📜
३. पकिण्णकपरिच्छेदवण्णना
१. इदानि यथावुत्तानं चित्तचेतसिकानं वेदनादिविभागतो, तंतंवेदनादिभेदभिन्नचित्तुप्पादविभागतो च पकिण्णकसङ्गहं दस्सेतुं ‘‘सम्पयुत्ता यथायोग’’न्त्यादि आरद्धं. यथायोगं सम्पयुत्ता चित्तचेतसिका धम्मा सभावतो अत्तनो अत्तनो सभाववसेन एकूननवुतिविधम्पि चित्तं आरम्मणविजाननसभावसामञ्ञेन एकविधं, सब्बचित्तसाधारणो फस्सो फुसनसभावेन एकविधोत्यादिना तेपञ्ञास होन्ति.
२. इदानि तेसं धम्मानं यथारहं वेदना…पे… वत्थुतो सङ्गहो नाम वेदनासङ्गहादिनामको पकिण्णकसङ्गहो चित्तुप्पादवसेनेव तंतंवेदनादिभेदभिन्नचित्तुप्पादानं वसेनेव न कत्थचि तंविरहेन नीयते उपनीयते, आहरीयतीत्यत्थो.
वेदनासङ्गहवण्णना
३. तत्थाति तेसु छसु सङ्गहेसु. सुखादिवेदनानं, तंसहगतचित्तुप्पादानञ्च विभागवसेन सङ्गहो वेदनासङ्गहो. दुक्खतो, सुखतो च अञ्ञा अदुक्खमसुखाम-कारागमवसेन. ननु च ‘‘द्वेमा, भिक्खवे, वेदना सुखा दुक्खा’’ति (सं. नि. ४.२६७) वचनतो द्वे एव वेदनाति? सच्चं, तं पन अनवज्जपक्खिकं ¶ अदुक्खमसुखं सुखवेदनायं ¶ , सावज्जपक्खिकञ्च दुक्खवेदनायं सङ्गहेत्वा वुत्तं. यम्पि कत्थचि सुत्ते ‘‘यं किञ्चि वेदयितमिदमेत्थ दुक्खस्सा’’ति (सं. नि. ४.२५९) वचनं, तं सङ्खारदुक्खताय सब्बवेदनानं दुक्खसभावत्ता वुत्तं. यथाह – ‘‘सङ्खारानिच्चतं, आनन्द, मया सन्धाय भासितं सङ्खारविपरिणामतञ्च यं किञ्चिवेदयितमिदमेत्थ दुक्खस्सा’’ति (सं. नि. ४.२५९; इतिवु. अट्ठ. ५२). तस्मा तिस्सोयेव वेदनाति दट्ठब्बा. तेनाह भगवा – ‘‘तिस्सो इमा, भिक्खवे, वेदना सुखा दुक्खा अदुक्खमसुखा चा’’ति (इतिवु. ५२-५३; सं. नि. ४.२४९-२५१). एवं तिविधापि पनेता इन्द्रियदेसनायं ‘‘सुखिन्द्रियं दुक्खिन्द्रियं सोमनस्सिन्द्रियं दोमनस्सिन्द्रियं उपेक्खिन्द्रिय’’न्ति (विभ. २१९) पञ्चधा देसिताति तंवसेनपेत्थ विभागं दस्सेतुं ‘‘सुखं दुक्ख’’न्त्यादि वुत्तं. कायिकमानसिकसातासातभेदतो हि सुखं दुक्खञ्च पच्चेकं द्विधा विभजित्वा ‘‘सुखिन्द्रियं सोमनस्सिन्द्रियं दुक्खिन्द्रियं दोमनस्सिन्द्रिय’’न्ति (विभ. २१९) देसिता, उपेक्खा पन भेदाभावतो उपेक्खिन्द्रियन्ति एकधाव. यथा हि सुखदुक्खानि अञ्ञथा कायस्स अनुग्गहमुपघातञ्च करोन्ति, अञ्ञथा मनसो, नेवं उपेक्खा, तस्मा सा एकधाव देसिता, तेनाहु पोराणा –
‘‘कायिकं मानसं दुक्खं, सुखञ्चोपेक्खवेदना;
एकं मानसमेवेति, पञ्चधिन्द्रियभेदतो’’ति. (स. स. ७४);
तत्थ इट्ठफोट्ठब्बानुभवनलक्खणं सुखं. अनिट्ठफोट्ठब्बानुभवनलक्खणं दुक्खं. सभावतो, परिकप्पतो वा इट्ठानुभवनलक्खणं सोमनस्सं. तथा अनिट्ठानुभवनलक्खणं दोमनस्सं. मज्झत्तानुभवनलक्खणा उपेक्खा.
५. चतुचत्तालीस पच्चेकं लोकियलोकुत्तरभेदेन एकादसविधत्ता.
७. सेसानीति ¶ सुखदुक्खसोमनस्सदोमनस्ससहगतेहि अवसेसानि अकुसलतो छ, अहेतुकतो चुद्दस, कामावचरसोभनतो द्वादस, पञ्चमज्झानिकानि तेवीसाति सब्बानिपि पञ्चपञ्ञास.
वेदनासङ्गहवण्णना निट्ठिता.
हेतुसङ्गहवण्णना
१०. लोभादिहेतूनं ¶ विभागवसेन, तंसम्पयुत्तवसेन च सङ्गहो हेतुसङ्गहो. हेतवो नाम छब्बिधा भवन्तीति सम्बन्धो. हेतुभावो पन नेसं सम्पयुत्तानं सुप्पतिट्ठितभावसाधनसङ्खातो मूलभावो. लद्धहेतुपच्चया हि धम्मा विरुळ्हमूला विय पादपा थिरा होन्ति, न अहेतुका विय जलतले सेवालसदिसा. एवञ्च कत्वा एते मूलसदिसताय ‘‘मूलानी’’ति च वुच्चन्ति. अपरे पन ‘‘कुसलादीनं कुसलादिभावसाधनं हेतुभावो’’ति वदन्ति, एवं सति हेतूनं अत्तनो कुसलादिभावसाधनो अञ्ञो हेतु मग्गितब्बो सिया. अथ सेससम्पयुत्तहेतुपटिबद्धो तेसं कुसलादिभावो, एवम्पि मोमूहचित्तसम्पयुत्तस्स हेतुनो अकुसलभावो अप्पटिबद्धो सिया. अथ तस्स सभावतो अकुसलभावोपि सिया, एवं सति सेसहेतूनम्पि सभावतोव कुसलादिभावोति तेसं विय सम्पयुत्तधम्मानम्पि सो हेतुपटिबद्धो न सिया. यदि च हेतुपटिबद्धो कुसलादिभावो, तदा अहेतुकानं अब्याकतभावो न सियाति अलमतिनिप्पीळनेन. कुसलादिभावो पन कुसलाकुसलानं योनिसोअयोनिसोमनसिकारप्पटिबद्धो. यथाह – ‘‘योनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्ना ¶ चेव कुसला धम्मा उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा अभिवड्ढन्ती’’त्यादि (अ. नि. १.६७), अब्याकतानं पन अब्याकतभावो निरनुसयसन्तानप्पटिबद्धो कम्मप्पटिबद्धो अविपाकभावप्पटिबद्धो चाति दट्ठब्बं.
१६. इदानि हेतूनं जातिभेदं दस्सेतुं ‘‘लोभो दोसो चा’’त्यादि वुत्तं.
हेतुसङ्गहवण्णना निट्ठिता.
किच्चसङ्गहवण्णना
१८. पटिसन्धादीनं किच्चानं विभागवसेन, तंकिच्चवन्तानञ्च परिच्छेदवसेन सङ्गहो किच्चसङ्गहो. भवतो भवस्स पटिसन्धानं पटिसन्धिकिच्चं. अविच्छेदप्पवत्तिहेतुभावेन भवस्स अङ्गभावो भवङ्गकिच्चं. आवज्जनकिच्चादीनि हेट्ठा वुत्तवचनत्थानुसारेन यथारहं योजेतब्बानि. आरम्मणे ¶ तंतंकिच्चसाधनवसेन अनेकक्खत्तुं, एकक्खत्तुं वा जवमानस्स विय पवत्ति जवनकिच्चं. तंतंजवनग्गहितारम्मणस्स आरम्मणकरणं तदारम्मणकिच्चं. निब्बत्तभवतो परिगळ्हनं चुतिकिच्चं.
१९. इमानि पन किच्चानि ठानवसेन पाकटानि होन्तीति तं दानि पभेदतो दस्सेतुं ‘‘पटिसन्धी’’त्यादि वुत्तं, तत्थ पटिसन्धिया ठानं पटिसन्धिठानं. कामं पटिसन्धिविनिमुत्तं ठानं नाम नत्थि, सुखग्गहणत्थं पन ‘‘सिलापुत्तकस्स सरीर’’न्त्यादीसु विय अभेदेपि भेदपरिकप्पनाति दट्ठब्बं. एवं सेसेसुपि. दस्सनादीनं पञ्चन्नं विञ्ञाणानं ठानं पञ्चविञ्ञाणठानं. आदि-सद्देन सम्पटिच्छनठानादीनं सङ्गहो.
तत्थ ¶ चुतिभवङ्गानं अन्तरा पटिसन्धिठानं. पटिसन्धिआवज्जनानं, जवनावज्जनानं, तदारम्मणावज्जनानं, वोट्ठब्बनावज्जनानं, कदाचि जवनचुतीनं, तदारम्मणचुतीनञ्च अन्तरा भवङ्गठानं. भवङ्गपञ्चविञ्ञाणानं, भवङ्गजवनानञ्च अन्तरा आवज्जनठानं. पञ्चद्वारावज्जनसम्पटिच्छनानमन्तरा पञ्चविञ्ञाणठानं. पञ्चविञ्ञाणसन्तीरणानमन्तरा सम्पटिच्छनठानं. सम्पटिच्छनवोट्ठब्बनानमन्तरा सन्तीरणठानं. सन्तीरणजवनानं, सन्तीरणभवङ्गानञ्च अन्तरा वोट्ठब्बनठानं. वोट्ठब्बनतदारम्मणानं, वोट्ठब्बनभवङ्गानं, वोट्ठब्बनचुतीनं, मनोद्वारावज्जनतदारम्मणानं, मनोद्वारावज्जनभवङ्गानं, मनोद्वारावज्जनचुतीनञ्च अन्तरा जवनठानं. जवनभवङ्गानं, जवनचुतीनञ्च अन्तरा तदारम्मणठानं. जवनपटिसन्धीनं, तदारम्मणपटिसन्धीनं, भवङ्गपटिसन्धीनं वा अन्तरा चुतिठानं नाम.
२०. द्वे उपेक्खासहगतसन्तीरणानि सुखसन्तीरणस्स पटिसन्धिवसप्पवत्तिभावाभावतोतिअधिप्पायो. एवञ्च कत्वा पट्ठाने ‘‘उपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति न हेतुपच्चया’’ति (पट्ठा. ४.१३.१७९) एवमागतस्स उपेक्खासहगतपदस्स विभङ्गे ‘‘अहेतुकं उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो, अहेतुकपटिसन्धिक्खणे उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो’’ति (पट्ठा. ४.१३.१७९) एवं पवत्तिपटिसन्धिवसेन पटिच्चनयो उद्धटो, पीतिसहगतसुखसहगतपदविभङ्गे पन ‘‘अहेतुकं पीतिसहगतं एकं खन्धं पटिच्चतयो खन्धा…पे… द्वे खन्धा. अहेतुकं सुखसहगतं एकं खन्धं पटिच्च द्वे खन्धा ¶ …पे… एको खन्धो’’ति (पट्ठा. ४.१३.१४४, १६७) पवत्तिवसेनेव उद्धटो, न पन ‘‘अहेतुकपटिसन्धिक्खणे’’त्यादिना पटिसन्धिवसेन, तस्मा यथाधम्मसासने अवचनम्पि अभावमेव दीपेतीति न तस्स पटिसन्धिवसेन पवत्ति ¶ अत्थि. यत्थ पन लब्भमानस्सपि कस्सचि अवचनं, तत्थ कारणं उपरि आवि भविस्सति.
२५. मनोद्वारावज्जनस्स परित्तारम्मणे द्वत्तिक्खत्तुं पवत्तमानस्सपि नत्थि जवनकिच्चं तस्स आरम्मणरसानुभवनाभावतोति वुत्तं ‘‘आवज्जनद्वयवज्जितानी’’ति. एवञ्च कत्वा वुत्तं अट्ठकथायं ‘‘जवनट्ठाने ठत्वा’’ति (ध. स. अट्ठ. ४९८ विपाकुद्धारकथा). इतरथा ‘‘जवनं हुत्वा’’ति वत्तब्बं सियाति. कुसलाकुसलफलकिरियचित्तानीति एकवीसति लोकियलोकुत्तरकुसलानि, द्वादस अकुसलानि, चत्तारि लोकुत्तरफलचित्तानि, अट्ठारस तेभूमककिरियचित्तानि. एकचित्तक्खणिकम्पि हि लोकुत्तरमग्गादिकं तंसभाववन्तताय जवनकिच्चं नाम, यथा एकेकगोचरविसयम्पि सब्बञ्ञुतञ्ञाणं सकलविसयावबोधनसामत्थिययोगतो न कदाचि तंनामं विजहतीति.
२७. एवं किच्चभेदेन वुत्तानेव यथासकं लब्भमानकिच्चगणनवसेन सम्पिण्डेत्वा दस्सेतुं ‘‘तेसु पना’’त्यादि वुत्तं.
३३. पटिसन्धादयो चित्तुप्पादा नामकिच्चभेदेन पटिसन्धादीनं नामानं, किच्चानञ्च भेदेन, अथ वा पटिसन्धादयो नाम तन्नामका चित्तुप्पादा पटिसन्धादीनं किच्चानं भेदेन चुद्दस, ठानभेदेन पटिसन्धादीनंयेव ठानानं भेदेन दसधा पकासिताति योजना. एककिच्चठानद्विकिच्चठानतिकिच्चठानचतुकिच्चठानपञ्चकिच्चठानानि चित्तानि यथाक्कमं अट्ठसट्ठि, तथा द्वे च नव च अट्ठ च द्वे चाति निद्दिसेति सम्बन्धो.
किच्चसङ्गहवण्णना निट्ठिता.
द्वारसङ्गहवण्णना
३५. द्वारानं ¶ ¶ , द्वारप्पवत्तचित्तानञ्च परिच्छेदवसेन सङ्गहो द्वारसङ्गहो. आवज्जनादीनं अरूपधम्मानं पवत्तिमुखभावतो द्वारानि वियाति द्वारानि.
३७. आवज्जनादीनं मनानं, मनोयेव वा द्वारन्ति मनोद्वारं. भवङ्गन्ति आवज्जनानन्तरं भवङ्गं. तेनाहु पोराणा –
‘‘सावज्जनं भवङ्गन्तु, मनोद्वारन्ति वुच्चती’’ति;
३९. तत्थाति तेसु चक्खादिद्वारेसु चक्खुद्वारे छचत्तालीस चित्तानि यथारहमुप्पज्जन्तीति सम्बन्धो. पञ्चद्वारावज्जनमेकं, चक्खुविञ्ञाणादीनि उभयविपाकवसेन सत्त, वोट्ठब्बनमेकं, कामावचरजवनानि च कुसलाकुसलनिरावज्जनकिरियवसेन एकूनतिंस, तदारम्मणानि च अग्गहितग्गहणेन अट्ठेवाति छचत्तालीस. यथारहन्ति इट्ठादिआरम्मणे योनिसोअयोनिसोमनसिकारनिरनुसयसन्तानादीनं अनुरूपवसेन. सब्बथापीति आवज्जनादितदारम्मणपरियोसानेन सब्बेनपि पकारेन कामावचरानेवाति योजना. सब्बथापि चतुपञ्ञास चित्तानीति वा सम्बन्धो. सब्बथापि तंतंद्वारिकवसेन ठितानि अग्गहितग्गहणेन चक्खुद्वारिकेसु छचत्तालीसचित्तेसु सोतविञ्ञाणादीनं चतुन्नं युगळानं पक्खेपेन चतुपञ्ञासपीत्यत्थो.
४१. चक्खादिद्वारेसु अप्पवत्तनतो, मनोद्वारसङ्खातभवङ्गतो आरम्मणन्तरग्गहणवसेन अप्पवत्तितो च पटिसन्धादिवसेन पवत्तानि एकूनवीसति द्वारविमुत्तानि.
४२. द्विपञ्चविञ्ञाणानि ¶ सकसकद्वारे, छब्बीसति महग्गतलोकुत्तरजवनानि मनोद्वारेयेव उप्पज्जनतो छत्तिंस चित्तानि यथारहं सकसकद्वारानुरूपं एकद्वारिकचित्तानि.
४५. पञ्चद्वारेसु ¶ सन्तीरणतदारम्मणवसेन, मनोद्वारे च तदारम्मणवसेन पवत्तनतो छद्वारिकानि चेव पटिसन्धादिवसप्पवत्तिया द्वारविमुत्तानि च.
४७. पञ्चद्वारिकानि च छद्वारिकानि च पञ्चछद्वारिकानि. छद्वारिकानि च तानि कदाचि द्वारविमुत्तानि चाति छद्वारिकविमुत्तानि. अथ वा छद्वारिकानि च छद्वारिकविमुत्तानि चाति छद्वारिकविमुत्तानीति एकदेससरूपेकसेसो दट्ठब्बो.
द्वारसङ्गहवण्णना निट्ठिता.
आलम्बणसङ्गहवण्णना
४८. आरम्मणानं सरूपतो, विभागतो, तंविसयचित्ततो च सङ्गहो आलम्बणसङ्गहो. वण्णविकारं आपज्जमानं रूपयति हदयङ्गतभावं पकासेतीति रूपं, तदेव दुब्बलपुरिसेन दण्डादि विय चित्तचेतसिकेहि आलम्बीयति, तानि वा आगन्त्वा एत्थ रमन्तीति आरम्मणन्ति रूपारम्मणं. सद्दीयतीति सद्दो, सोयेव आरम्मणन्ति सद्दारम्मणं. गन्धयति अत्तनो वत्थुं सूचेति ‘‘इदमेत्थ अत्थी’’ति पेसुञ्ञं करोन्तं विय होतीति गन्धो, सोयेव आरम्मणं गन्धारम्मणं. रसन्ति तं सत्ता अस्सादेन्तीति रसो, सोयेव आरम्मणं रसारम्मणं. फुसीयतीति फोट्ठब्बं, तदेव आरम्मणं फोट्ठब्बारम्मणं. धम्मोयेव आरम्मणं धम्मारम्मणं.
४९. तत्थाति ¶ तेसु रूपादिआरम्मणेसु, रूपमेवाति वण्णायतनसङ्खातं रूपमेव. सद्दादयोति सद्दायतनादिसङ्खाता सद्दादयो, आपोधातुवज्जितभूतत्तयसङ्खातं फोट्ठब्बायतनञ्च.
५०. पञ्चारम्मणपसादानि ठपेत्वा सेसानि सोळस सुखुमरूपानि.
५२. छब्बिधम्पीति ¶ रूपादिवसेन छब्बिधम्पि. विनासाभावतो अतीतादिकालवसेन नवत्तब्बत्ता निब्बानं, पञ्ञत्ति च कालविमुत्तं नाम. यथारहन्ति कामावचरजवनअभिञ्ञासेसमहग्गतादिजवनानं अनुरूपतो. कामावचरजवनानञ्हि हसितुप्पादवज्जानं छब्बिधम्पि तिकालिकं, कालविमुत्तञ्च आरम्मणं होति. हसितुप्पादस्स तिकालिकमेव. तथा हिस्स एकन्तपरित्तारम्मणतं वक्खति. दिब्बचक्खादिवसप्पवत्तस्स पन अभिञ्ञाजवनस्स यथारहं छब्बिधम्पि तिकालिकं, कालविमुत्तञ्च आरम्मणं होति. विभागो पनेत्थ नवमपरिच्छेदे आवि भविस्सति. सेसानं पन कालविमुत्तं, अतीतञ्च यथारहमारम्मणं होति.
५३. द्वार…पे… सङ्खातानं छब्बिधम्पि आरम्मणं होतीति सम्बन्धो, तं पन नेसं आरम्मणं न आवज्जनस्स विय केनचि अग्गहितमेव गोचरभावं गच्छति, न च पञ्चद्वारिकजवनानं विय एकन्तपच्चुप्पन्नं, नापि मनोद्वारिकजवनानं विय तिकालिकमेव, अविसेसेन कालविमुत्तं वा, नापि मरणासन्नतो पुरिमभागजवनानं विय कम्मकम्मनिमित्तादिवसेन आगमसिद्धिवोहारविनिमुत्तन्ति आह ‘‘यथासम्भवं…पे… सम्मत’’न्ति. तत्थ यथासम्भवन्ति तंतंभूमिकपटिसन्धिभवङ्गचुतीनं तंतंद्वारग्गहितादिवसेन सम्भवानुरूपतो. कामावचरानञ्हि ¶ पटिसन्धिभवङ्गानं ताव रूपादिपञ्चारम्मणं छद्वारग्गहितं यथारहं पच्चुप्पन्नमतीतञ्च कम्मनिमित्तसम्मतमारम्मणं होति, तथा चुतिचित्तस्स अतीतमेव. धम्मारम्मणं पन तेसं तिण्णन्नम्पि मनोद्वारग्गहितमेव अतीतं कम्मकम्मनिमित्तसम्मतं, तथा रूपारम्मणं एकमेव मनोद्वारग्गहितं एकन्तपच्चुप्पन्नं गतिनिमित्तसम्मतन्ति एवं कामावचरपटिसन्धादीनं यथासम्भवं छद्वारग्गहितं पच्चुप्पन्नमतीतञ्च कम्मकम्मनिमित्तगतिनिमित्तसम्मतमारम्मणं होति.
महग्गतपटिसन्धादीसु पन रूपावचरानं, पठमततियारुप्पानञ्च धम्मारम्मणमेव मनोद्वारग्गहितं पञ्ञत्तिभूतं कम्मनिमित्तसम्मतं, तथा दुतियचतुत्थारुप्पानं अतीतमेवाति एवं महग्गतपटिसन्धिभवङ्गचुतीनं मनोद्वारग्गहितं पञ्ञत्तिभूतं, अतीतं वा कम्मनिमित्तसम्मतमेव आरम्मणं होति.
येभुय्येन भवन्तरे छद्वारग्गहितन्ति बाहुल्लेन अतीतानन्तरभवे मरणासन्नप्पवत्तछद्वारिकजवनेहि गहितं. असञ्ञीभवतो चुतानञ्हि पटिसन्धिविसयस्स अनन्तरातीतभवे ¶ न केनचि द्वारेन गहणं अत्थीति तदेवेत्थ येभुय्यग्गहणेन ब्यभिचारितं. केवलञ्हि कम्मबलेनेव तेसं पटिसन्धिया कम्मनिमित्तादिकमारम्मणं उपट्ठाति. तथा हि सच्चसङ्खेपे असञ्ञीभवतो चुतस्स पटिसन्धिनिमित्तं पुच्छित्वा –
‘‘भवन्तरकतं कम्मं, यमोकासं लभे ततो;
होति सा सन्धि तेनेव, उपट्ठापितगोचरे’’ति. (स. स. १७१) –
केवलं कम्मबलेनेव पटिसन्धिगोचरस्स उपट्ठानं वुत्तं. इतरथा हि जवनग्गहितस्सपि आरम्मणस्स कम्मबलेनेव उपट्ठापियमानत्ता ‘‘तेनेवा’’ति सावधारणवचनस्स अधिप्पायसुञ्ञता ¶ आपज्जेय्याति. ननु च तेसम्पि पटिसन्धिगोचरो कम्मभवे केनचि द्वारेन जवनग्गहितो सम्भवतीति? सच्चं सम्भवति कम्मकम्मनिमित्तसम्मतो, गतिनिमित्तसम्मतो पन सब्बेसम्पि मरणकालेयेव उपट्ठातीति कुतो तस्स कम्मभवे गहणसम्भवो. अपिचेत्थ मरणासन्नपवत्तजवनेहि गहितमेव सन्धाय ‘‘छद्वारग्गहित’’न्ति वुत्तं, एवञ्च कत्वा आचरियेन इमस्मिंयेव अधिकारे परमत्थविनिच्छये वुत्तं –
‘‘मरणासन्नसत्तस्स, यथोपट्ठितगोचरं;
छद्वारेसु तमारब्भ, पटिसन्धि भवन्तरे’’ति. (परम. वि. ८९);
‘‘पच्चुप्पन्न’’न्त्यादिना अनागतस्स पटिसन्धिगोचरभावं निवारेति. न हि तं अतीतकम्मकम्मनिमित्तानि विय अनुभूतं, नापि पच्चुप्पन्नकम्मनिमित्तगतिनिमित्तानि विय आपाथगतञ्च होतीति, कम्मकम्मनिमित्तादीनञ्च सरूपं सयमेव वक्खति.
५४. तेसूति रूपादिपच्चुप्पन्नादिकम्मादिआरम्मणेसु विञ्ञाणेसु. रूपादीसु एकेकं आरम्मणं एतेसन्ति रूपादिएकेकारम्मणानि.
५५. रूपादिकं पञ्चविधम्पि आरम्मणमेतस्साति रूपादिपञ्चारम्मणं.
५६. सेसानीति द्विपञ्चविञ्ञाणसम्पटिच्छनेहि अवसेसानि एकादस कामावचरविपाकानि ¶ . सब्बथापि कामावचरारम्मणानीति सब्बेनपि छद्वारिकद्वारविमुत्तछळारम्मणवसप्पवत्ताकारेन निब्बत्तानिपि एकन्तकामावचरसभावछळारम्मणगोचरानि. एत्थ हि विपाकानि ताव सन्तीरणादिवसेन रूपादिपञ्चारम्मणे, पटिसन्धादिवसेन छळारम्मणसङ्खाते कामावचरारम्मणेयेव पवत्तन्ति.
हसनचित्तम्पि ¶ पधानसारुप्पट्ठानं दिस्वा तुस्सन्तस्स रूपारम्मणे, भण्डभाजनट्ठाने महासद्दं सुत्वा ‘‘एवरूपा लोलुप्पतण्हा मे पहीना’’ति तुस्सन्तस्स सद्दारम्मणे, गन्धादीहि चेतियपूजनकाले तुस्सन्तस्स गन्धारम्मणे, रससम्पन्नं पिण्डपातं सब्रह्मचारीहि भाजेत्वा परिभुञ्जनकाले तुस्सन्तस्स रसारम्मणे, आभिसमाचारिकवत्तपरिपूरणकाले तुस्सन्तस्स फोट्ठब्बारम्मणे, पुब्बेनिवासञाणादीहि गहितकामावचरधम्मं आरब्भ तुस्सन्तस्स धम्मारम्मणेति एवं परित्तधम्मपरियापन्नेस्वेव छसु आरम्मणेसु पवत्तति.
५७. द्वादसाकुसलअट्ठञाणविप्पयुत्तजवनवसेन वीसति चित्तानि अत्तनो जळभावतो लोकुत्तरधम्मे आरब्भ पवत्तितुं न सक्कोन्तीति नवविधलोकुत्तरधम्मे वज्जेत्वा तेभूमकानि, पञ्ञत्तिञ्च आरब्भ पवत्तन्तीति आह ‘‘अकुसलानि चेवा’’त्यादि. इमेसु हि अकुसलतो चत्तारो दिट्ठिगतसम्पयुत्तचित्तुप्पादा परित्तधम्मे आरब्भ परामसनअस्सादनाभिनन्दनकाले कामावचरारम्मणा, तेनेवाकारेन सत्तवीसति महग्गतधम्मे आरब्भ पवत्तियं महग्गतारम्मणा, सम्मुतिधम्मे आरब्भ पवत्तियं पञ्ञत्तारम्मणा. दिट्ठिविप्पयुत्तचित्तुप्पादापि तेयेव धम्मे आरब्भ केवलं अस्सादनाभिनन्दनवसेन पवत्तियं, पटिघसम्पयुत्ता च दुस्सनविप्पटिसारवसेन, विचिकिच्छासहगतो अनिट्ठङ्गमनवसेन, उद्धच्चसहगतो विक्खिपनवसेन, अवूपसमवसेन च पवत्तियं परित्तमहग्गतपञ्ञत्तारम्मणो, कुसलतो चत्तारो, किरियतो चत्तारोति अट्ठ ञाणविप्पयुत्तचित्तुप्पादा सेक्खपुथुज्जनखीणासवानं असक्कच्चदानपच्चवेक्खणधम्मस्सवनादीसु परित्तधम्मे आरब्भ पवत्तिकाले कामावचरारम्मणा, अतिपगुणज्झानपच्चवेक्खणकाले ¶ महग्गतारम्मणा, कसिणनिमित्तादीसु परिकम्मादिकाले पञ्ञत्तारम्मणाति दट्ठब्बं.
५८. अरहत्तमग्गफलवज्जितसब्बारम्मणानि सेक्खपुथुज्जनसन्तानेस्वेव पवत्तनतो. सेक्खापि हि ठपेत्वा लोकियचित्तं अरहतो मग्गफलसङ्खातं पाटिपुग्गलिकचित्तं जानितुं न सक्कोन्ति अनधिगतत्ता, तथा पुथुज्जनादयोपि सोतापन्नादीनं, सेक्खानं पन अत्तनो अत्तनो मग्गफलपच्चवेक्खणेसु ¶ परसन्तानगतमग्गफलारम्मणाय अभिञ्ञाय परिकम्मकाले, अभिञ्ञाचित्तेनेव मग्गफलानं परिच्छिन्दनकाले च अत्तनो अत्तनो समानानं, हेट्ठिमानञ्च मग्गफलधम्मे आरब्भ कुसलजवनानं पवत्ति अत्थीति अरहत्तमग्गफलस्सेव पटिक्खेपो कतो. कामावचरमहग्गतपञ्ञत्तिनिब्बानानि पन सेक्खपुथुज्जनानं सक्कच्चदानपच्चवेक्खणधम्मस्सवनसङ्खारसम्मसनकसिणपरिकम्मादीसु तंतदारम्मणिकाभिञ्ञानं परिकम्मकाले, गोत्रभुवोदानकाले, दिब्बचक्खादीहि रूपविजाननादिकाले च कुसलजवनानं गोचरभावं गच्छन्ति.
५९. सब्बथापि सब्बारम्मणानीति कामावचरमहग्गतसब्बलोकुत्तरपञ्ञत्तिवसेन सब्बथापि सब्बारम्मणानि, न पन अकुसलादयो विय सप्पदेससब्बारम्मणानीत्यत्थो. किरियजवनानञ्हि सब्बञ्ञुतञ्ञाणादिवसप्पवत्तियं, वोट्ठब्बनस्स च तंतंपुरेचारिकवसप्पवत्तियं न च किञ्चि अगोचरं नाम अत्थि.
६०. पठमततियारुप्पारम्मणत्ता आरुप्पेसु दुतियचतुत्थानि महग्गतारम्मणानि.
६१. सेसानि…पे… पञ्ञत्तारम्मणानीति पन्नरस रूपावचरानि, पठमततियारुप्पानि चाति एकवीसति कसिणादिपञ्ञत्तीसु पवत्तनतो पञ्ञत्तारम्मणानि.
६३. तेवीसतिकामावचरविपाकपञ्चद्वारावज्जनहसनवसेन ¶ पञ्चवीसति चित्तानि परित्थम्हि कामावचरारम्मणे येव भवन्ति. कामावचरञ्हि महग्गतादयो उपादाय मन्दानुभावताय परिसमन्ततो अत्तं खण्डितं वियाति परित्तं. ‘‘छ चित्तानि महग्गतेयेवा’’त्यादिना सब्बत्थ सावधारणयोजना दट्ठब्बा.
आलम्बणसङ्गहवण्णना निट्ठिता.
वत्थुसङ्गहवण्णना
६४. वत्थुविभागतो ¶ , तब्बत्थुकचित्तपरिच्छेदवसेन च सङ्गहो वत्थुसङ्गहो. वसन्ति एतेसु चित्तचेतसिका तन्निस्सयत्ताति वत्थूनि.
६५. तानि कामलोके सब्बानिपि लब्भन्ति परिपुण्णिन्द्रियस्स तत्थेव उपलब्भनतो. पि-सद्देन पन अन्धबधिरादिवसेन केसञ्चि असम्भवं दीपेति.
६६. घानादित्तयं नत्थि ब्रह्मानं कामविरागभावनावसेन गन्धरसफोट्ठब्बेसु विरत्तताय तब्बिसयप्पसादेसुपि विरागसभावतो. बुद्धदस्सनधम्मस्सवनादिअत्थं पन चक्खुसोतेसु अविरत्तभावतो चक्खादिद्वयं तत्थ उपलब्भति.
६७. अरूपलोके सब्बानिपि छ वत्थूनि न संविज्जन्ति अरूपीनं रूपविरागभावनाबलेन तत्थ सब्बेन सब्बं रूपप्पवत्तिया अभावतो.
६८. पञ्चविञ्ञाणानेव निस्सत्तनिज्जीवट्ठेन धातुयोति पञ्चविञ्ञाणधातुयो.
७०. मनोयेव ¶ विसिट्ठविजाननकिच्चयोगतो विञ्ञाणं निस्सत्तनिज्जीवट्ठेन धातु चाति मनोविञ्ञाणधातु. मनसो विञ्ञाणधातूति वा मनोविञ्ञाणधातु. सा हि मनतोयेव अनन्तरपच्चयतो सम्भूयमनसोयेव अनन्तरपच्चयभूताति मनसो सम्बन्धिनी होति. सन्तीरणत्तयस्स, अट्ठमहाविपाकानं, पटिघद्वयस्स, पठममग्गस्स, हसितुप्पादस्स, पन्नरसरूपावचरानञ्च वसेन पवत्ता यथावुत्तमनोधातुपञ्चविञ्ञाणधातूहि अवसेसा मनोविञ्ञाणधातु सङ्खाता च तिंस धम्मा न केवलं मनोधातुयेव, तथा हदयं निस्सायेव पवत्तन्तीति सम्बन्धो.
सन्तीरणमहाविपाकानि हि एकादस द्वाराभावतो, किच्चाभावतो च आरुप्पे न उप्पज्जन्ति ¶ . पटिघस्स अनीवरणावत्थस्स अभावतो तंसहगतं चित्तद्वयं रूपलोकेपि नत्थि, पगेव आरुप्पे. पठममग्गोपि परतोघोसपच्चयाभावे सावकानं अनुप्पज्जनतो, बुद्धपच्चेकबुद्धानञ्च मनुस्सलोकतो अञ्ञत्थ अनिब्बत्तनतो, हसनचित्तञ्च कायाभावतो, रूपावचरानि अरूपीनं रूपविरागभावनावसेन तदारम्मणेसु झानेसुपि विरत्तभावतो अरूपभवे न उप्पज्जन्तीति सब्बानिपि एतानि तेत्तिंस चित्तानि हदयं निस्सायेव पवत्तन्ति.
७१. पञ्चरूपावचरकुसलतो अवसेसानि द्वादस लोकियकुसलानि, पटिघद्वयतो अवसेसानि दस अकुसलानि, पञ्चद्वारावज्जनहसनरूपावचरकिरियेहि अवसेसानि तेरस किरियचित्तानि, पठममग्गतो अवसेसानि सत्त अनुत्तरानि चाति इमेसं वसेन द्वेचत्तालीसविधा मनोविञ्ञाणधातुसङ्खाता धम्मा पञ्चवोकारभववसेन हदयं निस्साय वा, चतुवोकारभववसेन अनिस्सायवा पवत्तन्ति.
७३. कामे ¶ भवे छवत्थुं निस्सिता सत्त विञ्ञाणधातुयो, रूपे भवे तिवत्थुं निस्सिता घानविञ्ञाणादित्तयवज्जिता चतुब्बिधा विञ्ञाणधातुयो, आरुप्पे भवे अनिस्सिता एका मनोविञ्ञाणधातु मताति योजना.
७४. कामावचरविपाकपञ्चद्वारावज्जनपटिघद्वयहसनवसेन सत्तवीसति कामावचरानि, पन्नरस रूपावचरानि, पठममग्गोति तेचत्तालीस निस्सायेव जायरे, ततोयेव अवसेसा आरुप्पविपाकवज्जिता द्वेचत्तालीस निस्साय च अनिस्साय च जायरे, पाकारुप्पा चत्तारो अनिस्सितायेवाति सम्बन्धो.
वत्थुसङ्गहवण्णना निट्ठिता.
इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय
पकिण्णकपरिच्छेदवण्णना निट्ठिता.