📜

५. वीथिमुत्तपरिच्छेदवण्णना

. एत्तावता वीथिसङ्गहं दस्सेत्वा इदानि वीथिमुत्तसङ्गहं दस्सेतुमारभन्तो आह ‘‘वीथिचित्तवसेनेव’’न्त्यादि. एवं यथावुत्तनयेन वीथिचित्तवसेन पवत्तियं पटिसन्धितो अपरभागे चुतिपरियोसानं पवत्तिसङ्गहो नाम सङ्गहो उदीरितो, इदानि तदनन्तरं सन्धियं पटिसन्धिकाले, तदासन्नताय तंगहणेनेव गहितचुतिकाले च पवत्तिसङ्गहो वुच्चतीति योजना.

भूमिचतुक्कवण्णना

. पुञ्ञसम्मता अया येभुय्येन अपगतोति अपायो, सोयेव भूमि भवन्ति एत्थ सत्ताति अपायभूमि. अनेकविधसम्पत्तिअधिट्ठानताय सोभना गन्तब्बतो उपपज्जितब्बतो गतीति सुगति, कामतण्हासहचरिता सुगति कामसुगति, सायेव भूमीति कामसुगतिभूमि. एवं सेसेसुपि.

. अयतो सुखतो निग्गतोति निरयो. तिरो अञ्चिताति तिरच्छाना, तेसं योनि तिरच्छानयोनि. यवन्ति ताय सत्ता अमिस्सितापि समानजातिताय मिस्सिता विय होन्तीति योनि. सा पन अत्थतो खन्धानं पवत्तिविसेसो. पकट्ठेन सुखतो इता गताति पेता, निज्झामतण्हिकादिभेदानं पेतानं विसयो पेत्तिविसयो. एत्थ पन तिरच्छानयोनिपेत्तिविसयग्गहणेन खन्धानंयेव गहणं तेसं तादिसस्स परिच्छिन्नोकासस्स अभावतो. यत्थ वा ते अरञ्ञपब्बतपादादिके निबद्धवासं वसन्ति, तादिसस्स ठानस्स वसेन ओकासोपि गहेतब्बो. न सुरन्ति इस्सरियकीळादीहि न दिब्बन्तीति असुरा, पेतासुरा. इतरे पन न सुरा सुरप्पटिपक्खाति असुरा, इध च पेतासुरानमेव गहणं इतरेसं तावतिंसेसु गहणस्स इच्छितत्ता. तथा हि वुत्तं आचरियेन –

‘‘तावतिंसेसु देवेसु, वेपचित्तासुरा गता’’ति; (नाम. परि. ४३८);

. सतिसूरभावब्रह्मचरिययोग्यतादिगुणेहि उक्कट्ठमनताय मनो उस्सन्नं एतेसन्ति मनुस्सा. तथा हि परमसतिनेपक्कादिप्पत्ता बुद्धादयोपि मनुस्सभूतायेव. जम्बुदीपवासिनो चेत्थ निप्परियायतो मनुस्सा. तेहि पन समानरूपादिताय सद्धिं परित्तदीपवासीहि इतरमहादीपवासिनोपि ‘‘मनुस्सा’’ति वुच्चन्ति. लोकिया पन ‘‘मनुनो आदिखत्तियस्स अपच्चं पुत्ताति मनुस्सा’’ति वदन्ति. मनुस्सानं निवासभूता भूमि इध मनुस्सा. एवं सेसेसुपि.

चतूसु महाराजेसु भत्ति एतेसं, चतुन्नं वा महाराजानं निवासट्ठानभूते चातुमहाराजे भवाति चातुमहाराजिका. माघेन माणवेन सद्धिं तेत्तिंस सहपुञ्ञकारिनो एत्थ निब्बत्ताति तंसहचरितट्ठानं तेत्तिंसं, तदेव तावतिंसं, तंनिवासो एतेसन्ति तावतिंसाति वदन्ति. यस्मा पन ‘‘सहस्सं चातुमहाराजिकानं सहस्सं तावतिंसान’’न्ति (अ. नि. ३.८१) वचनतो सेसचक्कवाळेसुपि छकामावचरदेवलोका अत्थि, तस्मा नाममत्तमेव एतं तस्स देवलोकस्साति गहेतब्बं. दुक्खतो याता अपयाताति यामा. अत्तनो सिरिसम्पत्तिया तुसं पीतिं इता गताति तुसिता. निम्माने रति एतेसन्ति निम्मानरतिनो. परनिम्मितेसु भोगेसु अत्तनो वसं वत्तेन्तीति परनिम्मितवसवत्तिनो.

. महाब्रह्मानं परिचारिकत्ता तेसं परिसति भवाति ब्रह्मपारिसज्जा. तेसं पुरोहितट्ठाने ठितत्ता ब्रह्मपुरोहिता. तेहि तेहि झानादीहि गुणविसेसेहि ब्रूहिता परिवुद्धाति ब्रह्मानो, वण्णवन्तताय चेव दीघायुकतादीहि च ब्रह्मपारिसज्जादीहि महन्ता ब्रह्मानोति महाब्रह्मानो. तयोपेते पणीतरतनपभावभासितसमानतलवासिनो.

. उपरिमेहि परित्ता आभा एतेसन्ति परित्ताभा. अप्पमाणा आभा एतेसन्ति अप्पमाणाभा. वलाहकतो विज्जु विय इतो चितो च आभा सरति निस्सरति एतेसं सप्पीतिकज्झाननिब्बत्तक्खन्धसन्तानत्ताति आभस्सरा. दण्डदीपिकाय वा अच्चि विय एतेसं सरीरतो आभा छिज्जित्वा छिज्जित्वा पतन्ती विय सरति निस्सरतीति आभस्सरा. यथावुत्ताय वा पभाय आभासनसीलाति आभस्सरा. एतेपि तयो पणीतरतनपभावभासितेकतलवासिनो.

. सुभाति एकग्घना अचला सरीराभा वुच्चति, सा उपरिब्रह्मेहि परित्ता एतेसन्ति परित्तसुभा. अप्पमाणा सुभा एतेसन्ति अप्पमाणसुभा. पभासमुदयसङ्खातेहि सुभेहि किण्णा आकिण्णाति सुभकिण्हा. ‘‘सुभाकिण्णा’’ति च वत्तब्बे आ-सद्दस्स रस्सत्तं, अन्तिमण-कारस्स च ह-कारं कत्वा ‘‘सुभकिण्हा’’ति वुत्तं. एतेपि पणीतरतनपभावभासितेकतलवासिनो.

१०. झानप्पभावनिब्बत्तं विपुलं फलमेतेसन्ति वेहप्फला. सञ्ञाविरागभावनानिब्बत्तरूपसन्ततिमत्तत्ता नत्थि सञ्ञा, तंमुखेन वुत्तावसेसा अरूपक्खन्धा च एतेसन्ति असञ्ञा. तेयेव सत्ताति असञ्ञसत्ता. एतेपि पणीतरतनपभावभासितेकतलवासिनो. सुद्धानं अनागामिअरहन्तानमेव आवासाति सुद्धावासा. अनुनयपटिघाभावतो वा सुद्धो आवासो एतेसन्ति सुद्धावासा, तेसं निवासभूमिपि सुद्धावासा.

११. इमेसु पन पठमतलवासिनो अप्पकेन कालेन अत्तनो ठानं न विजहन्तीति अविहा. दुतियतलवासिनो न केनचि तप्पन्तीति अतप्पा. ततियतलवासिनो परमसुन्दररूपत्ता सुखेन दिस्सन्तीति सुदस्सा. चतुत्थतलवासिनो सुपरिसुद्धदस्सनत्ता सुखेन पस्सन्तीति सुदस्सिनो. पञ्चमतलवासिनो पन उक्कट्ठसम्पत्तिकत्ता नत्थि एतेसं कनिट्ठभावोति अकनिट्ठा.

१२. आकासानञ्चायतने पवत्ता पठमारुप्पविपाकभूतचतुक्खन्धा एव, तेहि परिच्छिन्नओकासो वा आकासानञ्चायतनभूमि. एवं सेसेसुपि.

१३. पुथुज्जना, सोतापन्ना च सकदागामिनो चापि पुग्गला सुद्धावासेसु सब्बथा न लब्भन्तीति सम्बन्धो. पुथुज्जनादीनञ्च पटिक्खेपेन अनागामिअरहन्तानमेव तत्थ लाभो वुत्तो होति.

१४. सेसट्ठानेसूति सुद्धावासअपायअसञ्ञिवज्जितेसु सेसट्ठानेसु अरिया, अनरियापि च लब्भन्ति.

भूमिचतुक्कवण्णना निट्ठिता.

पटिसन्धिचतुक्कवण्णना

१६. ओक्कन्तिक्खणेति पटिसन्धिक्खणे.

१७. जातिया अन्धो जच्चन्धो. किञ्चापि जातिक्खणे अण्डजजलाबुजा सब्बेपि अचक्खुकाव . तथापि चक्खादिउप्पज्जनारहकालेपि चक्खुप्पत्तिविबन्धककम्मप्पटिबाहितसामत्थियेन दिन्नपटिसन्धिना, इतरेनपि वा कम्मेन अनुप्पादेतब्बचक्खुको सत्तो जच्चन्धो नाम. अपरे पन ‘‘जच्चन्धोति पसूतियंयेव अन्धो, मातुकुच्छियं अन्धो हुत्वा निक्खन्तोति अत्थो, तेन दुहेतुकतिहेतुकानं मातुकुच्छियं चक्खुस्स अविपज्जनं सिद्ध’’न्ति वदन्ति. जच्चन्धादीनन्ति एत्थ आदिग्गहणेन जच्चबधिरजच्चमूगजच्चजळजच्चुम्मत्तकपण्डकउभतोब्यञ्जनकनपुंसकमम्मादीनं सङ्गहो. अपरे पन ‘‘एकच्चे अहेतुकपटिसन्धिका अविकलिन्द्रिया हुत्वा थोकं विचारणपकतिका होन्ति, तादिसानम्पि आदिसद्देन सङ्गहो’’ति वदन्ति. भुम्मदेवे सिता निस्सिता तग्गतिकत्ताति भुम्मस्सिता. सुखसमुस्सयतो विनिपाताति विनिपातिका.

१८. सब्बत्थापि कामसुगतियन्ति देवमनुस्सवसेन सत्तविधायपि कामसुगतियं.

२१. तेसूति यथावुत्तपटिसन्धियुत्तेसु पुग्गलेसु, अपायादीसु वा. आयुप्पमाणगणनाय नियमो नत्थि केसञ्चि चिरायुकत्ता, केसञ्चि चिरतरायुकत्ता च. तथाचाहु –

‘‘आपायिकमनुस्सायु-

परिच्छेदो न विज्जति;

तथा हि कालो मन्धाता,

यक्खा केचि चिरायुनो’’ति. –

अपायेसु हि कम्ममेव पमाणं, तत्थ निब्बत्तानं याव कम्मं नखीयति. ताव चवनाभावतो, तथा भुम्मदेवानं. तेसुपि हि निब्बत्ता केचि सत्ताहादिकालं तिट्ठन्ति, केचि कप्पमत्तम्पि, तथा मनुस्सानम्पि कदाचि तेसम्पि असङ्ख्येय्यायुकत्ता कदाचि दसवस्सायुकत्ता. ‘‘यो चिरं जीवति, सो वस्ससतं जीवति, अप्पं वा भिय्यो (दी. नि. २.७; सं. नि. १.१४५; अ. नि. ७.७४), दुतियं वस्ससतं न पापुणाती’’ति इदं पन अज्जतनकालिके सन्धाय वुत्तं.

२२. दिब्बानि पञ्चवस्ससतानीति मनुस्सानं पञ्ञास वस्सानि एकदिनं, तदनुरूपतो माससंवच्छरे परिच्छिन्दित्वा दिब्बप्पमाणानि पञ्चवस्ससतानि आयुप्पमाणं होति. वुत्तम्पि चेतं –

‘‘यानि पञ्ञास वस्सानि, मनुस्सानं दिनो तहिं;

तिंसरत्तिदिवो मासो, मासा द्वादस संवच्छरं;

तेन संवच्छरेनायु, दिब्बं पञ्चसतं मत’’न्ति.

मनुस्सगणनायाति मनुस्सानं संवच्छरगणनाय. ततो चतुग्गुणन्ति चातुमहाराजिकानं पञ्ञासमानुस्सकवस्सपरिमितं दिवसं, दिब्बानि च पञ्चवस्ससतानि दिगुणं कत्वा दिब्बवस्ससहस्सानि तावतिंसानं सम्भवतीति एवं दिवससंवच्छरदिगुणवसेन चतुग्गुणं, तं पन दिब्बगणनाय वस्ससहस्सं, मनुस्सगणनाय सट्ठिवस्ससतसहस्साधिकतिकोटिप्पमाणं होति. ततो चतुग्गुणं यामानन्ति तावतिंसानमायुप्पमाणतो वुत्तनयेन चतुग्गुणं, दिब्बगणनाय द्विसहस्सं, मनुस्सगणनाय चत्तालीसवस्ससतसहस्साधिका चुद्दस वस्सकोटियो होन्ति. ततो चतुग्गुणं तुसितानन्ति दिब्बानि चत्तारि वस्ससहस्सानि, मनुस्सगणनाय सट्ठिवस्ससतसहस्साधिका सत्तपञ्ञास वस्सकोटियो. ततो चतुग्गुणं निम्मानरतीनन्ति दिब्बानि अट्ठवस्ससहस्सानि, मनुस्सगणनाय द्वे वस्सकोटिसतानि चत्तालीसवस्ससतसहस्साधिका तिंस वस्सकोटियो च. ततो चतुग्गुणं परनिम्मितवसवत्तीनन्ति दिब्बानि सोळस वस्ससहस्सानि.

२३. मनुस्सगणनं पन सयमेव दस्सेन्तो आह ‘‘नवसतञ्चा’’त्यादि. वस्सानं सम्बन्धि नवसतं एकवीस कोटियो, तथा सट्ठि च वस्ससतसहस्सानि वसवत्तीसु आयुप्पमाणन्ति सम्बन्धो.

२५. दुतियज्झानभूमियन्ति चतुक्कनयवसेन वुत्तं. ततो परं पवत्तियं, चवनकाले च तथारूपमेव भवङ्गचुतिवसेन पवत्तित्वा निरुज्झतीति योजना.

२९. तेसूति ताहि गहितपटिसन्धिकेसु ब्रह्मेसु. कप्पस्साति असङ्ख्येय्यकप्पस्स. न हि ब्रह्मपारिसज्जादीनं तिण्णं महाकप्पवसेन आयुपरिच्छेदो सम्भवति एककप्पेपि तेसं अविनासाभावेन परिपुण्णकप्पे असम्भवतो. तथा हेस (विसुद्धि. २.४०९) लोको सत्तवारेसु अग्गिना विनस्सति, अट्ठमे वारे उदकेन, पुन सत्तवारेसु अग्गिना, अट्ठमे वारे उदकेनाति एवं अट्ठसु अट्ठकेसु परिपुण्णेसु पच्छिमे वारे वातेन विनस्सति. तत्थ पठमज्झानतलं उपादाय अग्गिना, दुतियततियज्झानतलं उपादाय उदकेन, चतुत्थज्झानतलं उपादाय वातेन विनस्सति. वुत्तम्पि चेतं –

‘‘सत्त सत्तग्गिना वारा, अट्ठमे अट्ठमे दका;

चतुसट्ठि यदा पुण्णा, एको वायुवरो सिया.

‘‘अग्गिनाभस्सरा हेट्ठा, आपेन सुभकिण्हतो;

वेहप्फलतो वातेन, एवं लोको विनस्सती’’ति. –

तस्मा तिण्णम्पि पठमज्झानतलानं एककप्पेपि अविनासाभावतो सकलकप्पे तेसं सम्भवो नत्थीति असङ्ख्येय्यकप्पवसेन तेसं आयुपरिच्छेदो दट्ठब्बो. दुतियज्झानादितलतो पट्ठाय पन परिपुण्णस्स महाकप्पस्स वसेन, न असङ्ख्येय्यकप्पवसेन. असङ्ख्येय्यकप्पोति च योजनायामवित्थारतो सेतसासपरासितो वस्ससतवस्ससतच्चयेन एकेकबीजस्स हरणेन सासपरासिनो परिक्खयेपि अक्खयसभावस्स महाकप्पस्स चतुत्थभागो. सो पन सत्थरोगदुब्भिक्खानं अञ्ञतरसंवट्टेन बहूसु विनासमुपगतेसु अवसिट्ठसत्तसन्तानप्पवत्तकुसलकम्मानुभावेन दसवस्सतो पट्ठाय अनुक्कमेन असङ्ख्येय्यायुकप्पमाणेसु सत्तेसु पुन असद्धम्मसमादानवसेन कमेन परिहायित्वा दसवस्सायुकेसु जातेसु रोगादीनं अञ्ञतरसंवट्टेन सत्तानं विनासप्पत्तियाव ‘‘अयमेको अन्तरकप्पो’’ति एवं परिच्छिन्नस्स अन्तरकप्पस्स वसेन चतुसट्ठिअन्तरकप्पप्पमाणो होति, ‘‘वीसतिअन्तरकप्पप्पमाणो’’ति च वदन्ति.

४५. आकासानञ्चायतनं उपगच्छन्तीति आकासानञ्चायतनूपगा.

४९. एकमेवाति भूमितो, जातितो, सम्पयुत्तधम्मतो, सङ्खारतो च समानमेव. एकजातियन्ति एकस्मिं भवे.

पटिसन्धिचतुक्कवण्णना निट्ठिता.

कम्मचतुक्कवण्णना

५०. इदानि कम्मचतुक्कं चतूहाकारेहि दस्सेतुं ‘‘जनक’’न्त्यादि आरद्धं, जनयतीति जनकं. उपत्थम्भेतीति उपत्थम्भकं. उपगन्त्वा पीळेतीति उपपीळकं. उपगन्त्वा घातेतीति उपघातकं.

तत्थ पटिसन्धिपवत्तीसु विपाककटत्तारूपानं निब्बत्तका कुसलाकुसलचेतना जनकं नाम. सयं विपाकं निब्बत्तेतुं असक्कोन्तम्पि कम्मन्तरस्स चिरतरविपाकनिब्बत्तने पच्चयभूतं, विपाकस्सेव वा सुखदुक्खभूतस्स विच्छेदपच्चयानुप्पत्तिया, उपब्रूहनपच्चयुप्पत्तिया च जनकसामत्थियानुरूपं चिरतरप्पवत्तिपच्चयभूतं कुसलाकुसलकम्मं उपत्थम्भकं नाम. कम्मन्तरजनितविपाकस्स ब्याधिधातुसमतादिनिमित्तविबाधनेन चिरतरप्पवत्तिविनिबन्धकं यं किञ्चि कम्मं उपपीळकं नाम. दुब्बलस्स पन कम्मस्स जनकसामत्थियं उपहच्च विच्छेदकपच्चयुप्पादनेन तस्स विपाकं पटिबाहित्वा सयं विपाकनिब्बत्तककम्मं उपघातकं नाम.

जनकोपघातकानञ्हि अयं विसेसो – जनकं कम्मन्तरस्स विपाकं अनुपच्छिन्दित्वाव विपाकं जनेति, उपघातकं उपच्छेदनपुब्बकन्ति इदं ताव अट्ठकथासु (विसुद्धि. २.६८७; अ. नि. अट्ठ. २.३.३४) सन्निट्ठानं. अपरे पन आचरिया ‘‘उपपीळककम्मं बह्वाबाधतादिपच्चयोपसंहारेन कम्मन्तरस्स विपाकं अन्तरन्तरा विबाधति. उपघातकं पन तं सब्बसो उपच्छिन्दित्वा अञ्ञस्स ओकासं देति, न पन सयं विपाकनिब्बत्तकं. एवञ्हि जनकतो इमस्स विसेसो सुपाकटो’’ति वदन्ति. किच्चवसेनाति जननउपत्थम्भनउपपीळनउपच्छेदनकिच्चवसेन.

५१. गरुकन्ति महासावज्जं, महानुभावञ्च अञ्ञेन कम्मेन पटिबाहितुं असक्कुणेय्यकम्मं. आसन्नन्ति मरणकाले अनुस्सरितं, तदा कतञ्च. आचिण्णन्ति अभिण्हसो कतं , एकवारं कत्वापि वा अभिण्हसो समासेवितं. कटत्ताकम्मन्ति गरुकादिभावं असम्पत्तं कतमत्ततोयेव कम्मन्ति वत्तब्बकम्मं.

तत्थ कुसलं वा होतु अकुसलं वा, गरुकागरुकेसु यं गरुकं अकुसलपक्खे मातुघातकादिकम्मं , कुसलपक्खे महग्गतकम्मं वा, तदेव पठमं विपच्चति सतिपि आसन्नादिकम्मे परित्तं उदकं ओत्थरित्वा गच्छन्तो महोघो विय. तथा हि तं ‘‘गरुक’’न्ति वुच्चति. तस्मिं असति दूरासन्नेसु यं आसन्नं मरणकाले अनुस्सरितं, तदेव पठमं विपच्चति, आसन्नकाले कते वत्तब्बमेव नत्थि. तस्मिम्पि असति आचिण्णानाचिण्णेसु च यं आचिण्णं सुसील्यं वा, दुस्सील्यं वा, तदेव पठमं विपच्चति. कटत्ताकम्मं पन लद्धासेवनं पुरिमानं अभावेन पटिसन्धिं आकड्ढतीति गरुकं सब्बपठमं विपच्चति. गरुके असति आसन्नं, तस्मिम्पि असति आचिण्णं, तस्मिम्पि असति कटत्ताकम्मं. तेनाह ‘‘पाकदानपरियायेना’’ति, विपाकदानानुक्कमेनात्यत्थो. अभिधम्मावतारादीसु पन आसन्नतो आचिण्णं पठमं विपच्चन्तं कत्वा वुत्तं. यथा पन गोगणपरिपुण्णस्स वजस्स द्वारे विवटे अपरभागे दम्मगवबलवगवेसु सन्तेसुपि यो वजद्वारस्स आसन्नो होति, अन्तमसो दुब्बलजरग्गवोपि, सोयेव पठमतरं निक्खमति, एवं गरुकतो अञ्ञेसु कुसलाकुसलेसु सन्तेसुपि मरणकालस्स आसन्नत्ता आसन्नमेव पठमं विपाकं देतीति इध तं पठमं वुत्तं.

५२. दिट्ठधम्मो पच्चक्खभूतो पच्चुप्पन्नो अत्तभावो, तत्थ वेदितब्बं विपाकानुभवनवसेनाति दिट्ठधम्मवेदनीयं. दिट्ठधम्मतो अनन्तरं उपपज्जित्वा वेदितब्बं उपपज्जवेदनीयं. अपरे अपरे दिट्ठधम्मतो अञ्ञस्मिं यत्थ कत्थचि अत्तभावे वेदितब्बं कम्मं अपरापरियवेदनीयं. अहोसि एव कम्मं , न तस्स विपाको अहोसि, अत्थि, भविस्सति चाति एवं वत्तब्बकम्मं अहोसिकम्मं.

तत्थ पटिपक्खेहि अनभिभूतताय, पच्चयविसेसेन पटिलद्धविसेसताय च बलवभावप्पत्ता तादिसस्स पुब्बाभिसङ्खारस्स वसेन सातिसया हुत्वा तस्मिंयेव अत्तभावे फलदायिनी पठमजवनचेतना दिट्ठधम्मवेदनीयं नाम. सा हि वुत्तप्पकारेन बलवजनसन्ताने गुणविसेसयुत्तेसु उपकारानुपकारवसप्पवत्तिया, आसेवनालाभेन अप्पविपाकताय च इतरद्वयं विय पवत्तसन्तानुपरमापेक्खं, ओकासलाभापेक्खञ्च कम्मं न होतीति इधेव पुप्फमत्तं विय पवत्तिविपाकमत्तं अहेतुकफलं देति. अत्थसाधिका पन सत्तमजवनचेतना सन्निट्ठापकचेतनाभूता वुत्तनयेन पटिलद्धविसेसा अनन्तरत्तभावे विपाकदायिनी उपपज्जवेदनीयं नाम. सा च पटिसन्धिं दत्वाव पवत्तिविपाकं देति. पटिसन्धिया पन अदिन्नाय पवत्तिविपाकं देतीति नत्थि. चुति अनन्तरञ्हि उपपज्जवेदनीयस्स ओकासो. पटिसन्धिया पन दिन्नाय जातिसतेपि पवत्तिविपाकं देतीति आचरिया. यथावुत्तकआरणविरहतो दिट्ठधम्मवेदनीयादिभावं असम्पत्ता आदिपरियोसानचेतनानं मज्झे पवत्ता पञ्च चेतना विपाकदानसभावस्स अनुपच्छिन्नत्ता यदा कदाचि ओकासलाभे सति पटिसन्धिपवत्तीसु विपाकं अभिनिप्फादेन्ती अपरापरियवेदनियं नाम. सकसककालातीतं पन पुरिमकम्मद्वयं, ततियम्पि च संसारप्पवत्तिया वोच्छिन्नाय अहोसिकम्मं नाम.

पाककालवसेनाति पच्चुप्पन्ने, तदनन्तरे, यदा कदाचीति एवं पुरिमानं तिण्णं यथापरिच्छिन्नकालवसेन, इतरस्स तंकालाभाववसेन च. अहोसिकम्मस्स हि कालातिक्कमतोव तं वोहारो.

५३. पाकठानवसेनाति पटिसन्धिया विपच्चनभूमिवसेन.

५४. इदानि अकुसलादिकम्मानं कायकम्मद्वारादिवसेन पवत्तिं, तंनिद्देसमुखेन च तेसं पाणातिपातादिवसेन दसविधादिभेदञ्च दस्सेतुं ‘‘तत्थ अकुसल’’न्त्यादि आरद्धं. कायद्वारे पवत्तं कम्मं कायकम्मं. एवं वचीकम्मादीनि.

५५. पाणस्स सणिकं पतितुं अदत्वा अतीव पातनं पाणातिपातो. कायवाचाहि अदिन्नस्स आदानं अदिन्नादानं. मेथुनवीतिक्कमसङ्खातेसु कामेसु मिच्छा चरणं कामेसु मिच्छाचारो.

तत्थ पाणोति वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं. तस्मिं पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकप्पयोगसमुट्ठापिका वधकचेतना पाणातिपातो. परभण्डे तथासञ्ञिनो तदादायकप्पयोगसमुट्ठापिका थेय्यचेतना अदिन्नादानं. असद्धम्मसेवनवसेन कायद्वारप्पवत्ता अगन्तब्बट्ठानवीतिक्कमचेतना कामेसुमिच्छाचारो नाम. सुरापानम्पि एत्थेव सङ्गय्हतीति वदन्ति रससङ्खातेसु कामेसु मिच्छाचारभावतो. कायविञ्ञत्तिसङ्खाते कायद्वारेति कायेन अधिप्पायविञ्ञापनतो, सयञ्च कायेन विञ्ञेय्यत्ता कायविञ्ञत्तिसङ्खाते अभिक्कमादिजनकचित्तजवायोधात्वाधिककलापस्स विकारभूते सन्थम्भनादीनं सहकारीकारणभूते चोपनकायभावतो, कम्मानं पवत्तिमुखभावतो च कायद्वारसङ्खाते कम्मद्वारे.

किञ्चापि हि तंतंकम्मसहगतचित्तुप्पादेनेव सा विञ्ञत्ति जनीयति. तथापि तस्सा तथा पवत्तमानाय तंसमुट्ठापककम्मस्स कायकम्मादिवोहारो होतीति सा तस्सेव पवत्तिमुखभावेन वत्तुं लब्भति. ‘‘कायद्वारे वुत्तितो’’ति एत्तकेयेव वुत्ते ‘‘यदि एवं कम्मद्वारववत्थानं न सिया. कायद्वारे हि पवत्तं ‘कायकम्म’न्ति वुच्चति, कायकम्मस्स च पवत्तिमुखभूतं ‘कायद्वार’न्ति. पाणातिपातादिकं पन वाचाय आणापेन्तस्स कायकम्मं वचीद्वारेपि पवत्ततीति द्वारेन कम्मववत्थानं न सिया, तथा मुसावादादिं कायविकारेन करोन्तस्स वचीकम्मं कायद्वारेपि पवत्ततीति कम्मेन द्वारववत्थानम्पि न सिया’’ति अयं चोदना पच्चुपट्ठेय्याति बाहुल्लवुत्तिया ववत्थानं दस्सेतुं ‘‘बाहुल्लवुत्तितो’’ति वुत्तं. कायकम्मञ्हि कायद्वारेयेव बहुलं पवत्तति, अप्पं वचीद्वारे, तस्मा कायद्वारेयेव बहुलं पवत्तनतो कायकम्मभावो सिद्धो वनचरकादीनं वनचरकादिभावो विय. तथा कायकम्ममेव येभुय्येन कायद्वारे पवत्तति, न इतरानि, तस्मा कायकम्मस्स येभुय्येन एत्थेव पवत्तनतो कायकम्मद्वारभावो सिद्धो ब्राह्मणगामादीनं ब्राह्मणगामादिभावो वियाति नत्थि कम्मद्वारववत्थाने कोचि विबन्धोति अयमेत्थाधिप्पायो.

५६. मुसाति अभूतं वत्थु, तं तच्छतो वदन्ति एतेनाति मुसावादो. पिसति सामग्गिं सञ्चुण्णेति विक्खिपति, पियभावं सुञ्ञं करोतीति वा पिसुणा. अत्तानम्पि परम्पि फरुसं करोति, ककचो विय खरसम्फस्साति वा फरुसा. सं सुखं, हितञ्च फलति विसरति विनासेतीति सम्फं, अत्तनो, परेसञ्च अनुपकारं यं किञ्चि, तं पलपति एतेनाति सम्फप्पलापो.

तत्थ अभूतं वत्थुं भूततो परं विञ्ञापेतुकामस्स तथा विञ्ञापनप्पयोगसमुट्ठापिका चेतना मुसावादो. सो परस्स अत्थभेदकरोव कम्मपथो होति, इतरो कम्ममेव. परेसं भेदकामताय, अत्तप्पियकामताय वा परभेदकरवचीपयोगसमुट्ठापिका संकिलिट्ठचेतना पिसुणवाचा, सापि द्वीसु भिन्नेसुयेव कम्मपथो. परस्स मम्मच्छेदकरवचीपयोगसमुट्ठापिका एकन्तफरुसचेतना फरुसवाचा. न हि चित्तसण्हताय सति फरुसवाचा नाम होति. सीताहरणादिअनत्थविञ्ञापनप्पयोगसमुट्ठापिका संकिलिट्ठचेतना सम्फप्पलापो, सो पन परेहि तस्मिं अनत्थे गहितेयेव कम्मपथो. वचीविञ्ञत्तिसङ्खाते वचीद्वारेति वाचाय अधिप्पायं विञ्ञापेति, सयञ्च वाचाय विञ्ञायतीति वचीविञ्ञत्तिसङ्खाते वचीभेदकरप्पयोगसमुट्ठापकचित्तसमुट्ठानपथवीधात्वाधिककलापस्स विकारभूते चोपनवाचाभावतो, कम्मानं पवत्तिमुखभावतो च वचीद्वारसङ्खाते कम्मद्वारे. बाहुल्लवुत्तितोति इदं वुत्तनयमेव.

५७. परसम्पत्तिं अभिमुखं झायति लोभवसेन चिन्तेतीति अभिज्झा. ब्यापज्जति हितसुखं एतेनाति ब्यापादो. मिच्छा विपरीततो पस्सतीति मिच्छादिट्ठि.

तत्थ ‘‘अहो वत इदं मम सिया’’ति एवं परभण्डाभिज्झायनं अभिज्झा, सा परभण्डस्स अत्तनो नामनेनेव कम्मपथो होति. ‘‘अहो वतायं सत्तो विनस्सेय्या’’ति एवं मनोपदोसो ब्यापादो. ‘‘नत्थि दिन्न’’न्त्यादिना नयेन विपरीतदस्सनं मिच्छादिट्ठि. एत्थ पन नत्थिकअहेतुकअकिरियदिट्ठीहियेव कम्मपथभेदो. इमेसं पन अङ्गादिववत्थानवसेन पपञ्चो तत्थ तत्थ (दी. नि. अट्ठ. १.८; ध. स. अट्ठ. १ अकुसलकम्मपथकथा; पारा. अट्ठ. २.१७२) आगतनयेन दट्ठब्बो. अञ्ञत्रापि विञ्ञत्तियाति कायवचीविञ्ञत्तिं विनापि, तं असमुट्ठापेत्वापीत्यत्थो. विञ्ञत्तिसमुट्ठापकचित्तसम्पयुत्ता चेत्थ अभिज्झादयो चेतनापक्खिकाव होन्ति.

५८. दोसमूलेनजायन्तीति सहजातादिपच्चयेन दोससङ्खातमूलेन, दोसमूलकचित्तेन वा जायन्ति, न लोभमूलादीहि. हसमानापि हि राजानो दोसचित्तेनेव पाणवधं आणापेन्ति, तथा फरुसवाचाब्यापादेसुपि यथारहं दट्ठब्बं. मिच्छादस्सनस्स अभिनिविसितब्बवत्थूसु लोभपुब्बङ्गममेव अभिनिविसनतो आह ‘‘मिच्छादिट्ठि च लोभमूलेना’’ति. सेसानि चत्तारिपि द्वीहि मूलेहि सम्भवन्तीति यो ताव अभिमतं वत्थुं, अनभिमतं वा अत्तबन्धुपरित्ताणादिप्पयोजनं सन्धाय हरति, तस्स अदिन्नादानं लोभमूलेन होति. वेरनिय्यातनत्थं हरन्तस्स दोसमूलेन. नीतिपाठकप्पमाणतो दुट्ठनिग्गहणत्थं परसन्तकं हरन्तानं राजूनं, ब्राह्मणानञ्च ‘‘सब्बमिदं ब्राह्मणानं राजूहि दिन्नं, तेसं पन सब्बदुब्बलभावेन अञ्ञे परिभुञ्जन्ति, अत्तसन्तकमेव ब्राह्मणा परिभुञ्जन्ती’’त्यादीनि वत्वा सकसञ्ञाय एवं यं किञ्चि हरन्तानं, कम्मफलसम्बन्धापवादीनञ्च मोहमूलेन. एवं मुसावादादीसुपि यथारहं योजेतब्बं.

६३. छसु आरम्मणेसु तिविधकम्मवसेन उप्पज्जमानम्पेतं तिविधनियमेन उप्पज्जतीति आह ‘‘तथा दानसीलभावनावसेना’’ति. दसधा निद्दिसियमानानं हि द्विन्नं, पुन द्विन्नं, तिण्णञ्च यथाक्कमं दानादीसु तीस्वेव सङ्गहो. कारणं पनेत्थ परतो वक्खाम. छळारम्मणेसु पन तिविधकम्मद्वारेसु च नेसं पवत्तियोजना अट्ठकथादीसु (ध. स. अट्ठ. १५६-१५९) आगतनयेन गहेतब्बा.

६५. दीयति एतेनाति दानं, परिच्चागचेतना. एवं सेसेसुपि. सीलतीति सीलं, कायवचीकम्मानि समादहति, सम्मा ठपेतीत्यत्थो, सीलयति वा उपधारेतीति सीलं, उपधारणं पनेत्थ कुसलानं अधिट्ठानभावो. तथा हि वुत्तं ‘‘सीले पतिट्ठाया’’त्यादि (सं. नि. १.२३, १९२). भावेति कुसले धम्मे आसेवति वड्ढेति एतायाति भावना. अपचायति पूजावसेन सामीचिं करोति एतेनाति अपचायनं. तंतंकिच्चकरणे ब्यावटस्स भावो वेय्यावच्चं. अत्तनो सन्ताने निब्बत्ता पत्ति दीयति एतेनाति पत्तिदानं. पत्तिं अनुमोदति एतायाति पत्तानुमोदना. धम्मं सुणन्ति एतेनाति धम्मस्सवनं. धम्मं देसेन्ति एतायाति धम्मदेसना. दिट्ठिया उजुकरणं दिट्ठिजुकम्मं.

तत्थ सानुसयसन्तानवतो परेसं पूजानुग्गहकामताय अत्तनो विज्जमानवत्थुपरिच्चजनवसप्पवत्तचेतना दानं नाम, दानवत्थुपरियेसनवसेन, दिन्नस्स सोमनस्सचित्तेन अनुस्सरणवसेन च पवत्ता पुब्बपच्छाभागचेतना एत्थेव समोधानं गच्छन्ति. एवं सेसेसुपि यथारहं दट्ठब्बं. निच्चसीलादिवसेन पञ्च, अट्ठ, दस वा सीलानि समादियन्तस्स, परिपूरेन्तस्स, असमादियित्वापि सम्पत्तकायवचीदुच्चरिततो विरमन्तस्स, पब्बजन्तस्स, उपसम्पदमाळके संवरं समादियन्तस्स, चतुपारिसुद्धिसीलं परिपूरेन्तस्स च पवत्तचेतना सीलं नाम. चत्तालीसाय कम्मट्ठानेसु, खन्धादीसु च भूमीसु परिकम्मसम्मसनवसप्पवत्ता अप्पनं अप्पत्ता गोत्रभुपरियोसानचेतना भावना नाम, निरवज्जविज्जादिपरियापुणनचेतनापि एत्थेव समोधानं गच्छति.

वयसा, गुणेहि च जेट्ठानं चीवरादीसु पच्चासारहितेन असंकिलिट्ठज्झासयेन पच्चुट्ठानआसनाभिनीहारादिविधिना बहुमानकरणचेतना अपचायनं नाम. तेसमेव, गिलानानञ्च यथावुत्तज्झासयेन तंतंकिच्चकरणचेतना वेय्यावच्चं नाम. अत्तनो सन्ताने निब्बत्तस्स पुञ्ञस्स परेहि साधारणभावं पच्चासीसनचेतना पत्तिदानं नाम. परेहि दिन्नस्स, अदिन्नस्सपि वा पुञ्ञस्स मच्छेरमलविनिस्सटेन चित्तेन अब्भानुमोदनचेतना पत्तानुमोदना नाम . एवमिमं धम्मं सुत्वा तत्थ वुत्तनयेन पटिपज्जन्तो ‘‘लोकियलोकुत्तरगुणविसेसस्स भागी भविस्सामि, बहुस्सुतो वा हुत्वा परेसं धम्मदेसनादीहि अनुग्गण्हिस्सामी’’ति एवं अत्तनो, परेसं वा हितफरणवसप्पवत्तेन असंकिलिट्ठज्झासयेन हितूपदेससवनचेतना धम्मस्सवनं नाम, निरवज्जविज्जादिसवनचेतनापि एत्थेव सङ्गय्हति. लाभसक्कारादिनिरपेक्खताय योनिसो मनसि करोतो हितूपदेसचेतना धम्मदेसना नाम, निरवज्जविज्जादिउपदिसनचेतनापि एत्थेव सङ्गहं गच्छति. ‘‘अत्थि दिन्न’’न्त्यादिनयप्पवत्तसम्मादस्सनवसेन दिट्ठिया उजुकरणं दिट्ठिजुकम्मं नाम.

यदि एवं ञाणविप्पयुत्तचित्तुप्पादस्स दिट्ठिजुकम्मपुञ्ञकिरियभावो न लब्भतीति? नो न लब्भति पुरिमपच्छिमचेतनानम्पि तंतंपुञ्ञकिरियास्वेव सङ्गण्हनतो. किञ्चापि हि उजुकरणवेलायं ञाणसम्पयुत्तमेव चित्तं होति, पुरिमपच्छाभागे पन ञाणविप्पयुत्तम्पि सम्भवतीति तस्सपि दिट्ठिजुकम्मभावो उपपज्जतीति अलमतिप्पपञ्चेन.

इमेसु पन दससु पत्तिदानानुमोदना दाने सङ्गहं गच्छन्ति तंसभावत्ता. दानम्पि हि इस्सामच्छेरानं पटिपक्खं, एतेपि. तस्मा समानप्पटिपक्खताय एकलक्खणत्ता ते दानमयपुञ्ञकिरियवत्थुम्हि सङ्गय्हन्ति. अपचायनवेय्यावच्चासीलमयपुञ्ञेव सङ्गय्हन्ति चारित्तसीलभावतो. देसनासवनदिट्ठिजुका पन कुसलधम्मासेवनभावतो भावनामये सङ्गहं गच्छन्तीति (दी. नि. टी. ३.३०५) आचरियधम्मपालत्थेरेन वुत्तं. अपरे पन ‘‘देसेन्तो, सुणन्तो च देसनानुसारेन ञाणं पेसेत्वा लक्खणानि पटिविज्झ पटिविज्झ देसेति, सुणाति च, तानि च देसनासवनानि पटिवेधमेवाहरन्तीति देसनासवनाभावनामये सङ्गहं गच्छन्ती’’ति वदन्ति. धम्मदानसभावतो देसना दानमये सङ्गहं गच्छतीतिपि सक्का वत्तुं. तथा हि वुत्तं ‘‘सब्बदानं धम्मदानं जिनाती’’ति (ध. प. ३५४). तथा दिट्ठिजुकम्मं सब्बत्थापि सब्बेसं नियमनलक्खणत्ता. दानादीसु हि यं किञ्चि ‘‘अत्थि दिन्न’’न्त्यादिनयप्पवत्ताय सम्मादिट्ठिया विसोधितं महप्फलं होति महानिसंसं, एवञ्च कत्वा दीघनिकायट्ठकथायं (दी. नि. अट्ठ. ३.३०५; ध. स. अट्ठ. १५६-१५९ पुञ्ञाकिरियवत्थादिकथा) ‘‘दिट्ठिजुकम्मं सब्बेसं नियमलक्खण’’न्ति वुत्तं. एवं दानसीलभावनावसेन तीसु इतरेसं सङ्गण्हनतो सङ्खेपतो तिविधमेव पुञ्ञकिरियवत्थु होतीति दट्ठब्बं, तथा चेव आचरियेन हेट्ठा दस्सितं.

६७. मनोकम्ममेव विञ्ञत्तिसमुट्ठापकत्ताभावेन कायद्वारादीसु अप्पवत्तनतो. तञ्च रूपावचरकुसलं भावनामयं दानादिवसेन अप्पवत्तनतो. अप्पनाप्पत्तं पुब्बभागप्पवत्तानं कामावचरभावतो. झानङ्गभेदेनाति पटिपदादिभेदतो अनेकविधत्तेपि अङ्गातिक्कमवसेन निब्बत्तज्झानङ्गभेदतो पञ्चविधं होति.

६८. आरम्मणभेदेनाति कसिणुग्घाटिमाकासं, आकासविसयं मनो, तदभावो, तदालम्बं विञ्ञाणन्ति चतुब्बिधन्ति इमेसं चतुन्नं आरम्मणानं भेदेन.

६९. एत्थाति इमेसु पाकट्ठानवसेन चतुब्बिधेसु कम्मेसु. उद्धच्चरहितन्ति उद्धच्चसहगतचेतनारहितं एकादसविधं अकुसलकम्मं. किं पनेत्थ कारणं अधिमोक्खविरहेन सब्बदुब्बलम्पि विचिकिच्छासहगतं पटिसन्धिं आकड्ढति, अधिमोक्खसम्पयोगेन ततो बलवन्तम्पि उद्धच्चसहगतं नाकड्ढतीति ? पटिसन्धिदानसभावाभावतो. बलवं आकड्ढति, दुब्बलं नाकड्ढतीति हि अयं विचारणा पटिसन्धिदानसभावेसुयेव. यस्स पन पटिसन्धिदानसभावोयेव नत्थि, न तस्स बलवभावो पटिसन्धिआकड्ढने कारणं.

कथं पनेतं विञ्ञातब्बं उद्धच्चसहगतस्स पटिसन्धिदानसभावो नत्थीति? दस्सनेनपहातब्बेसु अनागतत्ता. तिविधा हि अकुसला दस्सनेन पहातब्बा, भावनाय पहातब्बा, सिया दस्सनेन पहातब्बा, सिया भावनाय पहातब्बाति. तत्थ दिट्ठिसहगतविचिकिच्छासहगतचित्तुप्पादा दस्सनेन पहातब्बा नाम पठमं निब्बानदस्सनवसेन ‘‘दस्सन’’न्ति लद्धनामेन सोतापत्तिमग्गेन पहातब्बत्ता. उद्धच्चसहगतचित्तुप्पादो भावनाय पहातब्बो नाम अग्गमग्गेन पहातब्बत्ता. उपरिमग्गत्तयञ्हि पठममग्गेन दिट्ठनिब्बाने भावनावसेन पवत्तनतो ‘‘भावना’’ति वुच्चति. दिट्ठिविप्पयुत्तदोमनस्ससहगतचित्तुप्पादा पन सिया दस्सनेन पहातब्बा, सिया भावनाय पहातब्बा तेसं अपायनिब्बत्तकावत्थाय पठममग्गेन, सेसबहलाबहलावत्थाय उपरिमग्गेहि पहीयमानत्ता. तत्थ सिया दस्सनेन पहातब्बम्पि दस्सनेन पहातब्बसामञ्ञेन इध ‘‘दस्सनेन पहातब्ब’’न्ति वोहरन्ति.

यदि च उद्धच्चसहगतं पटिसन्धिं ददेय्य, तदा अकुसलपटिसन्धिया सुगतियं असम्भवतो अपायेस्वेव ददेय्य. अपायगमनीयञ्च अवस्सं दस्सनेन पहातब्बं सिया. इतरथा अपायगमनीयस्स अप्पहीनत्ता सेक्खानं अपायुप्पत्ति आपज्जति, न च पनेतं युत्तं ‘‘चतूहपायेहि च विप्पमुत्तो (खु. पा. ६.११; सु. नि. २३४), अविनिपातधम्मो’’ति (पारा. २१; सं. नि. ५.९९८) आदिवचनेहि सह विरुज्झनतो. सति च पनेतस्स दस्सनेन पहातब्बभावे ‘‘सिया दस्सनेन पहातब्बा’’ति इमस्स विभङ्गे वत्तब्बं सिया, न च पनेतं वुत्तन्ति . अथ सिया ‘‘अपायगामिनियो रागो दोसो मोहो तदेकट्ठा च किलेसा’’ति एवं दस्सनेन पहातब्बेसु वुत्तत्ता उद्धच्चसहगतचेतनाय तत्थ सङ्गहो सक्का वत्तुन्ति. तं न, तस्स एकन्ततो भावनाय पहातब्बभावेन वुत्तत्ता. वुत्तञ्हेतं – ‘‘कतमे धम्मा भावनाय पहातब्बा? उद्धच्चसहगतो चित्तुप्पादो’’ति (ध. स. १४०६), तस्मा दस्सनेन पहातब्बेसु अवचनं इमस्स पटिसन्धिदानाभावं साधेति. ननु च पटिसम्भिदाविभङ्गे

‘‘यस्मिं समये अकुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं उद्धच्चसम्पयुत्तं रूपारम्मणं वा…पे… धम्मारम्मणं वा, यं यं वा पनारब्भ तस्मिं समये फस्सो होति…पे… अविक्खेपो होति, इमे धम्मा अकुसला. इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा, तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७३०-७३१) –

एवं उद्धच्चसहगतचित्तुप्पादं उद्धरित्वा तस्स विपाकोपि उद्धटोति कथमस्स पटिसन्धिदानाभावो सम्पटिच्छितब्बोति? नायं पटिसन्धिदानं सन्धाय उद्धटो. अथ खो पवत्तिविपाकं सन्धाय. पट्ठाने पन –

‘‘सहजाता दस्सनेन पहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो, नानाक्खणिका दस्सनेन पहातब्बा चेतना विपाकानं खन्धानं, कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.८.८९) –

दस्सनेन पहातब्बचेतनाय एव सहजातनानाक्खणिककम्मपच्चयभावं उद्धरित्वा ‘‘सहजाता भावनाय पहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.८.८९) भावनाय पहातब्बचेतनाय सहजातकम्मपच्चयभावोव उद्धटो, न पन नानाक्खणिककम्मपच्चयभावो, न च नानाक्खणिककम्मपच्चयं विना पटिसन्धिआकड्ढनं अत्थि , तस्मा नत्थि तस्स सब्बथापि पटिसन्धिदानन्ति. यं पनेके वदन्ति ‘‘उद्धच्चचेतना उभयविपाकम्पि न देति पट्ठाने नानाक्खणिककम्मपच्चयभावस्स अनुद्धटत्ता’’ति, तं तेसं मतिमत्तं पटिसम्भिदाविभङ्गे उद्धच्चसहगतानम्पि पवत्तिविपाकस्स उद्धटत्ता, पट्ठाने च पटिसन्धिविपाकभावमेव सन्धाय नानाक्खणिककम्मपच्चयभावस्स अनुद्धटत्ता. यदि हि पवत्तिविपाकं सन्धाय नानाक्खणिककम्मपच्चयभावो वुच्चेय्य, तदा पटिसन्धिविपाकम्पिस्स मञ्ञेय्युन्ति लब्भमानस्सपि पवत्तिविपाकस्स वसेन नानाक्खणिककम्मपच्चयभावो न वुत्तो, तस्मा न सक्का तस्स पवत्तिविपाकं निवारेतुं. तेनाह ‘‘पवत्तियं पना’’त्यादि. आचरियबुद्धमित्तादयो पन अत्थि उद्धच्चसहगतं भावनाय पहातब्बम्पि. अत्थि न भावनाय पहातब्बम्पि, तेसु भावनाय पहातब्बं सेक्खसन्तानप्पवत्तं, इतरं पुथुज्जनसन्तानप्पवत्तं, फलदानञ्च पुथुज्जनसन्तानप्पवत्तस्सेव न इतरस्साति एवं उद्धच्चसहगतं द्विधा विभजित्वा एकस्स उभयविपाकदानं, एकस्स सब्बथापि विपाकाभावं वण्णेन्ति. यो पनेत्थ तेसं विनिच्छयो, यञ्च तस्स निराकरणं, यञ्च सब्बथापि विपाकाभाववादीनं मतपटिक्खेपनं इध अवुत्तं, तं सब्बं परमत्थमञ्जूसादीसु, विसेसतो च अभिधम्मत्थविकासिनिया नाम अभिधम्मावतारसंवण्णनायं वुत्तनयेन वेदितब्बं.

सब्बत्थापि कामलोकेति सुगतिदुग्गतिवसेन सब्बस्मिम्पि कामलोके. यथारहन्ति द्वारारम्मणानुरूपं. अपायेसुपि यं नागसुपण्णादीनं महासम्पत्तिविसयं विपाकविञ्ञाणं, यञ्च निरयवासीनं महामोग्गल्लानत्थेरदस्सनादीसु उप्पज्जति विपाकविञ्ञाणं , तं कुसलकम्मस्सेव फलं. न हि अकुसलस्स इट्ठविपाको सम्भवति. वुत्तञ्हेतं ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं अकुसलस्स कम्मस्स इट्ठो कन्तो विपाको संविज्जती’’ति (म. नि. ३.१३१; अ. नि. १.२८४-२८६; विभ. ८०९), तस्मा कुसलकम्मं अपायेसुपि अहेतुकविपाकानि जनेति. अञ्ञभूमिकस्स च कम्मस्स अञ्ञभूमिकविपाकाभावतो कामविरागभावनाय कामतण्हाविसयविञ्ञाणुप्पादनायोगतो एकन्तसदिसविपाकत्ता च महग्गतानुत्तरकुसलानं रूपावचरकम्मेन अहेतुकविपाकुप्पत्तिया अभावतो रूपलोकेपि यथारहं रूपादिविसयानि तानि अभिनिप्फादेतीति वुत्तं ‘‘सब्बत्थापि कामलोके’’त्यादि.

७१. एवं पन विपच्चन्तं कम्मं सोळसकद्वादसकअट्ठकवसेन तिधा विपच्चतीति दस्सेतुं ‘‘तत्थापि’’त्यादि वुत्तं. तत्थापीति एवं विपच्चमानेपि कुसलकम्मे. उक्कट्ठन्ति कुसलपरिवारलाभतो , पच्छा आसेवनप्पवत्तिया वा विसिट्ठं. यञ्हि कम्मं अत्तनो पवत्तिकाले पुरिमपच्छाभागप्पवत्तेहि कुसलकम्मेहि परिवारितं, पच्छा वा आसेवनलाभेन समुदाचिण्णं. तं उक्कट्ठं. यं पन करणकाले अकुसलकम्मेहि परिवारितं, पच्छा वा ‘‘दुक्कटमेतं मया’’ति विप्पटिसारुप्पादनेन परिभावितं, तं ओमकन्ति दट्ठब्बं.

पटिसन्धिन्ति एकमेव पटिसन्धिं. न हि एकेन कम्मेन अनेकासु जातीसु पटिसन्धि होति, पवत्तिविपाको पन जातिसतेपि जातिसहस्सेपि होति. यथाह ‘‘तिरच्छानगते दानं दत्वा सतगुणा दक्खिणा पाटिकङ्खितब्बा’’ति (म. नि. ३.३७९). यस्मा पनेत्थ ञाणं जच्चन्धादिविपत्तिनिमित्तस्स मोहस्स, सब्बाकुसलस्सेव वा पटिपक्खं, तस्मा तंसम्पयुत्तं कम्मं जच्चन्धादिविपत्तिपच्चयं न होतीति तिहेतुकं अतिदुब्बलम्पि समानं दुहेतुकपटिसन्धिमेव आकड्ढति, नाहेतुकं. दुहेतुकञ्च कम्मं ञाणसम्पयोगाभावतो ञाणफलुप्पादने असमत्थं, यथा तं अलोभसम्पयोगाभावतो अलोभफलुप्पादने असमत्थं अकुसलकम्मन्ति तं अतिउक्कट्ठम्पि समानं दुहेतुकमेव पटिसन्धिं आकड्ढति, न तिहेतुकन्ति वुत्तं ‘‘तिहेतुकमोमकं दुहेतुकमुक्कट्ठञ्चा’’त्यादि.

एत्थ सिया – यथा पटिसम्भिदामग्गे ‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते अट्ठन्नं हेतूनं पच्चया उपपत्ति होती’’ति (पटि. म. १.२३१) कुसलस्स कम्मस्स जवनक्खणे तिण्णं, निकन्तिक्खणे द्विन्नं, पटिसन्धिक्खणे तिण्णञ्च हेतूनं वसेन अट्ठन्नं हेतूनं पच्चया ञाणसम्पयुत्तूपपत्ति, तथा ‘‘गतिसम्पत्तिया ञाणविप्पयुत्ते छन्नं हेतूनं पच्चया उपपत्ति होती’’ति (पटि. म. १.२३३) जवनक्खणे द्विन्नं, निकन्तिक्खणे द्विन्नं, पटिसन्धिक्खणे द्विन्नञ्च हेतूनं वसेन छन्नं हेतूनं पच्चया ञाणविप्पयुत्तूपपत्ति वुत्ता, एवं ‘‘गतिसम्पत्तिया ञाणविप्पयुत्ते सत्तन्नं हेतूनं पच्चया उपपत्ति होती’’ति तिहेतुककम्मेन दुहेतुकपटिसन्धिया अवुत्तत्ता नत्थि तिहेतुकस्स दुहेतुकपटिसन्धिआकड्ढनन्ति? नयिदमेवं दुहेतुकोमककम्मेन अहेतुकपटिसन्धिया विय तिहेतुकोमककम्मेन सामत्थियानुरूपतो दुहेतुकपटिसन्धियाव दातब्बत्ता, कम्मसरिक्खकविपाकदस्सत्थं पन महाथेरेन सावसेसो पाठो कतो. इतरथा ‘‘चतुन्नं हेतूनं पच्चया’’ति वचनाभावतो दुहेतुककम्मेन अहेतुकूपपत्तियापिअभावो आपज्जति, तस्मा यथा सुगतियं जच्चन्धबधिरादिविपत्तिया अहेतुकूपपत्तिं वज्जेत्वा गतिसम्पत्तिया सहेतुकूपपत्तिदस्सनत्थं दुहेतुकूपपत्ति एव उद्धटा, न अहेतुकूपपत्ति, एवं कम्मसरिक्खकविपाकदस्सनत्थं तिहेतुककम्मेन तिहेतुकूपपत्ति एव उद्धटा, न दुहेतुकूपपत्ति, न पन अलब्भनतोति दट्ठब्बं.

७४. एवं एकाय चेतनाय सोळस विपाकानि एत्थेव द्वादसकमग्गो अहेतुकट्ठकम्पीति पवत्तस्स तिपिटकचूळनागत्थेरवादस्स वसेन विपाकप्पवत्तिं दस्सेत्वा इदानि एकाय चेतनाय द्वादस विपाकानि एत्थेव दसकमग्गो अहेतुकट्ठकम्पीति आगतस्स मोरवापीवासीमहाधम्मरक्खितत्थेरवादस्सपि वसेन दस्सेतुं असङ्खारं ससङ्खारविपाकानी’’त्यादि वुत्तं. यथा मुखे चलिते आदासतले मुखनिमित्तं चलति, एवं असङ्खारकुसलस्स असङ्खारविपाकोव होति, न ससङ्खारोति एवं आगमनतोव सङ्खारभेदोति अयमेत्थाधिप्पायो. यस्मा पन विपाकस्स सङ्खारभेदो पच्चयवसेन इच्छितो, न कम्मवसेन, तस्मा एस केचिवादो कतो.

तेसन्ति तेसं एवंवादीनं. यथाक्कमन्ति तिहेतुकुक्कट्ठादीनं अनुक्कमेन. द्वादस विपाकानीति तिहेतुकुक्कट्ठअसङ्खारिकससङ्खारिककम्मस्स वसेन यथाक्कमं ससङ्खारिकचतुक्कवज्जितानि, असङ्खारिकचतुक्कवज्जितानि च द्वादस विपाकानि, तथा तिहेतुकोमकस्स, दुहेतुकुक्कट्ठस्स च कम्मस्स वसेन दुहेतुकससङ्खारद्वयवज्जितानि, दुहेतुकासङ्खारद्वयवज्जितानि च दस विपाकानि, दुहेतुकोमकस्स वसेन दुहेतुकद्वयवज्जितानि च अट्ठ विपाकानि यथावुत्तस्स ‘‘तिहेतुकमुक्कट्ठ’’न्त्यादिना वुत्तनयस्स अनुसारेन अनुस्सरणेन यथासम्भवं तस्स तस्स सम्भवानुरूपतो उद्दिसे.

७५. परितो अत्तं खण्डितं विय अप्पानुभावन्ति परित्तं. पकट्ठभावं नीतन्ति पणीतं, उभिन्नं मज्झे भवं मज्झिमं. तत्थ ‘‘पटिलद्धमत्तं अनासेवितं परित्त’’न्ति अविसेसतोव अट्ठकथायं वुत्तं, तथा ‘‘नातिसुभावितं अपरिपुण्णवसीभावं मज्झिमं. अतिविय सुभावितं पन सब्बसो परिपुण्णवसीभावं पणीत’’न्ति. आचरियेन पनेत्थ परित्तम्पि ईसकं लद्धासेवनमेवाधिप्पेतन्ति दिस्सति. तथा हानेन नामरूपपरिच्छेदे

‘‘समानासेवने लद्धे, विज्जमाने महब्बले;

अलद्धा तादिसं हेतुं, अभिञ्ञा न विपच्चती’’ति. (नाम. परि. ४७४);

समानभूमिकतोव आसेवनलाभेन बलवभावतो महग्गतधम्मानं विपाकदानं वत्वा तदभावतो अभिञ्ञाय अविपच्चनं वुत्तं. हीनेहि छन्दचित्तवीरियवीमंसाहि निब्बत्तितं वा परित्तं. मज्झिमेहि छन्दादीहि मज्झिमं. पणीतेहि पणीतन्ति अलमतिप्पपञ्चेन.

८४. पञ्चमज्झानं भावेत्वाति अभिञ्ञाभावं असम्पत्तं पञ्चमज्झानं तिविधम्पि भावेत्वा. अभिञ्ञाभावप्पत्तस्स पन अविपाकभावो ‘‘अलद्धा तादिस’’न्त्यादिना (नाम. परि. ४७४) आचरियेन साधितो. मूलटीकाकारादयो पन अञ्ञथापि तं साधेन्ति. तं पन सङ्खेपतो, तत्थ तत्थ वित्थारतो च अभिधम्मत्थविकासिनियं वुत्तनयेन दट्ठब्बं. सञ्ञाविरागं भावेत्वाति ‘‘सञ्ञा रोगो, सञ्ञा गण्डो’’त्यादिना, ‘‘धी चित्तं धिब्बतं चित्त’’न्त्यादिना वा नयेन अरूपप्पवत्तिया आदीनवदस्सनेन तदभावे च पणीतभावसन्निट्ठानेन वायोकसिणे केसञ्चि मतेन परिच्छिन्नाकासकसिणे वा भावनाबलेन तेन पटिलभितब्बभावे अरूपस्स अनिब्बत्तिसभावापादनवसेन अरूपविरागभावनं भावेत्वा अञ्ञसत्तेसु उप्पज्जन्ति कम्मकिरियवादिनो तित्थिया एवात्यधिप्पायो . ते पन येन इरियापथेन इध मरन्ति. तेनेव तत्थ निब्बत्तन्तीति दट्ठब्बं.

८६. अनागामिनो पन सुद्धावासेसु उप्पज्जन्तीति अनागामिनोयेव अरिया पुथुज्जनादिकाले, पच्छापि वा पञ्चमज्झानं तिविधम्पि भावेत्वा सद्धादिइन्द्रियवेमत्ततानुक्कमेन पञ्चसु सुद्धावासेसु उप्पज्जन्ति.

८७. यथाक्कमं भावेत्वा यथाक्कमं आरुप्पेसु उप्पज्जन्तीति योजना यथाक्कमन्ति च पठमारुप्पादिअनुक्कमेन. सब्बम्पि चेतं तस्स तस्सेव झानस्स आवेणिकभूमिवसेन वुत्तं. निकन्तिया पन सति पुथुज्जनादयो यथालद्धज्झानस्स भूमिभूतेसु सुद्धावासवज्जितेसु यत्थ कत्थचि निब्बत्तन्ति, तथा कामभवेपि कामावचरकम्मबलेन. ‘इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता’ति (अ. नि. ८.३५) हि वुत्तं. अनागामिनो पन कामरागस्स सब्बसो पहीनत्ता कामभवेसु निकन्तिं न उप्पादेन्तीति कामलोकवज्जिते यथालद्धज्झानभूमिभूते यत्थ कत्थचि निब्बत्तन्ति. सुद्धावासेसु हि अनागामिनोयेव निब्बत्तन्तीति नियमो अत्थि. ते पन अञ्ञत्थ न निब्बत्तन्तीति नियमो नत्थि. एवञ्च कत्वा वुत्तं आचरियेन

‘‘सुद्धावासेस्वनागामि-पुग्गलावोपपज्जरे;

कामधातुम्हि जायन्ति, अनागामिविवज्जिता’’ति. (परम. वि. २०५);

सुक्खविपस्सकापि पनेते मरणकाले एकन्तेनेव समापत्तिं निब्बत्तेन्ति समाधिम्हि परिपूरकारीभावतोति दट्ठब्बं. ‘‘इत्थियोपि पन अरिया वा अनरिया वा अट्ठसमापत्तिलाभिनियो ब्रह्मपारिसज्जेसुयेव निब्बत्तन्ती’’ति अट्ठकथायं (विभ. अट्ठ. ८०९; अ. नि. अट्ठ. १.१.२७९ आदयो; म. नि. अट्ठ. ३.१३०) वुत्तं. अपिचेत्थ वेहप्फलअकनिट्ठचतुत्थारुप्पभवानं सेट्ठभवभावतो तत्थ निब्बत्ता अरिया अञ्ञत्थ नुप्पज्जन्ति, तथा अवसेसेसु उपरूपरि ब्रह्मलोकेसु निब्बत्ता हेट्ठिमहेट्ठिमेसु. वुत्तञ्हेतं आचरियेन

‘‘वेहप्फले अकनिट्ठे, भवग्गे च पतिट्ठिता;

न पुनाञ्ञत्थ जायन्ति, सब्बे अरियपुग्गला;

ब्रह्मलोकगता हेट्ठा, अरिया नोपपज्जरे’’ति. (नाम. परि. ४५२-४५३);

कम्मचतुक्कवण्णना निट्ठिता.

चुतिपटिसन्धिक्कमवण्णना

८९. ‘‘आयुक्खयेना’’त्यादीसु सतिपि कम्मानुभावे तंतंगतीसु यथापरिच्छिन्नस्स आयुनो परिक्खयेन मरणं आयुक्खयमरणं. सतिपि तत्थ तत्थ परिच्छिन्नायुसेसे गतिकालादिपच्चयसामग्गियञ्च तंतंभवसाधकस्स कम्मुनो परिनिट्ठितविपाकत्ता मरणं कम्मक्खयमरणं. आयुकम्मानं समकमेव परिक्खीणत्ता मरणं उभयक्खयमरणं. सतिपि तस्मिं दुविमे पुरिमभवसिद्धस्स कस्सचि उपच्छेदककम्मुनो बलेन सत्थहरणादीहि उपक्कमेहि उपच्छिज्जमानसन्तानानं, गुणमहन्तेसु वा कतेन केनचि उपक्कमेन आयूहितउपच्छेदककम्मुना पटिबाहितसामत्थियस्स कम्मस्स तंतंअत्तभावप्पवत्तने असमत्थभावतो दुसिमारकलाबुराजादीनं विय तङ्खणेयेव ठानाचावनवसेन पवत्तमरणं उपच्छेदकमरणं नाम. इदं पन नेरयिकानं उत्तरकुरुवासीनं केसञ्चि देवानञ्च न होति. तेनाहु –

‘‘उपक्कमेन वा केसञ्चुपच्छेदककम्मुना’’ति. (स. स. ६२);

मरणस्स उप्पत्ति पवत्ति मरणुप्पत्ति.

९०. मरणकालेति मरणासन्नकाले. यथारहन्ति तंतंगतीसु उप्पज्जनकसत्तानुरूपं, कत्थचि पन अनुप्पज्जमानस्स खीणासवस्स यथोपट्ठितं नामरूपधम्मादिकमेव चुतिपरियोसानानं गोचरभावं गच्छति, न कम्मकम्मनिमित्तादयो. उपलद्धपुब्बन्ति चेतियदस्सनादिवसेन पुब्बे उपलद्धं. उपकरणभूतन्ति पुप्फादिवसेन उपकरणभूतं. उपलभितब्बन्ति अनुभवितब्बं. उपभोगभूतन्ति अच्छराविमानकप्परुक्खनिरयग्गिआदिकं उपभुञ्जितब्बं. अच्छराविमानकप्परुक्खमातुकुच्छिआदिगतं हि रूपायतनं सुगतिनिमित्तं. निरयग्गिनिरयपालादिगतं दुग्गतिनिमित्तं. गतिया निमित्तं गतिनिमित्तं.

कम्मबलेनाति पटिसन्धिनिब्बत्तकस्स कुसलाकुसलकम्मस्स आनुभावेन. छन्नं द्वारानन्ति वक्खमाननयेन यथासम्भवं छन्नं उपपत्तिद्वारानं, यदि कुसलकम्मं विपच्चति, तदा परिसुद्धं कुसलचित्तं पवत्तति, अथ अकुसलकम्मं, तदा उपक्किलिट्ठं अकुसलचित्तन्ति आह ‘‘विपच्चमानक…पे… किलिट्ठं वा’’ति. तेनाह भगवा ‘‘निमित्तस्सादगधितं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठति, अनुब्यञ्जनस्सादगधितं वा, तस्मिं चे समये कालं करोति, ठानमेतं विज्जति, यं द्विन्नं गतीनं अञ्ञतरं गतिं उपपज्जेय्य निरयं वा तिरच्छानयोनिं वा’’ति (सं. नि. ४.२३५). तत्थोणतं वाति तस्मिं उपपज्जितब्बभवे ओणतं विय, तत्थोणतं एवाति वा पदच्छेदो. ‘‘बाहुल्लेना’’ति एत्थ अधिप्पायो ‘‘येभुय्येन भवन्तरे’’ति एत्थ वुत्तनयेन दट्ठब्बो. अथ वा ‘‘यथारह’’न्ति इमिनाव सो सक्का सङ्गहेतुन्ति ‘‘बाहुल्लेना’’ति इमिना सहसा ओच्छिज्जमानजीवितानं सणिकं मरन्तानं विय न अभिक्खणमेवाति दीपितन्ति विञ्ञायति. अभिनवकरणवसेनाति तङ्खणे करियमानं विय अत्तानं अभिनवकरणवसेन.

९१. पच्चासन्नमरणस्साति एकवीथिप्पमाणायुकवसेन, ततो वा किञ्चि अधिकायुकवसेन समासन्नमरणस्स. वीथिचित्तावसानेति तदारम्मणपरियोसानानं, जवनपरियोसानानं वा वीथिचित्तानं अवसाने. तत्थ ‘‘कामभवतो चवित्वा तत्थेव उप्पज्जमानानं तदारम्मणपरियोसानानि, सेसानं जवनपरियोसानानी’’ति धम्मानुसारणियं वुत्तं. भवङ्गक्खयेवाति यदि एकजवनवीथितो अधिकतरायुसेसो सिया, तदा भवङ्गावसाने वा उप्पज्जित्वा निरुज्झति. अथ एकचित्तक्खणायुसेसो सिया, तदा वीथिचित्तावसाने, तञ्च अतीतकम्मादिविसयमेव. ‘‘तस्सानन्तरमेवा’’ति इमिना अन्तराभववादिमतं पटिक्खिपति.

यथारहन्ति कम्मकरणकालस्स, विपाकदानकालस्स च अनुरूपवसेन. अथ वा विपच्चमानककम्मानुरूपं अनुसयवसेन, जवनसहजातवसेन वा पवत्तिअनुरूपतोत्यत्थो. ननु च ‘‘अविज्जानुसयपरिक्खित्तेना’’त्यादि वुत्तं. जवनसहजातानञ्च कथं अनुसयभावोति? नायं दोसो अनुसयसदिसताय तासम्पि अनुसयवोहारभावतो. इतरथा अकुसलकम्मसहजातानं भवतण्हासहजातानं वा चुतिआसन्नजवनसहजातानञ्च सङ्गहो न सिया. अविज्जाव अप्पहीनट्ठेन अनुसयनतो पवत्तनतो अनुसयो, तेन परिक्खित्तेन परिवारितेन. तण्हानुसयोव मूलं पधानं सहकारीकारणभूतं इमस्साति तण्हानुसयमूलको. सङ्खारेनाति कुसलाकुसलकम्मेन कम्मसहजातफस्सादिधम्मसमुदायेन चुतिआसन्नजवनसहजातेन वा, तेन जनियमानं. अविज्जाय हि पटिच्छन्नादीनवविसये तण्हा नामेति, खिपनकसङ्खारसम्मता यथावुत्तसङ्खारा खिपन्ति, यथाहु –

‘‘अविज्जातण्हासङ्खार-सहजेहि अपायिनं;

विसयादीनवच्छादिनमनक्खिपकेहि तु.

‘‘अप्पहीनेहि सेसानं, छादनं नमनम्पि च;

खिपका पन सङ्खारा, कुसलाव भवन्तिहा’’ति. (स. स. १६४-१६५);

सम्पयुत्तेहि परिग्गय्हमानन्ति अत्तना सम्पयुत्तेहि फस्सादीहि धम्मेहि सम्पयुत्तपच्चयादिना परिवारेत्वा गय्हमानं, सहजातानमधिट्ठानभावेन पुब्बङ्गमभूतन्ति अत्तना सहजातानं पतिट्ठानभावेन पधानभूतं. ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १-२) हि वुत्तं. भवन्तरपटिसन्धानवसेनाति पुरिमभवन्तरस्स, पच्छिमभवन्तरस्स च अञ्ञमञ्ञं एकाबद्धं विय पटिसन्दहनवसेन उप्पज्जमानमेव पतिट्ठाति, न इतो गन्त्वात्यधिप्पायो. न हि पुरिमभवपरियापन्नो कोचि धम्मो भवन्तरं सङ्कमति, नापि पुरिमभवपरियापन्नहेतूहि विना उप्पज्जति पटिघोसपदीपमुद्दा वियाति अलमतिप्पपञ्चेन.

९२. मन्दं हुत्वा पवत्तानि मन्दप्पवत्तानि. पच्चुप्पन्नारम्मणेसु आपाथगतेसु मनोद्वारे गतिनिमित्तवसेन, पञ्चद्वारे कम्मनिमित्तवसेनात्यधिप्पायो. पटिसन्धिभवङ्गानम्पि पच्चुप्पन्नारम्मणता लब्भतीति मनोद्वारे ताव पटिसन्धिया चतुन्नं भवङ्गानञ्च, पञ्चद्वारे पन पटिसन्धियाव पच्चुप्पन्नारम्मणभावो लब्भति. तथा हि कस्सचि मनोद्वारे आपाथमागतं पच्चुप्पन्नं गतिनिमित्तं आरब्भ उप्पन्नाय तदारम्मणपरियोसानाय चित्तवीथिया अनन्तरं चुतिचित्ते उप्पन्ने तदनन्तरं पञ्चचित्तक्खणायुके आरम्मणे पवत्ताय पटिसन्धिया चतुन्नं भवङ्गानं, पञ्चद्वारे च ञातकादीहि उपट्ठापितेसु देय्यधम्मेसु वण्णादिके आरब्भ यथारहं पवत्ताय चित्तवीथिया चुतिचित्तस्स च अनन्तरं एकचित्तक्खणायुके आरम्मणे पवत्ताय पटिसन्धिया पच्चुप्पन्नारम्मणे पवत्ति उपलब्भतीति अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे(विसुद्धि. २.६२० आदयो) विभङ्गट्ठकथायं (विभ. अट्ठ. २२७) वा सङ्खारपच्चयाविञ्ञाणपदवण्णनायं वुत्तनयेन दट्ठब्बो. छद्वारग्गहितन्ति कम्मनिमित्तं छद्वारग्गहितं, गतिनिमित्तं छट्ठद्वारग्गहितन्ति यथासम्भवं योजेतब्बं. अपरे पन अविसेसतो वण्णेन्ति. सच्चसङ्खेपेपि तेनेवाधिप्पायेन इदं वुत्तं –

‘‘पञ्चद्वारे सिया सन्धि, विना कम्मं द्विगोचरे’’ति; (स. स. १७३);

अट्ठकथायं (विसुद्धि. २.६२४-६२५; विभ. अट्ठ. २२७) पन ‘‘गतिनिमित्तं मनोद्वारे आपाथमागच्छती’’ति वुत्तत्ता, तदारम्मणाय च पञ्चद्वारिकपटिसन्धिया अदस्सितत्ता, मूलटीकादीसु च ‘‘कम्मबलेन उपट्ठापितं वण्णायतनं सुपिनं पस्सन्तस्स विय दिब्बचक्खुस्स विय च मनोद्वारेयेव गोचरभावं गच्छती’’ति (विसुद्धि. महा. २.६२३) नियमेत्वा वुत्तत्ता तेसं वचनं न सम्पटिच्छन्ति आचरिया. ‘‘पच्चुप्पन्नञ्चा’’ति एत्थ गतिनिमित्तं ताव पच्चुप्पन्नारम्मणं युज्जति, कम्मनिमित्तं पन पटिसन्धिजनककम्मस्सेव निमित्तभूतं अधिप्पेतन्ति कथं तस्स चुतिआसन्नजवनेहि गहितस्स पच्चुप्पन्नभावो सम्भवति. न हि तदेव आरम्मणुपट्ठापकं, तदेव पटिसन्धिजनकं भवेय्य उपचितभावाभावतो अनस्सादितत्ता च. ‘‘कतत्ता उपचितत्ता’’ति (ध. स. ४३१) हि वचनतो पुनप्पुनं लद्धासेवनमेव कम्मं पटिसन्धिं आकड्ढति. पटिसम्भिदामग्गे (पटि. म. १.२३२) च निकन्तिक्खणे द्विन्नं हेतूनं पच्चयापि सहेतुकपटिसन्धिया वुत्तत्ताकतूपचितम्पि कम्मं तण्हाय अस्सादितमेव विपाकं अभिनिप्फादेति, तदा च पटिसन्धिया समानवीथियं विय पवत्तमानानि चुतिआसन्नजवनानि कथं पुनप्पुनं लद्धासेवनानि सियुं, कथञ्च तानि तदा कण्हाय परामट्ठानि. अपिच पच्चुप्पन्नं कम्मनिमित्तं चुतिआसन्नप्पवत्तानं पञ्चद्वारिकजवनानं आरम्मणं होति. ‘‘पञ्चद्वारिककम्मञ्च पटिसन्धिनिमित्तकं न होति परिदुब्बलभावतो’’ति अट्ठकथायं (विसुद्धि. २.६२०; विभ. अट्ठ. २२७) वुत्तन्ति सच्चमेतं. ञातकादीहि उपट्ठापितेसु पन पुप्फादीसु सन्निहितेस्वेव मरणसम्भवतो तत्थ वण्णादिकं आरब्भ चुतिआसन्नवीथितो पुरिमभागप्पवत्तानं पटिसन्धिजननसमत्थानं मनोद्वारिकजवनानं आरम्मणभूतेन सह समानत्ता तदेकसन्ततिपतितं चुतिआसन्नजवनग्गहितम्पि पच्चुप्पन्नं वण्णादिकं कम्मनिमित्तभावेन वुत्तं. एवञ्च कत्वा वुत्तं आनन्दाचरियेन ‘‘पञ्चद्वारे च आपाथमागच्छन्तं पच्चुप्पन्नं कम्मनिमित्तं आसन्नकतकम्मारम्मणसन्ततियं उप्पन्नं, तंसदिसञ्च दट्ठब्ब’’न्ति (विभ. मूलटी. २२७; विसुद्धि. महा. २.६२३).

९४. यथारहन्ति दुतियचतुत्थपठमततियानं पटिसन्धीनं अनुरूपतो.

९८. आरुप्पचुतिया परं हेट्ठिमारुप्पवज्जिता आरुप्पपटिसन्धियो होन्ति उपरूपरिअरूपीनं हेट्ठिमहेट्ठिमकम्मस्स अनायूहनतो, उपचारज्झानस्स पन बलवभावतो तस्स विपाकभूता कामतिहेतुका पटिसन्धियो होन्ति. रूपावचरचुतिया परं अहेतुकरहिता उपचारज्झानानुभावेनेव दुहेतुकतिहेतुकपटिसन्धियो सियुं, कामतिहेतुम्हा चुतितो परं सब्बा एव कामरूपारूपभवपरियापन्ना यथारहं अहेतुकादिपटिसन्धियो सियुं. इतरो दुहेतुकाहेतुकचुतितो परं कामेस्वेव भवेसु तिहेतुकादिपटिसन्धियो सियुं.

चुतिपटिसन्धिक्कमवण्णना निट्ठिता.

९९. पटिसन्धिया निरोधस्स अनन्तरतो पटिसन्धिनिरोधानन्तरतो. तदेव चित्तन्ति तंसदिसताय तब्बोहारप्पवत्तत्ता तदेव चित्तं यथा ‘‘तानियेव ओसधानी’’ति. असति वीथिचित्तुप्पादेति अन्तरन्तरा वीथिचित्तानं उप्पादे असति, चुतिचित्तं हुत्वा निरुज्झति तदेव चित्तन्ति सम्बन्धो.

१०१. परिवत्तन्ता पवत्तन्ति याव वट्टमूलसमुच्छेदात्यधिप्पायो.

१०२. यथा इह भवेपटिसन्धि चेव भवङ्गञ्च वीथियो च चुति च, तथा पुन भवन्तरे पटिसन्धिभवङ्गन्ति एवमादिका अयं चित्तसन्तति परिवत्ततीति योजना. केचि पन इमस्मिं परिच्छेदे वीथिमुत्तसङ्गहस्सेव दस्सितत्ता पटिसन्धिभवङ्गचुतीनमेव इध गहणं युत्तन्त्याधिप्पायेन ‘‘पटिसन्धिभवङ्गवीथियो’’ति इमस्स पटिसन्धिभवङ्गप्पवाहाति अत्थं वदन्ति, तं तेसं मतिमत्तं पवत्तिसङ्गहदस्सनावसाने तत्थ सङ्गहितानं सब्बेसमेव निगमनस्स अधिप्पेतत्ता. एवञ्हि सति ‘‘पटिसङ्खाय पनेतमद्धुव’’न्ति एत्थ सब्बेसमेव एत-सद्देन परामसनं सुट्ठु उपपन्नं होति. एतं यथावुत्तं वट्टपवत्तं अद्धुवं अनिच्चं पलोकधम्मं पटिसङ्खाय पच्चवेक्खित्वा बुधा पण्डिता चिराय चिरकालं सुब्बता हुत्वा अच्चुतं धुवं अचवनधम्मं पदं निब्बानं अधिगन्त्वा मग्गफलञाणेन सच्छिकत्वा ततोयेव सुट्ठु समुच्छिन्नसिनेहबन्धना समं निरुपधिसेसनिब्बानधातुं एस्सन्ति पापुणिस्सन्ति.

इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय

वीथिमुत्तपरिच्छेदवण्णना निट्ठिता.