📜

९. नवमो परिच्छेदो

पुञ्ञविपाकपच्चयनिद्देसो

५६०.

बात्तिंस पाकचित्तानि, लोकिकानेव यानि हि;

एतेसं पाकचित्तानं, पटिसन्धिपवत्तिसु.

५६१.

पुञ्ञापुञ्ञादिसङ्खारा, यथा येसञ्च पच्चया;

भवादीसु तथा तेपि, विञ्ञातब्बा विभाविना.

५६२.

तयो भवा चतस्सो च, योनियो गतिपञ्चकं;

विञ्ञाणट्ठितियो सत्त, सत्तावासा नवेरिता.

५६३.

कामे पुञ्ञाभिसङ्खार-सञ्ञिता अट्ठ चेतना;

नवन्नं पाकचित्तानं, कामे सुगतियं पन.

५६४.

नानाक्खणिककम्मूप-निस्सयपच्चयेहि च;

द्वेधा हि पच्चया तेसं, भवन्ति पटिसन्धियं.

५६५.

उपेक्खासहिताहेतु-मनोविञ्ञाणधातुया ;

विना परित्तपाकानं, होन्ति द्वेधा पवत्तियं.

५६६.

तायेव चेतना रूप-भवे द्वेधाव पच्चया;

पञ्चन्नं पाकचित्तानं, भवन्ति हि पवत्तियं.

५६७.

अट्ठन्नं तु परित्तानं, कामे दुग्गतियं तथा;

पवत्ते पच्चया होन्ति, न होन्ति पटिसन्धियं.

५६८.

होन्ति वुत्तप्पकाराव, कामे सुगतियं तथा;

सोळसन्नं विपाकानं, पवत्ते पटिसन्धियं.

५६९.

रूपे पुञ्ञाभिसङ्खारा, रूपावचरभूमियं;

पञ्चन्नं पाकचित्तानं, पच्चया पटिसन्धियं.

५७०.

होन्तिमापुञ्ञसङ्खारा, कामे दुग्गतियं द्विधा;

विञ्ञाणस्स पनेकस्स, पच्चया पटिसन्धियं.

५७१.

छन्नं पन पवत्तेव, होन्ति नो पटिसन्धियं;

सत्तन्नम्पि भवन्तेव, पवत्ते पटिसन्धियं.

५७२.

कामे सुगतियं तेसं, सत्तन्नम्पि तथेव च;

पवत्ते पच्चया होन्ति, न होन्ति पटिसन्धियं.

५७३.

विञ्ञाणानं चतुन्नम्पि, तेसं रूपभवे तथा;

पवत्ते पच्चया होन्ति, न होन्ति पटिसन्धियं.

५७४.

सो च कामभवेनिट्ठ-रूपादिउपलद्धियं;

अनिट्ठरूपादयो पन, ब्रह्मलोके न विज्जरे.

५७५.

तथेवानेञ्जसङ्खारो , अरूपावचरभूमियं;

चतुन्नं पाकचित्तानं, पवत्ते पटिसन्धियं.

५७६.

एवं ताव भवेस्वेते, पटिसन्धिपवत्तिसु;

यथा च पच्चया होन्ति, तथा ञेय्या विभाविना.

५७७.

एसेव च नयो ञेय्यो, योनिआदीसु तत्रिदं;

आदितो पन पट्ठाय, मुखमत्तनिदस्सनं.

५७८.

अविसेसेन पुञ्ञाभि-सङ्खारो द्विभवेसुपि;

दत्वान पटिसन्धिं तु, सब्बपाकं जनेति सो.

५७९.

तथा चतूसु विञ्ञेय्यो, अण्डजादीसु योनिसु;

बहुदेवमनुस्सानं, गतीसु द्वीसु एव च.

५८०.

तथा नानत्तकायादि-विञ्ञाणानं ठितीसुपि;

तथा वुत्तप्पकारस्मिं, सत्तावासे चतुब्बिधे.

५८१.

एवं पुञ्ञाभिसङ्खारो, भवादीसु यथारहं;

एकवीसतिपाकानं, पच्चयो होति च द्विधा.

५८२.

कामे अपुञ्ञसङ्खारो, भवे चतूसु योनिसु;

तीसु गतीसु एकिस्सा, विञ्ञाणट्ठितियापि च.

५८३.

सत्तावासे पनेकस्मिं,

उहोति सो पच्चयो द्विधा;

सत्तन्नं पाकचित्तानं,

पवत्ते पटिसन्धियं.

५८४.

तथेवानेञ्जसङ्खारो, एकारूपभवे पुन;

एकिस्सा योनिया चेव, एकिस्सा गतियापि च.

५८५.

तीसु चित्तट्ठितीस्वेव, सत्तावासे चतुब्बिधे;

चतुन्नं पाकचित्तानं, द्वेधा सो होति पच्चयो.

५८६.

पटिसन्धिपवत्तीनं , वसेनेव भवादिसु;

विजानितब्बा सङ्खारा, यथा येसञ्च पच्चया.

५८७.

रूपारूपधम्मानं, सङ्कन्ति पन विज्जति;

सङ्कन्तिभावे असति, पटिसन्धि कथं सिया.

५८८.

नत्थि चित्तस्स सङ्कन्ति, अतीतभवतो इध;

ततो हेतुं विना तस्स, पातुभावो न विज्जति.

५८९.

सुलद्धपच्चयं रूपा-रूपमत्तं तु जायति;

उप्पज्जमानमेवं तु, लभित्वा पच्चयं पन.

५९०.

भवन्तरमुपेतीति, समञ्ञाय पवुच्चति;

न च सत्तो न च जीवो, न अत्ता वापि विज्जति.

५९१.

तयिदं पाकटं कत्वा, पटिसन्धिक्कमं पन;

दस्सयिस्सामहं साधु, निबोधथ सुदुब्बुधं.

५९२.

अतीतस्मिं भवे तस्स, आसन्नमरणस्स हि;

हरितं तालपण्णंव, पक्खित्तं आतपे पन.

५९३.

सुस्समाने सरीरस्मिं, नट्ठे चक्खुन्द्रियादिके;

हदयवत्थुमत्तस्मिं, ठिते कायप्पसादिके.

५९४.

वत्थुसन्निस्सितं चित्तं, होति तस्मिं खणेपि च;

पुब्बानुसेवितं कम्मं, पुञ्ञं वापुञ्ञमेव वा.

५९५.

कम्मं कम्मनिमित्तं वा, आलम्बित्वा पवत्तति;

एवं पवत्तमानं तं, विञ्ञाणं लद्धपच्चयं.

५९६.

अविज्जाय पटिच्छन्ना-दीनवे विसये पन;

तण्हा नमेति सङ्खारा, खिपन्ति सहजा पन.

५९७.

न मीयमानं तण्हाय, तं सन्ततिवसा पन;

ओरिमा पन तीरम्हा, आलम्बित्वान रज्जुकं.

५९८.

मातिकातिक्कमोवेतं , पुरिमं जहति निस्सयं;

अपरं कम्मसम्भूतं, लम्बित्वा वापि निस्सयं.

५९९.

तं पनारम्मणादीहि, पच्चयेहि पवत्तति;

पुरिमं चवनं एत्थ, पच्छिमं पटिसन्धि तु.

६००.

तदेतं नापि पुरिमा, भवतोपि इधागतं;

कम्मादिञ्च विना हेतुं, पातुभूतं न चेव तं.

६०१.

एत्थ चेतस्स चित्तस्स, पुरिमा भवतो पन;

इधानागमनेतीत-भवहेतूहि सम्भवे.

६०२.

पटिघोसदीपमुद्दादी, भवन्तेत्थ निदस्सना;

यथा आगन्त्वा अञ्ञत्र, होन्ति सद्दादिहेतुका.

६०३.

एवमेव च विञ्ञाणं, वेदितब्बं विभाविना;

सन्तानबन्धतो नत्थि, एकता वापि नानता.

६०४.

सति सन्तानबन्धे तु, एकन्तेनेकता सिया;

खीरतो दधिसम्भूतं, न भवेय्य कदाचिपि.

६०५.

अथापि पन एकन्त-नानता सा भवेय्य चे;

खीरसामी नरो नेव, दधिसामी भवेय्य सो.

६०६.

तस्मा एत्थ पनेकन्त-एकतानानतापि वा;

न चेव उपगन्तब्बा, विञ्ञुना समयञ्ञुना.

६०७.

ननु एवमसङ्कन्ति-पातुभावे तस्स सति;

ये इमस्मिं मनुस्सत्त-भावे खन्धाभिसम्भवा.

६०८.

तेसं इध निरुद्धत्ता, कम्मस्स फलहेतुनो;

परत्थागमतो चेव, इध तस्स कतस्स हि.

६०९.

अञ्ञस्स अञ्ञतो चेव, कम्मतो तं फलं सिया;

तस्मा न सुन्दरं एतं, विधानं सब्बमेव च.

एत्थाह

६१०.

सन्ताने यं फलं एतं, नाञ्ञस्स न च अञ्ञतो;

बीजानं अभिसङ्खारो, एतस्सत्थस्स साधको.

६११.

एकस्मिं पन सन्ताने, वत्तमानं फलं पन;

अञ्ञस्सातिपि वा नेव, अञ्ञतो वा न होति तं.

६१२.

बीजानं अभिसङ्खारा, एतस्सत्थस्स साधको;

बीजानं अभिसङ्खारे, कते तु मधुआदिना.

६१३.

तस्स बीजस्स सन्ताने, पठमं लद्धपच्चयो;

मधुरो फलसो तस्स, होति कालन्तरे पन.

६१४.

न हि तानि हि बीजानि, अभिसङ्खरणम्पि वा;

पापुणन्ति फलट्ठानं, एवं ञेय्यमिदम्पि च.

६१५.

बालकाले पयुत्तेन, विज्जासिप्पोसधादिना;

दीपेतब्बो अयं वुद्ध-कालस्मिं फलदायिना.

६१६.

एवं सन्तेपि तं कम्मं, विज्जमानम्पि वा पन;

फलस्स पच्चयो होति, अथ वाविज्जमानकं.

६१७.

विज्जमानं सचे होति, तप्पवत्तिक्खणे पन;

भवितब्बं विपाकेन, सद्धिमेव च हेतुना.

६१८.

अथ वाविज्जमानं तं, निरुद्धं पच्चयो भवे;

पवत्तिक्खणतो पुब्बे, पच्छा निच्चफलं सिया.

वुच्चते

६१९.

कटत्ता पच्चयो कम्मं, तस्मा निच्चफलं न च;

पाटिभोगादिकं कम्मं, वेदितब्बं निदस्सनं.

६२०.

कटत्तायेव तं कम्मं, फलस्स पन पच्चयो;

न चस्स विज्जमानत्तं, तस्स वाविज्जमानता.

६२१.

अभिधम्मावतारोयं, परमत्थपकासनो;

सोतब्बो पन सोतूनं, पीतिबुद्धिविवड्ढनो.

इति अभिधम्मावतारे पुञ्ञविपाकपच्चयनिद्देसो नाम

नवमो परिच्छेदो.