📜
२. चेतसिकपरिच्छेदवण्णना
सम्पयोगलक्खणवण्णना
१. एवं ¶ ¶ ताव चित्तं भूमिजातिसम्पयोगसङ्खारझानारम्मणमग्गभेदेन यथारहं विभजित्वा इदानि चेतसिकविभागस्स अनुप्पत्तत्ता पठमं ताव चतुब्बिधसम्पयोगलक्खणसन्दस्सनवसेन चेतसिकलक्खणं ठपेत्वा, तदनन्तरं अञ्ञसमानअकुसलसोभनवसेन तीहि रासीहि चेतसिकधम्मे उद्दिसित्वा, तेसं सोळसहाकारेहि सम्पयोगं, तेत्तिंसविधेन सङ्गहञ्च दस्सेतुं ‘‘एकुप्पादनिरोधा चा’’त्यादि आरद्धं. चित्तेन सह एकतो उप्पादो च निरोधो च येसं ते एकुप्पादनिरोधा. एकं आलम्बणञ्च वत्थु च येसं ते एकालम्बणवत्थुका. एवं चतूहि लक्खणेहि चेतोयुत्ता चित्तेन सम्पयुत्ता द्विपञ्ञास लक्खणा धारणतो धम्मा नियतयोगिनो, अनियतयोगिनो च चेतसिका मता.
तत्थ यदि एकुप्पादमत्तेनेव चेतोयुत्ताति अधिप्पेता, तदा चित्तेन सह उप्पज्जमानानं रूपधम्मानम्पि चेतोयुत्तता आपज्जेय्याति एकनिरोधग्गहणं. एवम्पि चित्तानुपरिवत्तिनो विञ्ञत्तिद्वयस्स पसङ्गो नसक्का निवारेतुं, तथा ‘‘एकतो उप्पादो वा निरोधो वा एतेसन्ति एकुप्पादनिरोधा’’ति परिकप्पेन्तस्स पुरेतरमुप्पज्जित्वा चित्तस्स भङ्गक्खणे निरुज्झमानानम्पि रूपधम्मानन्ति एकालम्बणग्गहणं. ये एवं तिविधलक्खणा, ते नियमतो एकवत्थुयेवातिदस्सनत्थं एकवत्थुकग्गहणन्ति अलमतिप्पपञ्चेन.
सम्पयोगलक्खणवण्णना निट्ठिता.
अञ्ञसमानचेतसिकवण्णना
२. कथन्ति ¶ सरूपसम्पयोगाकारानं कथेतुकम्यतापुच्छा. फुसतीति फस्सो (ध. स. अट्ठ. १ धम्मुदेसवारफस्सपञ्चमकरासिवण्णना), स्वायं ¶ फुसनलक्खणो. अयञ्हि अरूपधम्मोपि समानो आरम्मणे फुसनाकारेनेव पवत्तति, सा चस्स फुसनाकारप्पवत्ति अम्बिलखादकादीनं पस्सन्तस्स परस्स खेळुप्पादादि विय दट्ठब्बा. वेदयति आरम्मणरसं अनुभवतीति वेदना, सा वेदयितलक्खणा. आरम्मणरसानुभवनञ्हि पत्वा सेससम्पयुत्तधम्मा एकदेसमत्तेनेव रसं अनुभवन्ति, एकंसतो पन इस्सरवताय वेदनाव अनुभवति. तथा हेसा ‘‘सुभोजनरसानुभवनकराजा विया’’ति वुत्ता. सुखादिवसेन पनस्सा भेदं सयमेव वक्खति. नीलादिभेदं आरम्मणं सञ्जानाति सञ्ञं कत्वा जानातीति सञ्ञा, सा सञ्जाननलक्खणा. सा हि उप्पज्जमाना दारुआदीसु वड्ढकिआदीनं सञ्ञाणकरणं विय पच्छा सञ्जाननस्स कारणभूतं आकारं गहेत्वा उप्पज्जति. निमित्तकारिकाय तावेतं युज्जति, निमित्तेन सञ्जानन्तिया पन कथन्ति? सापि पुन अपराय सञ्ञाय सञ्जाननस्स निमित्तं आकारं गहेत्वा उप्पज्जतीति न एत्थ कोचि असम्भवो.
चेतेति अत्तना सम्पयुत्तधम्मे आरम्मणे अभिसन्दहति, सङ्खताभिसङ्खरणे वा ब्यापारमापज्जतीति चेतना. तथा हि अयमेव अभिसङ्खरणे पधानत्ता विभङ्गे सुत्तन्तभाजनिये सङ्खारक्खन्धं विभजन्तेन ‘‘सङ्खतमभिसङ्खरोन्तीति सङ्खारा’’ति (सं. नि. ३.७९) वत्वा ‘‘चक्खुसम्फस्सजा चेतना’’त्यादिना (विभ. २१) निद्दिट्ठा. सा चेतयितलक्खणा, जेट्ठसिस्समहावड्ढकिआदयो विय सकिच्चपरकिच्चसाधिकाति दट्ठब्बं. एकग्गतावितक्कविचारपीतीनं सरूपविभावनं हेट्ठा आगतमेव.
जीवन्ति ¶ तेन सम्पयुत्तधम्माति जीवितं, तदेव सहजातानुपालने आधिपच्चयोगेन इन्द्रियन्ति जीवितिन्द्रियं, तं अनुपालनलक्खणं उप्पलादिअनुपालकं उदकं विय. करणं कारो, मनस्मिं कारो मनसिकारो, सो चेतसो आरम्मणे समन्नाहारलक्खणो. वितक्को हि सहजातधम्मानं आरम्मणे अभिनिरोपनसभावत्ता ते तत्थ पक्खिपन्तो विय होति, चेतना अत्तना आरम्मणग्गहणेन यथारुळ्हे धम्मेपि तत्थ तत्थ नियोजेन्ती बलनायको विय होति, मनसिकारो ते आरम्मणाभिमुखं पयोजनतो आजानीयानं पयोजनकसारथि वियाति अयमेतेसं विसेसो. धम्मानञ्हि तं तं याथावसरसलक्खणं सभावतो पटिविज्झित्वा भगवता ते ते धम्मा विभत्ताति भगवति सद्धाय ‘‘एवं विसेसा इमे धम्मा’’ति ओकप्पेत्वा उग्गहणपरिपुच्छादिवसेन तेसं सभावसमधिगमाय योगो करणीयो, न पन तत्थ तत्थ विप्पटिपज्जन्तेहि ¶ सम्मोहो आपज्जितब्बोति अयमेत्थ आचरियानं अनुसासनी. सब्बेसम्पि एकूननवुतिचित्तानं साधारणा नियमतो तेसु उप्पज्जनतोति सब्बचित्तसाधारणा नाम.
३. अधिमुच्चनं अधिमोक्खो, सो सन्निट्ठानलक्खणो, आरम्मणे निच्चलभावेन इन्दखीलो विय दट्ठब्बो. वीरानं भावो, कम्मं, विधिना ईरयितब्बं पवत्तेतब्बन्ति वा वीरियं, उस्साहो, सो सहजातानं उपत्थम्भनलक्खणो. वीरियवसेन हि तेसं ओलीनवुत्तिता न होति. एवञ्च कत्वा इमस्स वितक्कादीहि विसेसो सुपाकटो होति. छन्दनं छन्दो, आरम्मणेन अत्थिकता, सो कत्तुकामतालक्खणो. तथा हेस ‘‘आरम्मणग्गहणे चेतसो हत्थप्पसारणं विया’’ति (ध. स. अट्ठ. १ येवापनकवण्णना) वुच्चति. दानवत्थुविस्सज्जनवसेन ¶ पवत्तकालेपि चेस विस्सज्जितब्बेन तेन अत्थिकोव खिपितब्बउसूनं गहणे अत्थिको इस्सासो विय. सोभनेसु तदितरेसु च पकारेन किण्णा विप्पकिण्णाति पकिण्णका.
४. सोभनापेक्खाय इतरे, इतरापेक्खाय सोभना च अञ्ञे नाम, तेसं समाना न उद्धच्चसद्धादयो विय अकुसलादिसभावायेवाति अञ्ञसमाना.
अञ्ञसमानचेतसिकवण्णना निट्ठिता.
अकुसलचेतसिकवण्णना
५. एवं ताव सब्बचित्तसाधारणवसेन, पकिण्णकवसेन च सोभनेतरसभावे तेरस धम्मे उद्दिसित्वा इदानि हेट्ठा चित्तविभागे निद्दिट्ठानुक्कमेन अकुसलधम्मपरियापन्ने पठमं, ततो सोभनधम्मपरियापन्ने च दस्सेतुं ‘‘मोहो’’त्यादि वुत्तं. अहेतुका पन आवेणिकधम्मा नत्थीति न ते विसुं वुत्ता. आरम्मणे मुय्हतीति मोहो, अञ्ञाणं, सो आरम्मणसभावच्छादनलक्खणो. आरम्मणग्गहणवसप्पवत्तोपि हेस तस्स यथासभावप्पटिच्छादनाकआरेनेव पवत्तति. न हिरीयति न लज्जतीति अहिरिको, पुग्गलो, धम्मसमूहो वा. अहिरिकस्स भावो अहिरिक्कं, तदेव अहिरिकं. न ओत्तप्पतीति अनोत्तप्पं. तत्थ गूथतो गामसूकरो ¶ विय कायदुच्चरितादितो अजिगुच्छनलक्खणं अहिरिकं, अग्गितो सलभो विय ततो अनुत्तासलक्खणं अनोत्तप्पं. तेनाहु पोराणा –
‘‘जिगुच्छति नाहिरिको, पापा गूथाव सूकरो;
न भायति अनोत्तप्पी, सलभो विय पावका’’ति.
उद्धतस्स ¶ भावो उद्धच्चं, तं चित्तस्स अवूपसमलक्खणं पासाणाभिघातसमुद्धतभस्मं विय. लुब्भतीति लोभो, सो आरम्मणे अभिसङ्गलक्खणो मक्कटालेपो विय. चित्तस्स आलम्बितुकामतामत्तं छन्दो, लोभो तत्थ अभिगिज्झनन्ति अयमेतेसं विसेसो. ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति मिच्छाभिनिवेसलक्खणा दिट्ठि. ञाणञ्हि आरम्मणं यथासभावतो जानाति, दिट्ठि यथासभावं विजहित्वा अयाथावतो गण्हातीति अयमेतेसं विसेसो. ‘‘सेय्योहमस्मी’’त्यादिना मञ्ञतीति मानो, सो उण्णतिलक्खणो. तथा हेस ‘‘केतुकम्यतापच्चुपट्ठानो’’ति (ध. स. अट्ठ. ४००) वुत्तो. दुस्सतीति दोसो, सो चण्डिक्कलक्खणो पहटासीविसो विय, इस्सतीति इस्सा, सा परसम्पत्तिउसूयनलक्खणा. मच्छरस्स भावो मच्छरियं, ‘‘मा इदं अच्छरियं अञ्ञेसं होतु, मय्हमेव होतू’’ति पवत्तं वा मच्छरियं, तं अत्तसम्पत्तिनिगूहनलक्खणं. कुच्छितं कतन्ति कुकतं. कताकतदुच्चरितसुचरितं. अकतम्पि हि कुकत’’न्ति वोहरन्ति ‘‘यं मया अकतं. तं कुकत’’न्ति. इध पन कताकतं आरब्भ उप्पन्नो विप्पटिसारचित्तुप्पादो कुकतं, तस्स भावो कुक्कुच्चं, तं कताकतदुच्चरितसुचरितानुसोचनलक्खणं. थिननं थिनं, अनुस्साहनावसंसीदनवसेन संहतभावो. मिद्धनं मिद्धं, विगतसामत्थियता, असत्तिविघातो वा, तत्थ थिनं चित्तस्स अकम्मञ्ञतालक्खणं, मिद्धं वेदनादिक्खन्धत्तयस्साति अयमेतेसं विसेसो. तथा हि पाळियं (ध. स. ११६२-११६३) ‘‘तत्थ कतमं थिनं? या चित्तस्स अकल्लता अकम्मञ्ञता. तत्थ कतमं मिद्धं? या कायस्स अकल्लता अकम्मञ्ञता’’त्यादिना इमेसं निद्देसो पवत्तो. ननु च ‘‘कायस्सा’’ति वचनतो रूपकायस्सपि अकम्मञ्ञता मिद्धन्ति तस्स रूपभावोपि आपज्जतीति? नापज्जति, तत्थ तत्थ आचरियेहि आनीतकारणवसेनेवस्स ¶ पटिक्खित्तत्ता. तथा हि मिद्धवादिमतप्पटिक्खेपनत्थं तेसं वादनिक्खेपपुब्बकं अट्ठकथादीसु बहुधा वित्थारेन्ति आचरिया. अयं पनेत्थ सङ्गहो –
‘‘केचि ¶ मिद्धम्पि रूपन्ति, वदन्तेतं न युज्जति;
पहातब्बेसु वुत्तत्ता, कामच्छन्दादयो विय.
‘‘पहातब्बेसु अक्खात-मेतं नीवरणेसु हि;
रूपन्तु न पहातब्ब-मक्खातं दस्सनादिना.
‘‘‘न तुम्हं भिक्खवे रूपं, पजहेथा’ति पाठतो;
पहेय्यभावलेसोपि, यत्थ रूपस्स दिस्सति.
‘‘तत्थ तब्बिसयच्छन्द-रागहानि पकासिता;
वुत्तञ्हि तत्थ यो छन्द-रागक्खेपोतिआदिकं.
‘‘रूपारूपेसु मिद्धेसु, अरूपं तत्थ देसितं;
इति चे नत्थि तं तत्थ, अविसेसेन पाठतो.
‘‘सक्का हि अनुमातुं यं, मिद्धं रूपन्ति चिन्तितं;
तम्पि नीवरणं मिद्ध-भावतो इतरं विय.
‘‘सम्पयोगाभिधाना च, न तं रूपन्ति निच्छयो;
अरूपीनञ्हि खन्धानं, सम्पयोगो पवुच्चति.
‘‘तथारुप्पे समुप्पत्ति, पाठतो नत्थि रूपता;
निद्दा खीणासवानन्तु, कायगेलञ्ञतो सिया’’ति.
अकुसलचेतसिकवण्णना निट्ठिता.
सोभनचेतसिकवण्णना
६. सद्दहतीति ¶ सद्धा, बुद्धादीसु पसादो, सा सम्पयुत्तधम्मानं पसादनलक्खणा उदकप्पसादकमणि विय. सरणं ¶ सति, असम्मोसो, सा सम्पयुत्तधम्मानं सारणलक्खणा. हिरीयति कायदुच्चरितादीहि जिगुच्छतीति हिरी, सा पापतो जिगुच्छनलक्खणा. ओत्तप्पतीति ओत्तप्पं, तं पापतो उत्तासलक्खणं. अत्तगारववसेन पापतो जिगुच्छनतो कुलवधू विय हिरी, परगारववसेन पापतो उत्तासनतो वेसिया विय ओत्तप्पं. लोभप्पटिपक्खो अलोभो, सो आरम्मणे चित्तस्स अलग्गतालक्खणो मुत्तभिक्खु विय. दोसप्पटिपक्खो अदोसो, सो अचण्डिक्कलक्खणो अनुकूलमित्तो विय. तेसु धम्मेसु मज्झत्तता तत्रमज्झत्तता, सा चित्तचेतसिकानं अज्झुपेक्खनलक्खणा समप्पवत्तानं अस्सानं अज्झुपेक्खको सारथि विय.
कायस्स पस्सम्भनं कायप्पस्सद्धि. चित्तस्स पस्सम्भनं चित्तप्पस्सद्धि. उभोपि चेता कायचित्तदरथवूपसमलक्खणा. कायस्स लहुभावो कायलहुता. तथा चित्तलहुता. ता कायचित्तगरुभाववूपसमलक्खणा. कायस्स मुदुभावो कायमुदुता. तथा चित्तमुदुता. ता कायचित्तथद्धभाववूपसमलक्खणा. कम्मनि साधु कम्मञ्ञं, तस्स भावो कम्मञ्ञता, कायस्स कम्मञ्ञता कायकम्मञ्ञता. तथा चित्तकम्मञ्ञता. ता कायचित्तअकम्मञ्ञभाववूपसमलक्खणा. पगुणस्स भावो पागुञ्ञं, तदेव पागुञ्ञता, कायस्स पागुञ्ञता कायपागुञ्ञता. तथा चित्तपागुञ्ञता. ता कायचित्तानं गेलञ्ञवूपसमलक्खणा. कायस्स उजुकभावो कायुजुकता. तथा चित्तुजुकता. ता कायचित्तानं अज्जवलक्खणा. यथाक्कमं पनेता कायचित्तानं सारम्भादिकरधातुक्खोभपटिपक्खपच्चयसमुट्ठाना, कायोति चेत्थ वेदनादिक्खन्धत्तयस्स गहणं. यस्मा चेते द्वे द्वे धम्माव एकतो हुत्वा यथासकं पटिपक्खधम्मे हनन्ति, तस्मा इधेव ¶ दुविधता वुत्ता, न समाधिआदीसु. अपिच चित्तप्पस्सद्धिआदीहि चित्तस्सेव पस्सद्धादिभावो होति, कायप्पस्सद्धिआदीहि पन रूपकायस्सपि तंसमुट्ठानपणीतरूपफरणवसेनाति तदत्थसन्दस्सनत्थञ्चेत्थ दुविधता वुत्ता. सोभनानं सब्बेसम्पि साधारणा नियमेन तेसु उप्पज्जनतोति सोभनसाधारणा.
७. सम्मा वदन्ति एतायाति सम्मावाचा, वचीदुच्चरितविरति. सा चतुब्बिधा मुसावादा ¶ वेरमणि, पिसुणवाचा वेरमणि, फरुसवाचा वेरमणि, सम्फप्पलापा वेरमणीति. कम्ममेव कम्मन्तो सुत्तन्तवनन्तादयो विय. सम्मा पवत्तो कम्मन्तो सम्माकम्मन्तो, कायदुच्चरितविरति. सा तिविधा पाणातिपाता वेरमणि, अदिन्नादाना वेरमणि, कामेसुमिच्छाचारा वेरमणीति. सम्मा आजीवन्ति एतेनाति सम्माआजीवो, मिच्छाजीवविरति. सो पन आजीवहेतुककायवचीदुच्चरिततो विरमणवसेन सत्तविधो, कुहनलपनादिमिच्छाजीवविरमणवसेन बहुविधो वा. तिविधापि पनेता पच्चेकं सम्पत्तसमादानसमुच्छेदविरतिवसेन तिविधा विरतियो नाम यथावुत्तदुच्चरितेहि विरमणतो.
८. करोति परदुक्खे सति साधूनं हदयखेदं जनेति, किरति वा विक्खिपति परदुक्खं, किणाति वा तं हिंसति, किरियति वा दुक्खितेसु पसारियतीति करुणा, सा परदुक्खापनयनकामतालक्खणा. ताय हि परदुक्खं अपनीयतु वा, मा वा, तदाकारेनेव सा पवत्तति. मोदन्ति एतायाति मुदिता, सा परसम्पत्तिअनुमोदनलक्खणा, अप्पमाणसत्तारम्मणत्ता अप्पमाणा, ता एव अप्पमञ्ञा. ननु च ‘‘चतस्सो अप्पमञ्ञा’’ति वक्खति, कस्मा पनेत्थ द्वेयेव वुत्ताति? अदोसतत्रमज्झत्तताहि मेत्तुपेक्खानं गहितत्ता. अदोसोयेव हि सत्तेसु हितज्झासयवसप्पवत्तो ¶ मेत्ता नाम. तत्रमज्झत्ततायेव तेसु पटिघानुनयवूपसमप्पवत्ता उपेक्खा नाम. तेनाहु पोराणा –
‘‘अब्यापादेन मेत्ता हि, तत्रमज्झत्तताय च;
उपेक्खा गहिता यस्मा, तस्मा न गहिता उभो’’ति. (अभिध. ७०);
पकारेन जानाति अनिच्चादिवसेन अवबुज्झतीति पञ्ञा, सा एव यथासभावावबोधने आधिपच्चयोगतो इन्द्रियन्ति पञ्ञिन्द्रियं. अथ सञ्ञाविञ्ञाणपञ्ञानं किं नानाकरणन्ति? सञ्ञा ताव नीलादिवसेन सञ्जाननमत्तं करोति, लक्खणप्पटिवेधं कातुं न सक्कोति. विञ्ञाणं लक्खणप्पटिवेधम्पि साधेति, उस्सक्कित्वा पन मग्गं पापेतुं न सक्कोति. पञ्ञा पन तिविधम्पि करोति, बालगामिकहेरञ्ञिकानं कहापणावबोधनमेत्थ निदस्सनन्ति. ञाणविप्पयुत्तसञ्ञाय चेत्थ आकारग्गहणवसेन उप्पज्जनकाले विञ्ञाणं अब्बोहारिकं, सेसकाले बलवं. ञाणसम्पयुत्ता पन उभोपि तदनुगतिका होन्ति. सब्बथापि पञ्चवीसतीति सम्बन्धो.
९. ‘‘तेरसञ्ञसमाना’’त्यादि ¶ तीहि रासीहि वुत्तानं सङ्गहो.
सोभनचेतसिकवण्णना निट्ठिता.
सम्पयोगनयवण्णना
१०. चित्तेन सह अवियुत्ता चित्तावियुत्ता, चेतसिकाति वुत्तं होति. उप्पज्जतीति उप्पादो, चित्तमेव उप्पादो चित्तुप्पादो ¶ . अञ्ञत्थ पन ससम्पयुत्तं चित्तं चित्तुप्पादोति वुच्चति ‘‘उप्पज्जति चित्तं एतेनाति उप्पादो, धम्मसमूहो, चित्तञ्च तं उप्पादो चाति चित्तुप्पादो’’ति कत्वा. समाहारद्वन्देपि हि पुल्लिङ्गं कत्थचि सद्दविदू इच्छन्ति. तेसं चित्तावियुत्तानं चित्तुप्पादेसु पच्चेकं सम्पयोगो इतो परं यथायोगं पवुच्चतीति सम्बन्धो.
अञ्ञसमानचेतसिकसम्पयोगनयवण्णना
१३. सभावेन अवितक्कत्ता द्विपञ्चविञ्ञाणानि वज्जितानि एतेहि, तेहि वा एतानि वज्जितानीति द्विपञ्चविञ्ञाणवज्जितानि, चतुचत्तालीस कामावचरचित्तानि. तेसु चेव एकादससु पठमज्झानचित्तेसु च वितक्को जायति सेसानं भावनाबलेन अवितक्कत्ताति अधिप्पायो.
१४. तेसु चेव पञ्चपञ्ञाससवितक्कचित्तेसु, एकादससु दुतियज्झानचित्तेसु चाति छसट्ठिचित्तेसु विचारो जायति.
१५. द्विपञ्चविञ्ञाणेहि, विचिकिच्छासहगतेन चाति एकादसहि वज्जितेसु अट्ठसत्ततिचित्तेसु अधिमोक्खो जायति.
१६. पञ्चद्वारावज्जनेन, द्विपञ्चविञ्ञाणेहि, सम्पटिच्छनद्वयेन, सन्तीरणत्तयेन चाति सोळसहि वज्जितेसु तेसत्ततिया चित्तेसु वीरियं जायति.
१७. दोमनस्ससहगतेहिद्वीहि ¶ , उपेक्खासहगतेहि पञ्चपञ्ञासचित्तेहि, कायविञ्ञाणद्वयेन, एकादसहि चतुत्थज्झानेहि चाति सत्ततिचित्तेहि वज्जितेसु एकपञ्ञासचित्तेसु पीति जायति.
१८. अहेतुकेहि ¶ अट्ठारसहि, मोमूहेहि द्वीहि चाति वीसतिया चित्तेहि वज्जितेसु एकूनसत्ततिचित्तेसु छन्दो जायति.
१९. ते पनाति पकिण्णकविवज्जिता तंसहगता च. यथाक्कमन्ति वितक्कादिछपकिण्णकवज्जिततंसहितकमानुरूपतो. ‘‘छसट्ठि पञ्चपञ्ञासा’’त्यादि एकवीससतगणनवसेन, एकूननवुतिगणनवसेन च यथारहं योजेतब्बं.
अञ्ञसमानचेतसिकसम्पयोगनयवण्णना निट्ठिता.
अकुसलचेतसिकसम्पयोगनयवण्णना
२०. ‘‘सब्बाकुसलसाधारणा’’ति वत्वा तदेव समत्थेतुं ‘‘सब्बेसुपी’’त्यादि वुत्तं. यो हि कोचि पाणातिपातादीसु पटिपज्जति, सो सब्बोपि मोहेन तत्थ अनादीनवदस्सावी अहिरिकेन ततो अजिगुच्छन्तो, अनोत्तप्पेन अनोत्तप्पन्तो, उद्धच्चेन अवूपसन्तो च होति, तस्मा ते सब्बाकुसलेसु उपलब्भन्ति.
२१. लोभसहगतचित्तेस्वेवाति एव-कारो अधिकारत्थायपि होतीति ‘‘दिट्ठिसहगतचित्तेसू’’तिआदीसुपि अवधारणं दट्ठब्बं. सक्कायादीसु हि अभिनिविसन्तस्स तत्थ ममायनसम्भवतो दिट्ठि लोभसहगतचित्तेस्वेव लब्भति. मानोपि अहंमानवसेन पवत्तनतो दिट्ठिसदिसोव पवत्ततीति दिट्ठिया सह एकचित्तुप्पादेन पवत्तति केसरसीहो विय अपरेन तथाविधेन सह एकगुहायं, न चापि दोसमूलादीसु उप्पज्जति अत्तसिनेहसन्निस्सयभावेन एकन्तलोभपदट्ठानत्ताति सो दिट्ठिविप्पयुत्तेस्वेव लब्भति.
२४. तथा ¶ ¶ परसम्पत्तिं उसूयन्तस्स, अत्तसम्पत्तिया च परेहि साधारणभावं अनिच्छन्तस्स, कताकतदुच्चरितसुचरिते अनुसोचन्तस्स च तत्थ तत्थ पटिहननवसेनेव पवत्तनतो इस्सामच्छरियकुक्कुच्चानि पटिघचित्तेस्वेव.
२५. अकम्मञ्ञतापकतिकस्स तथा सभावतिक्खेसु असङ्खारिकेसु पवत्तनायोगतो थिनमिद्धं ससङ्खारिकेस्वेव लब्भति.
२७. सब्बापुञ्ञेस्वेव चत्तारो चेतसिका गता, लोभमूलेयेव यथासम्भवं तयो गता, दोसमूलेस्वेव द्वीसु चत्तारो गता, तथा ससङ्खारेयेव द्वयन्ति योजना. विचिकिच्छा विचिकिच्छाचित्ते चाति च-सद्दो अवधारणे. विचिकिच्छा विचिकिच्छाचित्तेयेवाति सम्बन्धो.
अकुसलचेतसिकसम्पयोगनयवण्णना निट्ठिता.
सोभनचेतसिकसम्पयोगनयवण्णना
२९. लोकुत्तरचित्तेसु पादकज्झानादिवसेन कदाचि सम्मासङ्कप्पविरहो सिया, न पन विरतीनं अभावो मग्गस्स कायदुच्चरितादीनं समुच्छेदवसेन, फलस्स च तदनुकूलवसेन पवत्तनतोति वुत्तं ‘‘विरतियो पना’’त्यादि. सब्बथापीति सब्बेहिपि तंतंदुच्चरितदुराजीवानं विधमनवसप्पवत्तेहि आकारेहि. न हि एतासं लोकियेसु विय लोकुत्तरेसुपि मुसावादादीनं विसुं विसुं पहानवसेन पवत्ति होति सब्बेसमेव दुच्चरितदुराजीवानं तेन तेन मग्गेन केसञ्चि सब्बसो, केसञ्चि अपायगमनीयादिअवत्थाय पहानवसेन एकक्खणे समुच्छिन्दनतो. ननु चायमत्थो ‘‘एकतोवा’’ति इमिनाव सिद्धोति? तं न, तिस्सन्नं एकतोवुत्तिपरिदीपनमत्तेन चतुब्बिधवचीदुच्चरितादीनं पटिपक्खाकारप्पवत्तिया अदीपितत्ता. केचि पन इममत्थं असल्लक्खेत्वाव ¶ ‘‘‘सब्बथापी’ति इदं अतिरित्त’’न्ति वदन्ति, तत्थ तेसं अञ्ञाणमेव कारणं. ‘‘नियता’’ति इमिनापि लोकियेसु विय कदाचि सम्भवं निवारेति. तथा हेता लोकियेसु येवापनकवसेन देसिता, इध पन सरूपेनेव. कामावचरकुसलेस्वेवाति अवधारणेन ¶ कामावचरविपाककिरियेसु महग्गतेसु च सम्भवं निवारेति. तथा चेव उपरि वक्खति. कदाचीति मुसावादादिएकेकदुच्चरितेहि पटिविरमणकाले. कदाचि उप्पज्जन्तापि न एकतो उप्पज्जन्ति वीतिक्कमितब्बवत्थुसङ्खातानं अत्तनो आरम्मणानं सम्भवापेक्खत्ताति वुत्तं ‘‘विसुं विसु’’न्ति.
३०. अप्पनाप्पत्तानं अप्पमञ्ञानं न कदाचि सोमनस्सरहिता पवत्ति अत्थीति ‘‘पञ्चम…पे… चित्तेसु चा’’ति वुत्तं. विनीवरणादिताय महत्तं गतानि, महन्तेहि वा झायीहि गतानि पत्तानीति महग्गतानि. नाना हुत्वाति भिन्नारम्मणत्ता अत्तनो आरम्मणभूतानं दुक्खितसुखितसत्तानं आपाथगमनापेक्खताय विसुं विसुं हुत्वा. एत्थाति इमेसु कामावचरकुसलचित्तेसु, करुणामुदिताभावनाकाले अप्पनावीथितो पुब्बे परिचयवसेन उपेक्खासहगतचित्तेहिपि परिकम्मं होति, यथा तं पगुणगन्थं सज्झायन्तस्स कदाचि अञ्ञविहितस्सपि सज्झायनं, यथा च पगुणविपस्सनाय सङ्खारे सम्मसन्तस्स कदाचि परिचयबलेन ञाणविप्पयुत्तचित्तेहिपि सम्मसनन्ति उपेक्खासहगतकामावचरेसु करुणामुदितानं असम्भववादो केचिवादो कतो. अप्पनावीथियं पन तासं एकन्ततो सोमनस्ससहगतेस्वेव सम्भवो दट्ठब्बो भिन्नजातिकस्स विय भिन्नवेदनस्सपि आसेवनपच्चयाभावतो.
३२. तयो सोळसचित्तेसूति सम्मावाचादयो तयो धम्मा अट्ठलोकुत्तरकामावचरकुसलवसेन सोळसचित्तेसु जायन्ति.
३३. एवं ¶ नियतानियतसम्पयोगवसेन वुत्तेसु अनियतधम्मे एकतो दस्सेत्वा सेसानं नियतभावं दीपेतुं ‘‘इस्सामच्छेरा’’त्यादि वुत्तं. इस्सामच्छेरकुक्कुच्चविरतिकरुणादयो नाना कदाचि जायन्ति, मानो च कदाचि ‘‘सेय्योहमस्मी’’त्यादिवसप्पवत्तियं जायति. थिनमिद्धं तथा कदाचि अकम्मञ्ञतावसप्पवत्तियं सह अञ्ञमञ्ञं अविप्पयोगिवसेन जायतीति योजना. अथ वा मानो चाति एत्थ च-सद्दं ‘‘सहा’’ति एत्थापि योजेत्वा थिनमिद्धं तथा कदाचि सह च ससङ्खारिकपटिघे, दिट्ठिगतविप्पयुत्तससङ्खारिकेसु च इस्सामच्छरियकुक्कुच्चेहि, मानेन च सद्धिं, कदाचि तदितरससङ्खारिकचित्तसम्पयोगकाले, तंसम्पयोगकालेपि वा नाना च जायतीति योजना दट्ठब्बा. अपरे पन आचरिया ‘‘मानो च थिनमिद्धञ्च तथा कदाचि नाना कदाचि सह च जायती’’ति एत्तकमेव योजेसुं.
३४. सेसाति ¶ यथावुत्तेहि एकादसहि अनियतेहि इतरे एकचत्तालीस. केचि पन ‘‘यथावुत्तेहि अनियतयेवापनकेहि सेसा नियतयेवापनका’’ति वण्णेन्ति, तं तेसं मतिमत्तं, इध येवापनकनामेन केसञ्चि अनुद्धटत्ता. केवलञ्हेत्थ नियतानियतवसेन चित्तुप्पादेसु यथारहं लब्भमानचेतसिकमत्तसन्दस्सनं आचरियेन कतं, न येवापनकनामेन केचि उद्धटाति.
एवं ताव ‘‘फस्सादीसु अयं धम्मो एत्तकेसु चित्तेसु उपलब्भती’’ति चित्तपरिच्छेदवसेन सम्पयोगं दस्सेत्वा इदानि ‘‘इमस्मिं चित्तुप्पादे एत्तका चेतसिका’’ति चेतसिकरासिपरिच्छेदवसेन सङ्गहं दस्सेतुं ‘‘सङ्गहञ्चा’’त्यादि वुत्तं.
सोभनचेतसिकसम्पयोगनयवण्णना निट्ठिता.
सम्पयोगनयवण्णना निट्ठिता.
सङ्गहनयवण्णना
३५. ‘‘छत्तिंसा’’त्यादि ¶ तत्थ तत्थ यथारहं लब्भमानकधम्मवसेन गणनसङ्गहो.
३६. पठमज्झाने नियुत्तानि चित्तानि, तं वा एतेसं अत्थीति पठमज्झानिकचित्तानि. अप्पमञ्ञानं सत्तारम्मणत्ता, लोकुत्तरानञ्च निब्बानारम्मणत्ता वुत्तं ‘‘अप्पमञ्ञावज्जिता’’ति. ‘‘तथा’’ति इमिना अञ्ञसमाना, अप्पमञ्ञावज्जिता सोभनचेतसिका च सङ्गहं गच्छन्तीति आकड्ढति. उपेक्खासहगताति वितक्कविचारपीतिसुखवज्जा सुखट्ठानं पविट्ठउपेक्खाय सहगता. पञ्चकज्झानवसेनाति वितक्कविचारे विसुं विसुं अतिक्कमित्वा भावेन्तस्स नातितिक्खञाणस्स वसेन देसितस्स झानपञ्चकस्स वसेन. ते पन एकतो अतिक्कमित्वा भावेन्तस्स तिक्खञाणस्स वसेन देसितचतुक्कज्झानवसेन दुतियज्झानिकेसु वितक्कविचारवज्जितानं सम्भवतो चतुधा एव सङ्गहो होतीति अधिप्पायो.
३७. तेत्तिंसद्वयं चतुत्थपञ्चमज्झानचित्तेसु.
महग्गतचित्तसङ्गहनयवण्णना
३८. तीसूति ¶ कुसलविपाककिरियवसेन तिविधेसु सीलविसुद्धिवसेन सुविसोधितकायवचीपयोगस्स केवलं चित्तसमाधानमत्तेन महग्गतज्झानानि पवत्तन्ति, न पन कायवचीकम्मानं विसोधनवसेन, नापि दुच्चरितदुराजीवानं समुच्छिन्दनपटिप्पस्सम्भनवसेनाति वुत्तं ‘‘विरतिवज्जिता’’ति. पच्चेकमेवाति विसुं विसुंयेव. पन्नरससूति रूपावचरवसेन तीसु, आरुप्पवसेन द्वादससूति पन्नरससु. अप्पमञ्ञायो न लब्भन्तीति एत्थ कारणं वुत्तमेव.
महग्गतचित्तसङ्गहनयवण्णना निट्ठिता.
कामावचरसोभनचित्तसङ्गहनयवण्णना
४०. पच्चेकमेवाति ¶ एकेकायेव. अप्पमञ्ञानं हि सत्तारम्मणत्ता, विरतीनञ्च वीतक्कमितब्बवत्थुविसयत्ता नत्थि तासं एकचित्तुप्पादे सम्भवोति लोकियविरतीनं एकन्तकुसलसभावत्ता नत्थि अब्याकतेसु सम्भवोति वुत्तं ‘‘विरतिवज्जिता’’ति. तेनाह ‘‘पञ्च सिक्खापदा कुसलायेवा’’ति (विभ. ७१५). इतरथा सद्धासतिआदयो विय ‘‘सिया कुसला, सिया अब्याकता’’ति वदेय्य. फलस्स पन मग्गपटिबिम्बभूतत्ता, दुच्चरितदुराजीवानं पटिप्पस्सम्भनतो च न लोकुत्तरविरतीनं एकन्तकुसलता युत्ताति तासं तत्थ अग्गहणं. कामावचरविपाकानम्पि एकन्तपरित्तारम्मणत्ता, अप्पमञ्ञानञ्च सत्तारम्मणत्ता, विरतीनम्पि एकन्तकुसलत्ता वुत्तं ‘‘अप्पमञ्ञाविरतिवज्जिता’’ति.
ननु च पञ्ञत्तादिआरम्मणम्पि कामावचरकुसलं होतीति तस्स विपाकेनपि कुसलसदिसारम्मणेन भवितब्बं यथा तं महग्गतलोकुत्तरविपाकेहीति? नयिदमेवं, कामतण्हाधीनस्स फलभूतत्ता. यथा हि दासिया पुत्तो मातरा इच्छितं कातुं असक्कोन्तो सामिकेनेव इच्छितिच्छितं करोति, एवं कामतण्हायत्तताय दासिसदिसस्स कामावचरकम्मस्स विपाकभूतं चित्तं तेन गहितारम्मणं अग्गहेत्वा कामतण्हारम्मणमेव गण्हातीति. द्वादसधाति कुसलविपाककिरियभेदेसु पच्चेकं चत्तारो चत्तारो दुकाति कत्वा तीसु द्वादसधा.
४२. इदानि ¶ इमेसु पठमज्झानिकादीहि दुतियज्झानिकादीनं भेदकरधम्मे दस्सेतुं ‘‘अनुत्तरे झानधम्मा’’त्यादि वुत्तं. अनुत्तरे चित्ते वितक्कविचारपीतिसुखवसेन झानधम्मा विसेसका भेदका. मज्झिमे महग्गते अप्पमञ्ञा, झानधम्मा ¶ च. परित्तेसु कामावचरेसु विरती, ञाणपीती च अप्पमञ्ञा च विसेसका, तत्थ विरती कुसलेहि विपाककिरियानं विसेसका, अप्पमञ्ञा कुसलकिरियेहि विपाकानं, ञाणपीती पन तीसु पठमयुगळादीहि दुतिययुगळादीनन्ति दट्ठब्बं.
कामावचरसोभनचित्तसङ्गहनयवण्णना निट्ठिता.
अकुसलचित्तसङ्गहनयवण्णना
४४. दुतिये असङ्खारिकेति दिट्ठिविप्पयुत्ते असङ्खारिके लोभमानेन तथेव अञ्ञसमाना, अकुसलसाधारणा च एकूनवीसति धम्माति सम्बन्धो.
४५. ततियेति उपेक्खासहगतदिट्ठिसम्पयुत्ते असङ्खारिके.
४६. चतुत्थेति दिट्ठिविप्पयुत्ते असङ्खारिके.
४७. इस्सामच्छरियकुक्कुच्चानि पनेत्थ पच्चेकमेव योजेतब्बानि भिन्नारम्मणत्तायेवाति अधिप्पायो.
५०. अधिमोक्खस्स निच्छयाकारप्पवत्तितो द्वेळ्हकसभावे विचिकिच्छाचित्ते सम्भवो नत्थीति ‘‘अधिमोक्खविरहिता’’ति वुत्तं.
५१. एकूनवीसति पठमदुतियअसङ्खारिकेसु, अट्ठारस ततियचतुत्थअसङ्खारिकेसु, वीस पञ्चमे ¶ असङ्खारिके, एकवीस पठमदुतियससङ्खारिकेसु, वीसति ततियचतुत्थससङ्खारिकेसु, द्वावीस पञ्चमे ससङ्खारिके, पन्नरस मोमूहद्वयेति एवं अकुसले सत्तधा ठिताति योजना.
५२. साधारणाति ¶ अकुसलानं सब्बेसमेव साधारणभूता चत्तारो समाना च छन्दपीतिअधिमोक्खवज्जिता अञ्ञसमाना अपरे दसाति एते चुद्दस धम्मा सब्बाकुसलयोगिनोति पवुच्चन्तीति योजना.
अकुसलचित्तसङ्गहनयवण्णना निट्ठिता.
अहेतुकचित्तसङ्गहनयवण्णना
५४. ‘‘तथा’’ति इमिना अञ्ञसमाने पच्चामसति.
५६. मनोविञ्ञाणधातुया विय विसिट्ठमननकिच्चायोगतो मननमत्ता धातूति मनोधातु. अहेतुकपटिसन्धियुगळेति उपेक्खासन्तीरणद्वये.
५८. द्वादस हसनचित्ते, एकादस वोट्ठब्बनसुखसन्तीरणेसु, दस मनोधातुत्तिकाहेतुकपटिसन्धियुगळवसेन पञ्चसु, सत्त द्विपञ्चविञ्ञाणेसूति अट्ठारसाहेतुकेसु चित्तुप्पादेसु सङ्गहो चतुब्बिधो होतीति योजना.
५९. तेत्तिंसविधसङ्गहोति अनुत्तरे पञ्च, तथा महग्गते, कामावचरसोभने द्वादस, अकुसले सत्त, अहेतुके चत्तारोति तेत्तिंसविधसङ्गहो.
६०. इत्थं यथावुत्तनयेन चित्तावियुत्तानं चेतसिकानं चित्तपरिच्छेदवसेन वुत्तं सम्पयोगञ्च चेतसिकरासिपरिच्छेदवसेन वुत्तं सङ्गहञ्च ञत्वा यथायोगं चित्तेन समं भेदं उद्दिसे ‘‘सब्बचित्तसाधारणा ताव सत्त एकूननवुतिचित्तेसु उप्पज्जनतो पच्चेकं एकूननवुतिविधा ¶ , पकिण्णकेसु ¶ वितक्को पञ्चपञ्ञासचित्तेसु उप्पज्जनतो पञ्चपञ्ञासविधो’’त्यादिना कथेय्याति अत्थो.
अहेतुकचित्तसङ्गहनयवण्णना निट्ठिता.
इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय
चेतसिकपरिच्छेदवण्णना निट्ठिता.