📜
९. नवमो परिच्छेदो
पुञ्ञविपाकपच्चयनिद्देसो
बात्तिंस ¶ पाकचित्तानि, लोकिकानेव यानि हि;
एतेसं पाकचित्तानं, पटिसन्धिपवत्तिसु.
पुञ्ञापुञ्ञादिसङ्खारा, यथा येसञ्च पच्चया;
भवादीसु तथा तेपि, विञ्ञातब्बा विभाविना.
तयो भवा चतस्सो च, योनियो गतिपञ्चकं;
विञ्ञाणट्ठितियो सत्त, सत्तावासा नवेरिता.
कामे ¶ पुञ्ञाभिसङ्खार-सञ्ञिता अट्ठ चेतना;
नवन्नं पाकचित्तानं, कामे सुगतियं पन.
नानाक्खणिककम्मूप-निस्सयपच्चयेहि च;
द्वेधा हि पच्चया तेसं, भवन्ति पटिसन्धियं.
उपेक्खासहिताहेतु-मनोविञ्ञाणधातुया ¶ ;
विना परित्तपाकानं, होन्ति द्वेधा पवत्तियं.
तायेव चेतना रूप-भवे द्वेधाव पच्चया;
पञ्चन्नं पाकचित्तानं, भवन्ति हि पवत्तियं.
अट्ठन्नं तु परित्तानं, कामे दुग्गतियं तथा;
पवत्ते पच्चया होन्ति, न होन्ति पटिसन्धियं.
होन्ति वुत्तप्पकाराव, कामे सुगतियं तथा;
सोळसन्नं विपाकानं, पवत्ते पटिसन्धियं.
रूपे पुञ्ञाभिसङ्खारा, रूपावचरभूमियं;
पञ्चन्नं पाकचित्तानं, पच्चया पटिसन्धियं.
होन्तिमापुञ्ञसङ्खारा, कामे दुग्गतियं द्विधा;
विञ्ञाणस्स पनेकस्स, पच्चया पटिसन्धियं.
छन्नं पन पवत्तेव, होन्ति नो पटिसन्धियं;
सत्तन्नम्पि भवन्तेव, पवत्ते पटिसन्धियं.
कामे सुगतियं तेसं, सत्तन्नम्पि तथेव च;
पवत्ते पच्चया होन्ति, न होन्ति पटिसन्धियं.
विञ्ञाणानं चतुन्नम्पि, तेसं रूपभवे तथा;
पवत्ते पच्चया होन्ति, न होन्ति पटिसन्धियं.
सो ¶ च कामभवेनिट्ठ-रूपादिउपलद्धियं;
अनिट्ठरूपादयो पन, ब्रह्मलोके न विज्जरे.
तथेवानेञ्जसङ्खारो ¶ , अरूपावचरभूमियं;
चतुन्नं पाकचित्तानं, पवत्ते पटिसन्धियं.
एवं ¶ ताव भवेस्वेते, पटिसन्धिपवत्तिसु;
यथा च पच्चया होन्ति, तथा ञेय्या विभाविना.
एसेव च नयो ञेय्यो, योनिआदीसु तत्रिदं;
आदितो पन पट्ठाय, मुखमत्तनिदस्सनं.
अविसेसेन पुञ्ञाभि-सङ्खारो द्विभवेसुपि;
दत्वान पटिसन्धिं तु, सब्बपाकं जनेति सो.
तथा चतूसु विञ्ञेय्यो, अण्डजादीसु योनिसु;
बहुदेवमनुस्सानं, गतीसु द्वीसु एव च.
तथा नानत्तकायादि-विञ्ञाणानं ठितीसुपि;
तथा वुत्तप्पकारस्मिं, सत्तावासे चतुब्बिधे.
एवं पुञ्ञाभिसङ्खारो, भवादीसु यथारहं;
एकवीसतिपाकानं, पच्चयो होति च द्विधा.
कामे अपुञ्ञसङ्खारो, भवे चतूसु योनिसु;
तीसु गतीसु एकिस्सा, विञ्ञाणट्ठितियापि च.
सत्तावासे पनेकस्मिं,
उहोति सो पच्चयो द्विधा;
सत्तन्नं पाकचित्तानं,
पवत्ते पटिसन्धियं.
तथेवानेञ्जसङ्खारो, एकारूपभवे पुन;
एकिस्सा योनिया चेव, एकिस्सा गतियापि च.
तीसु चित्तट्ठितीस्वेव, सत्तावासे चतुब्बिधे;
चतुन्नं पाकचित्तानं, द्वेधा सो होति पच्चयो.
पटिसन्धिपवत्तीनं ¶ , वसेनेव भवादिसु;
विजानितब्बा सङ्खारा, यथा येसञ्च पच्चया.
न ¶ रूपारूपधम्मानं, सङ्कन्ति पन विज्जति;
सङ्कन्तिभावे असति, पटिसन्धि कथं सिया.
नत्थि चित्तस्स सङ्कन्ति, अतीतभवतो इध;
ततो हेतुं विना तस्स, पातुभावो न विज्जति.
सुलद्धपच्चयं रूपा-रूपमत्तं तु जायति;
उप्पज्जमानमेवं तु, लभित्वा पच्चयं पन.
भवन्तरमुपेतीति, समञ्ञाय पवुच्चति;
न च सत्तो न च जीवो, न अत्ता वापि विज्जति.
तयिदं पाकटं कत्वा, पटिसन्धिक्कमं पन;
दस्सयिस्सामहं साधु, निबोधथ सुदुब्बुधं.
अतीतस्मिं ¶ भवे तस्स, आसन्नमरणस्स हि;
हरितं तालपण्णंव, पक्खित्तं आतपे पन.
सुस्समाने सरीरस्मिं, नट्ठे चक्खुन्द्रियादिके;
हदयवत्थुमत्तस्मिं, ठिते कायप्पसादिके.
वत्थुसन्निस्सितं चित्तं, होति तस्मिं खणेपि च;
पुब्बानुसेवितं कम्मं, पुञ्ञं वापुञ्ञमेव वा.
कम्मं कम्मनिमित्तं वा, आलम्बित्वा पवत्तति;
एवं पवत्तमानं तं, विञ्ञाणं लद्धपच्चयं.
अविज्जाय पटिच्छन्ना-दीनवे विसये पन;
तण्हा नमेति सङ्खारा, खिपन्ति सहजा पन.
न मीयमानं तण्हाय, तं सन्ततिवसा पन;
ओरिमा पन तीरम्हा, आलम्बित्वान रज्जुकं.
मातिकातिक्कमोवेतं ¶ ¶ , पुरिमं जहति निस्सयं;
अपरं कम्मसम्भूतं, लम्बित्वा वापि निस्सयं.
तं पनारम्मणादीहि, पच्चयेहि पवत्तति;
पुरिमं चवनं एत्थ, पच्छिमं पटिसन्धि तु.
तदेतं नापि पुरिमा, भवतोपि इधागतं;
कम्मादिञ्च विना हेतुं, पातुभूतं न चेव तं.
एत्थ चेतस्स चित्तस्स, पुरिमा भवतो पन;
इधानागमनेतीत-भवहेतूहि सम्भवे.
पटिघोसदीपमुद्दादी, भवन्तेत्थ निदस्सना;
यथा आगन्त्वा अञ्ञत्र, होन्ति सद्दादिहेतुका.
एवमेव च विञ्ञाणं, वेदितब्बं विभाविना;
सन्तानबन्धतो नत्थि, एकता वापि नानता.
सति सन्तानबन्धे तु, एकन्तेनेकता सिया;
खीरतो दधिसम्भूतं, न भवेय्य कदाचिपि.
अथापि पन एकन्त-नानता सा भवेय्य चे;
खीरसामी नरो नेव, दधिसामी भवेय्य सो.
तस्मा एत्थ पनेकन्त-एकतानानतापि वा;
न चेव उपगन्तब्बा, विञ्ञुना समयञ्ञुना.
ननु एवमसङ्कन्ति-पातुभावे तस्स सति;
ये इमस्मिं मनुस्सत्त-भावे खन्धाभिसम्भवा.
तेसं इध निरुद्धत्ता, कम्मस्स फलहेतुनो;
परत्थागमतो चेव, इध तस्स कतस्स हि.
अञ्ञस्स ¶ अञ्ञतो चेव, कम्मतो तं फलं सिया;
तस्मा न सुन्दरं एतं, विधानं सब्बमेव च.
एत्थाह ¶ –
सन्ताने ¶ यं फलं एतं, नाञ्ञस्स न च अञ्ञतो;
बीजानं अभिसङ्खारो, एतस्सत्थस्स साधको.
एकस्मिं पन सन्ताने, वत्तमानं फलं पन;
अञ्ञस्सातिपि वा नेव, अञ्ञतो वा न होति तं.
बीजानं अभिसङ्खारा, एतस्सत्थस्स साधको;
बीजानं अभिसङ्खारे, कते तु मधुआदिना.
तस्स बीजस्स सन्ताने, पठमं लद्धपच्चयो;
मधुरो फलसो तस्स, होति कालन्तरे पन.
न हि तानि हि बीजानि, अभिसङ्खरणम्पि वा;
पापुणन्ति फलट्ठानं, एवं ञेय्यमिदम्पि च.
बालकाले पयुत्तेन, विज्जासिप्पोसधादिना;
दीपेतब्बो अयं वुद्ध-कालस्मिं फलदायिना.
एवं सन्तेपि तं कम्मं, विज्जमानम्पि वा पन;
फलस्स पच्चयो होति, अथ वाविज्जमानकं.
विज्जमानं सचे होति, तप्पवत्तिक्खणे पन;
भवितब्बं विपाकेन, सद्धिमेव च हेतुना.
अथ वाविज्जमानं तं, निरुद्धं पच्चयो भवे;
पवत्तिक्खणतो पुब्बे, पच्छा निच्चफलं सिया.
वुच्चते ¶ –
कटत्ता पच्चयो कम्मं, तस्मा निच्चफलं न च;
पाटिभोगादिकं कम्मं, वेदितब्बं निदस्सनं.
कटत्तायेव ¶ तं कम्मं, फलस्स पन पच्चयो;
न चस्स विज्जमानत्तं, तस्स वाविज्जमानता.
अभिधम्मावतारोयं, परमत्थपकासनो;
सोतब्बो पन सोतूनं, पीतिबुद्धिविवड्ढनो.
इति अभिधम्मावतारे पुञ्ञविपाकपच्चयनिद्देसो नाम
नवमो परिच्छेदो.