित्तजानञ्च रूपानं, हेतुपच्चयतं गता.
रूपे विपाकहेतु च, रूपावचरभूमियं;
तथा वुत्तप्पकारानं, होन्ति ते हेतुपच्चया.
हेतुयो पञ्चवोकारे, लोकुत्तरविपाकजा;
चित्तजानञ्च रूपानं, सम्पयुत्तानमेव च.
ते हेतुपच्चया होन्ति, चतुवोकारभूमियं;
भवन्ति सम्पयुत्तानं, इतरे च सभूमियं.
हेतुत्थो हेतुयो चेव, हेतुपच्चयसम्भवो;
एवमेव च विञ्ञेय्यो, सञ्जातसुखहेतुना.
छन्दो ¶ चित्तञ्च वीरियं, वीमंसा चाति सत्थुना;
लोकाधिपतिना वुत्ता, चतुधाधिपती सियुं.
छन्दं ¶ तु जेट्ठकं कत्वा, छन्दं कत्वा धुरं पन;
चित्तस्सुप्पत्तिकालस्मिं, छन्दाधिपति नामसो.
एसेव च नयो ञेय्यो, सेसेसुपि च तीसुपि;
अधिप्पतीति निद्दिट्ठो, जेट्ठट्ठेनुपकारको.
सुमतिमतिविबोधनं विचित्तं,
कुमतिमतिन्धनपावकं पधानं;
इममतिमधुरं अवेदि यो यो,
जिनवचनं सकलं अवेदि सो सो.
इति अभिधम्मावतारे पकिण्णकनिद्देसो नाम
अट्ठमो परिच्छेदो.