📜

७. समुच्चयपरिच्छेदवण्णना

. सलक्खणा चिन्तनादिसलक्खणा चित्तचेतसिकनिप्फन्नरूपनिब्बानवसेन द्वासत्ततिपभेदा वत्थुधम्मा सभावधम्मा वुत्ता, इदानि तेसं यथायोगं सभावधम्मानं एकेकसमुच्चयवसेन योगानुरूपतो अकुसलसङ्गहादिभेदं समुच्चयं रासिं पवक्खामीति योजना.

. अकुसलानमेव सभागधम्मवसेन सङ्गहो अकुसलसङ्गहो. कुसलादिवसेन मिस्सकानं सङ्गहो मिस्सकसङ्गहो, सच्चाभिसम्बोधिसङ्खातस्स अरियमग्गस्स पक्खे भवानं बोधिपक्खियानं धम्मानं सतिपट्ठानादिभेदानं सभागवत्थुवसेन सङ्गहो बोधिपक्खियसङ्गहो. खन्धादिवसेन सब्बेसं सङ्गहो सब्बसङ्गहो.

अकुसलसङ्गहवण्णना

. पुब्बकोटिया अपञ्ञायनतो चिरपारिवासियट्ठेन, वणतो वा विस्सन्दमानयूसा विय चक्खादितो विसयेसु विस्सन्दनतो आसवा. अथ वा भवतो आभवग्गं धम्मतो आगोत्रभुं सवन्ति पवत्तन्तीति आसवा. अवधिअत्थो चेत्थ -कारो, अवधि च मरियादाभिविधिवसेन दुविधो. तत्थ ‘‘आपाटलिपुत्तं वुट्ठो देवो’’त्यादीसु विय किरियं बहि कत्वा पवत्तो मरियादो. ‘‘आभवग्गं सद्दो अब्भुग्गतो’’त्यादीसु विय किरियं ब्यापेत्वा पवत्तो अभिविधि. इध पन अभिविधिम्हि दट्ठब्बो. तथा हेते निब्बत्तिट्ठानभूते च भवग्गे, गोत्रभुम्हि च आरम्मणभूते पवत्तन्ति. विज्जमानेसु च अञ्ञेसु आभवग्गं, आगोत्रभुञ्च सवन्तेसु मानादीसु अत्तत्तनियग्गहणवसेन अभिब्यापनतो मदकरणट्ठेन आसवसदिसताय च एतेयेव आसवभावेन निरुळ्हाति दट्ठब्बं. कामोयेव आसवो कामासवो, कामरागो. रूपारूपभवेसु छन्दरागो भवासवो. झाननिकन्तिसस्सतदिट्ठिसहगतो च रागो एत्थेव सङ्गय्हति. तत्थ पठमो उपपत्तिभवेसु रागो, दुतियो कम्मभवे, ततियो भवदिट्ठिसहगतो. द्वासट्ठिविधा दिट्ठि दिट्ठासवो. दुक्खादीसु चतूसु सच्चेसु, पुब्बन्ते, अपरन्ते, पुब्बापरन्ते, पटिच्चसमुप्पादेसु चाति अट्ठसु ठानेसु अञ्ञाणं अविज्जासवो.

. ओत्थरित्वा हरणतो, ओहननतो वा हेट्ठा कत्वा हननतो ओसीदापनतो ‘‘ओघो’’ति वुच्चति जलप्पवाहो, एते च सत्ते ओत्थरित्वा हनन्ता वट्टस्मिं सत्ते ओसीदापेन्ता विय होन्तीति ओघसदिसताय ओघा, आसवायेव पनेत्थ यथावुत्तट्ठेन ‘‘ओघा’’ति च वुच्चन्ति.

. वट्टस्मिं, भवयन्तके वा सत्ते कम्मविपाकेन भवन्तरादीहि, दुक्खेन वा सत्ते योजेन्तीति योगा, हेट्ठा वुत्तधम्माव.

. नामकायेन रूपकायं, पच्चुप्पन्नकायेन वा अनागतकायं गन्थेन्ति दुप्पमुञ्चं वेठेन्तीति कायगन्था. गोसीलादिना सीलेन, वतेन, तदुभयेन च सुद्धीति एवं परतो असभावतो आमसनं परामासो. ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति अभिनिविसनं दळ्हग्गाहो इदं सच्चाभिनिवेसो.

. मण्डूकं पन्नगो विय भुसं दळ्हं आरम्मणं आदियन्तीति उपादानानि. कामोयेव उपादानं, कामे उपादियतीति वा कामुपादानं. ‘‘इमिना मे सीलवतादिना संसारसुद्धी’’ति एवं सीलवतादीनं गहणं सीलब्बतुपादानं. वदन्ति एतेनाति वादो, खन्धेहि ब्यतिरित्ताब्यतिरित्तवसेन वीसति परिकप्पितस्स अत्तनो वादो अत्तवादो. सोयेव उपादानन्ति अत्तवादुपादानं.

. झानादिवसेन उप्पज्जनककुसलचित्तं निसेधेन्ति तथा तस्स उप्पज्जितुं न देन्तीति नीवरणानि, पञ्ञाचक्खुनो वा आवरणट्ठेन नीवरणा. पञ्चसु कामगुणेसु अधिमत्तरागसङ्खातो कामोयेव छन्दनट्ठेन छन्दो चाति कामच्छन्दो. सोयेव नीवरणन्ति कामच्छन्दनीवरणं. ब्यापज्जति विनस्सति एतेन चित्तन्ति ब्यापादो, ‘‘अनत्थं मे अचरी’’त्यादिनयप्पवत्तनवविधआघातवत्थुपदट्ठानताय नवविधो, अट्ठानकोपेन सह दसविधो वा दोसो, सोयेव नीवरणन्ति ब्यापादनीवरणं. थिनमिद्धमेव नीवरणं थिनमिद्धनीवरणं. तथा उद्धच्चकुक्कुच्चनीवरणं. कस्मा पनेते भिन्नधम्मा द्वे द्वे एकनीवरणभावेन वुत्ताति? किच्चाहारपटिपक्खानं समानभावतो. थिनमिद्धानञ्हि चित्तुप्पादस्स लयापादनकिच्चं समानं, उद्धच्चकुक्कुच्चानं अवूपसन्तभावकारणं. तथा पुरिमानं द्विन्नं तन्दीविजम्भिता आहारो, हेतूत्यत्थो, पच्छिमानं ञातिब्यसनादिवितक्कनं. पुरिमानञ्च द्विन्नं वीरियं पटिपक्खभूतं, पच्छिमानं समथोति, तेनाहु पोराणा –

‘‘किच्चाहारविपक्खानं, एकत्ता एकमेत्थ हि;

कतमुद्धच्चकुक्कुच्चं, थिनमिद्धञ्च तादिना.

‘‘लीनतासन्तता किच्चं, तन्दी ञातिवितक्कनं;

हेतु वीरियसमथा, इमे तेसं विरोधिनो’’ति.

. अप्पहीनट्ठेन अनु अनु सन्ताने सेन्तीति अनुसया, अनुरूपं कारणं लभित्वा उप्पज्जन्तीत्यत्थो. अप्पहीना हि किलेसा कारणलाभे सति उपज्जनारहा सन्ताने अनु अनु सयिता विय होन्तीति तदवत्था ‘‘अनुसया’’ति वुच्चन्ति. ते पन निप्परियायतो अनागता किलेसा, अतीतपच्चुप्पन्नापि तंसभावत्ता तथा वुच्चन्ति. न हि कालभेदेन धम्मानं सभावभेदो अत्थि, यदि अप्पहीनट्ठेन अनुसया, ननु सब्बेपि किलेसा अप्पहीना अनुसया भवेय्युन्ति? न मयं अप्पहीनतामत्तेन ‘‘अनुसया’’ति वदाम, अथ खो अप्पहीनट्ठेन थामगता किलेसा अनुसयाति. थामगमनञ्च अनञ्ञसाधारणो कामरागादीनमेव आवेणिको सभावोति अलं विवादेन. कामरागोयेव अनुसयो कामरागानुसयो.

१०. संयोजेन्ति बन्धन्तीति संयोजनानि.

१२. चित्तं किलिस्सति उपतप्पति, बाधीयति वा एतेहीति किलेसा.

१३. कामभवनामेनाति कामभवसङ्खातानं आरम्मणानं नामेन. तथापवत्तन्ति सीलब्बतादीनं परतो आमसनादिवसेन पवत्तं.

१४. आसवा च ओघा च योगा च गन्था च वत्थुतो धम्मतो वुत्तनयेन तयो. तथा उपादाना दुवे वुत्ता तण्हादिट्ठिवसेन. नीवरणा अट्ठ सियुं थिनमिद्धउद्धच्चकुक्कुच्चानं विसुं गहणतो. अनुसया छळेव होन्ति कामरागभवरागानुसयानं तण्हासभावेन एकतो गहितत्ता. नव संयोजना मता उभयत्थ वुत्तानं तण्हासभावानं, दिट्ठिसभावानञ्च एकेकं सङ्गहितत्ता. किलेसा पन सुत्तन्तवसेन, अभिधम्मवसेनपि दस. इति एवं पापानं अकुसलानं सङ्गहो नवधा वुत्तो. एत्थ च –

नवाट्ठसङ्गहा लोभ-दिट्ठियो सत्तसङ्गहा;

अविज्जा पटिघो पञ्च-सङ्गहो चतुसङ्गहा;

कङ्खा तिसङ्गहा मानुद्धच्चा थिनं द्विसङ्गहं.

कुक्कुच्चमिद्धाहिरिका-नोत्तप्पिस्सा निगूहना;

एकसङ्गहिता पापा, इच्चेवं नवसङ्गहा.

अकुसलसङ्गहवण्णना निट्ठिता.

मिस्सकसङ्गहवण्णना

१५. हेतूसु वत्तब्बं हेट्ठा वुत्तमेव.

१६. आरम्मणं उपगन्त्वा चिन्तनसङ्खातेन उपनिज्झायनट्ठेन यथारहं पच्चनीकधम्मझापनट्ठेन च झानानि च तानि अङ्गानि च समुदितानं अवयवभावेन अङ्गीयन्ति ञायन्तीति झानङ्गानि. अवयवविनिमुत्तस्स च समुदायस्स अभावेपि सेनङ्गरथङ्गादयो विय विसुं विसुं अङ्गभावेन वुच्चन्ति एकतो हुत्वा झानभावेन. दोमनस्सञ्चेत्थ अकुसलझानङ्गं, सेसानि कुसलाकुसलाब्याकतझानङ्गानि.

१७. सुगतिदुग्गतीनं, निब्बानस्स च अभिमुखं पापनतो मग्गा, तेसं पथभूतानि अङ्गानि, मग्गस्स वा अट्ठङ्गिकस्स अङ्गानि मग्गङ्गानि. सम्मा अविपरीततो पस्सतीति सम्मादिट्ठि. सा पन ‘‘अत्थि दिन्न’’न्त्यादिवसेन दसविधा, परिञ्ञादिकिच्चवसेन चतुब्बिधा वा. सम्मा सङ्कप्पेन्ति एतेनाति सम्मासङ्कप्पो. सो नेक्खम्मसङ्कप्पअब्यापादसङ्कप्पअविहिंसासङ्कप्पवसेन तिविधो. सम्मावाचादयो हेट्ठा विभाविताव. सम्मा वायमन्ति एतेनाति सम्मावायामो. सम्मा सरन्ति एतायाति सम्मासति. इमेसं पन भेदं उपरि वक्खति. सम्मा सामञ्च आधीयति एतेन चित्तन्ति सम्मासमाधि, पठमज्झानादिवसेन पञ्चविधा एकग्गता. मिच्छादिट्ठिआदयो दुग्गतिमग्गत्ता मग्गङ्गानि.

१८. दस्सनादीसु चक्खुविञ्ञाणादीहि, येभुय्येन तंसहितसन्तानप्पवत्तियं लिङ्गादीहि, जीवने जीवन्तेहि कम्मजरूपसम्पयुत्तधम्मेहि, मनने जानने सम्पयुत्तधम्मेहि, सुखितादिभावे सुखितादीहि सहजातेहि, सद्दहनादीसु सद्दहनादिवसप्पवत्तेहि तेहेव, ‘‘अनञ्ञातं ञस्सामी’’ति पवत्तियं तथापवत्तेहि सहजातेहि, आजानने अञ्ञभाविभावे च आजाननादिवसप्पवत्तेहि सहजातेहि अत्तानं अनुवत्तापेन्ता धम्मा इस्सरट्ठेन इन्द्रियानि नामाति आह ‘‘चक्खुन्द्रिय’’न्त्यादि. अट्ठकथायं (विभ. अट्ठ. २१९; विसुद्धि. २.५२५) पन अपरेपि इन्दलिङ्गट्ठादयो इन्द्रियट्ठा वुत्ता. जीवितिन्द्रियन्ति रूपारूपवसेन दुविधं जीवितिन्द्रियं. ‘‘अनमतग्गे संसारे अनञ्ञातं अमतं पदं, चतुसच्चधम्ममेव वा ञस्सामी’’ति एवमज्झासयेन पटिपन्नस्स इन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं. आजानाति पठममग्गेन दिट्ठमरियादं अनतिक्कमित्वा जानाति इन्द्रियञ्चाति अञ्ञिन्द्रियं. अञ्ञाताविनो चत्तारि सच्चानि पटिविज्झित्वा ठितस्स अरहतो इन्द्रियं अञ्ञाताविन्द्रियं. धम्मसरूपविभावनत्थञ्चेत्थ पञ्ञिन्द्रियग्गहणं, पुग्गलज्झासयकिच्चविसेसविभावनत्थं अनञ्ञातञ्ञस्सामीतिन्द्रियादीनं गहणं.

एत्थ च सत्तपञ्ञत्तिया विसेसनिस्सयत्ता अज्झत्तिकायतनानि आदितो वुत्तानि, मनिन्द्रियं पन अज्झत्तिकायतनभावसामञ्ञेन एत्थेव वत्तब्बम्पि अरूपिन्द्रियेहि सह एकतो दस्सनत्थं जीवितिन्द्रियानन्तरं वुत्तं, सायं पञ्ञत्ति इमेसं वसेन ‘‘इत्थी पुरिसो’’ति विभागं गच्छतीति दस्सनत्थं तदनन्तरं भावद्वयं, तयिमे उपादिन्नधम्मा इमस्स वसेन तिट्ठन्तीति दस्सनत्थं ततो परं जीवितिन्द्रियं, सत्तसञ्ञितो धम्मपुञ्जो पबन्धवसेन पवत्तमानो इमाहि वेदनाहि संकिलिस्सतीति दस्सनत्थं ततो वेदनापञ्चकं, ताहि पन विसुद्धिकामानं वोदानसम्भारदस्सनत्थं ततो सद्धादिपञ्चकं, सम्भूतवोदानसम्भारा च इमेहि विसुज्झन्तीति विसुद्धिप्पत्ता, निट्ठितकिच्चा च होन्तीति दस्सनत्थं अन्ते तीणि वुत्तानि. एत्तावता अधिप्पेतत्थसिद्धीति अञ्ञेसं अग्गहणन्ति इदमेतेसं अनुक्कमेन देसनाय कारणन्ति अलमतिप्पपञ्चेन.

१९. असद्धियकोसज्जपमादउद्धच्चअविज्जाअहिरिकअनोत्तप्पसङ्खातेहि पटिपक्खधम्मेहि अकम्पियट्ठेन, सम्पयुत्तधम्मेसु थिरभावेन च सद्धादीनि सत्त बलानि, अहिरिकानोत्तप्पद्वयं पन सम्पयुत्तधम्मेसु थिरभावेनेव.

२०. अत्ताधीनप्पवत्तीनं पतिभूता धम्मा अधिपती. ‘‘छन्दवतो किंनाम न सिज्झती’’त्यादिकं हि पुब्बाभिसङ्खारूपनिस्सयं लभित्वा उप्पज्जमाने चित्ते छन्दादयो धुरभूता सयं सम्पयुत्तधम्मे साधयमाना हुत्वा पवत्तन्ति, ते च तेसं वसेन पवत्तन्ति, तेन ते अत्ताधीनानं पतिभावेन पवत्तन्ति. अञ्ञेसं अधिपतिधम्मानं अधिपतिभावनिवारणवसेन इस्सरियं अधिपतिता. सन्तेसुपि इन्द्रियन्तरेसु केवलं दस्सनादीसु चक्खुविञ्ञाणादीहि अनुवत्तापनमत्तं इन्द्रियताति अयं अधिपतिइन्द्रियानं विसेसो.

२१. ओजट्ठमकरूपादयो आहरन्तीति आहारा. कबळीकाराहारो हि ओजट्ठमकरूपं आहरति, फस्साहारो तिस्सो वेदना, मनोसञ्चेतनाहारसङ्खातं कुसलाकुसलकम्मं तीसु भवेसु पटिसन्धिं. विञ्ञाणाहारसङ्खातं पटिसन्धिविञ्ञाणं सहजातनामरूपेआहरति, किञ्चापि सकसकपच्चयुप्पन्ने आहरन्ता अञ्ञेपि अत्थि. अज्झत्तिकसन्ततिया पन विसेसपच्चयत्ता इमेयेव चत्तारो ‘‘आहारा’’ति वुत्ता.

कबळीकाराहारभक्खानञ्हि सत्तानं रूपकायस्स कबळीकाराहारो विसेसपच्चयो कम्मादिजनितस्सपि तस्स कबळीकाराहारूपत्थम्भबलेनेव दसवस्सादिप्पवत्तिसम्भवतो. तथा हेस ‘‘धाति विय कुमारस्स, उपत्थम्भनकयन्तं विय गेहस्सा’’ति वुत्तो. फस्सोपि सुखादिवत्थुभूतं आरम्मणं फुसन्तोयेव सुखादिवेदनापवत्तनेन सत्तानं ठितिया पच्चयो होति. मनोसञ्चेतना कुसलाकुसलकम्मवसेन आयूहमानायेव भवमूलनिप्फादनतो सत्तानं ठितिया पच्चयो होति. विञ्ञाणं विजानन्तमेव नामरूपप्पवत्तनेन सत्तानं ठितिया पच्चयो होतीति एवमेतेयेव अज्झत्तसन्तानस्स विसेसपच्चयत्ता ‘‘आहारा’’ति वुत्ता, फस्सादीनं दुतियादिभावो देसनाक्कमतो, न उप्पत्तिक्कमतो.

२६. पञ्चविञ्ञाणानं वितक्कविरहेन आरम्मणेसु अभिनिपातमत्तत्ता तेसु विज्जमानानिपि उपेक्खासुखदुक्खानि उपनिज्झानाकारस्स अभावतो झानङ्गभावेन न उद्धटानि. ‘‘वितक्कपच्छिमकं हि झानङ्ग’’न्ति वुत्तं. द्विपञ्चविञ्ञाणमनोधातुत्तिकसन्तीरणत्तिकवसेन सोळसचित्तेसु वीरियाभावतो तत्थ विज्जमानोपि समाधि बलभावं न गच्छति. ‘‘वीरियपच्छिमकं बल’’न्ति हि वुत्तं. तथा अट्ठारसाहेतुकेसु हेतुविरहतो मग्गङ्गानि न लब्भन्ति. ‘‘हेतुपच्छिमकं मग्गङ्ग’’न्ति (ध. स. अट्ठ. ४३८) हि वुत्तन्ति इममत्थं मनसि निधायाह ‘‘द्विपञ्चविञ्ञाणेसू’’त्यादि. झानङ्गानि न लब्भन्तीति सम्बन्धो.

२७. अधिमोक्खविरहतो विचिकिच्छाचित्ते एकग्गता चित्तट्ठितिमत्तं, न पन मिच्छासमाधिसमाधिन्द्रियसमाधिबलवोहारं गच्छतीति आह ‘‘तथा विचिकिच्छाचित्ते’’त्यादि.

२८. द्विहेतुकतिहेतुकग्गहणेन एकहेतुकेसु अधिपतीनं अभावं दस्सेति. जवनेस्वेवाति अवधारणं लोकियविपाकेसु अधिपतीनं असम्भवदस्सनत्थं. न हि ते छन्दादीनि पुरक्खत्वा पवत्तन्ति. वीमंसाधिपतिनो द्विहेतुकजवनेसु असम्भवतो चित्ताभिसङ्खारूपनिस्सयस्स च सम्भवानुरूपतो लब्भमानतं सन्धायाह ‘‘यथासम्भव’’न्ति. एकोव लब्भति, इतरथा अधिपतिभावायोगतो, तेनेव हि भगवता ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं हेतुपच्चयेन पच्चयो’’त्यादिना (पट्ठा. १.१.१) हेतुपच्चयनिद्देसे विय ‘‘अधिपती अधिपतिसम्पयुत्तकान’’न्त्यादिना अवत्वा ‘‘छन्दाधिपति छन्दसम्पयुत्तकान’’न्त्यादिना (पट्ठा. १.१.३) एकेकाधिपतिवसेनेव अधिपतिपच्चयो उद्धटो.

२९. वत्थुतो धम्मवसेन हेतुधम्मा छ, झानङ्गानि पञ्च सोमनस्सदोमनस्सुपेक्खानं वेदनावसेन एकतो गहितत्ता, मग्गङ्गा नव मिच्छासङ्कप्पवायामसमाधीनं वितक्कवीरियचित्तेकग्गतासभावेन सम्मासङ्कप्पादीहि एकतो गहितत्ता. इन्द्रियधम्मा सोळस पञ्चन्नं वेदनिन्द्रियानं वेदनासामञ्ञेन, तिण्णं लोकुत्तरिन्द्रियानं पञ्ञिन्द्रियस्स च ञाणसामञ्ञेन एकतो गहितत्ता, रूपारूपजीवितिन्द्रियानञ्च विसुं गहितत्ता, बलधम्मा पन यथावुत्तनयेनेव नव ईरिता, अधिपतिधम्मा चत्तारो वुत्ता, आहारा तथा चत्तारो वुत्ताति कुसलादीहि तीहि समाकिण्णो ततोयेव मिस्सकसङ्गहो एवंनामको सङ्गहो सत्तधा वुत्तो. एत्थ च –

पञ्चसङ्गहिता पञ्ञा, वायामेकग्गता पन;

चतुसङ्गहिता चित्तं, सति चेव तिसङ्गहा.

सङ्कप्पो वेदना सद्धा, दुकसङ्गहिता मता;

एकेकसङ्गहा सेसा, अट्ठवीसति भासिता.

मिस्सकसङ्गहवण्णना निट्ठिता.

बोधिपक्खियसङ्गहवण्णना

३०. पट्ठातीति पट्ठानं, असुभग्गहणादिवसेन अनुपविसित्वा कायादिआरम्मणे पवत्ततीत्यत्थो, सतियेव पट्ठानं सतिपट्ठानं. तं पन कायवेदनाचित्तधम्मेसु असुभदुक्खानिच्चानत्ताकारग्गहणवसेन, सुभसुखनिच्चअत्तसञ्ञाविपल्लासप्पहानवसेन च चतुब्बिधन्ति वुत्तं ‘‘चत्तारो सतिपट्ठाना’’ति. कुच्छितानं केसादीनं आयोति कायो, सरीरं, अस्सासपस्सासानं वा समूहो कायो , तस्स अनुपस्सना परिकम्मवसेन, विपस्सनावसेन च सरणं कायानुपस्सना. दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खभूतानं वेदनानं वसेन अनुपस्सना वेदनानुपस्सना. तथा सरागमहग्गतादिवसेन सम्पयोगभूमिभेदेन भिन्नस्सेव चित्तस्स अनुपस्सना चित्तानुपस्सना. सञ्ञासङ्खारानं धम्मानं भिन्नलक्खणानमेव अनुपस्सना धम्मानुपस्सना.

३१. सम्मा पदहन्ति एतेनाति सम्मप्पधानं, वायामो. सो च किच्चभेदेन चतुब्बिधोति आह ‘‘चत्तारो सम्मप्पधाना’’त्यादि. असुभमनसिकारकम्मट्ठानानुयुञ्जनादिवसेन वायमनं वायामो. भिय्योभावायाति अभिवुद्धिया.

३२. इज्झति अधिट्ठानादिकं एतायाहि इद्धि, इद्धिविधञाणं इद्धिया पादो इद्धिपादो, छन्दोयेव इद्धिपादो छन्दिद्धिपादो.

३५. बुज्झतीति बोधि, आरद्धविपस्सकतो पट्ठाय योगावचरो. याय वा सो सतिआदिकाय धम्मसामग्गिया बुज्झति सच्चानि पटिविज्झति, किलेसनिद्दातो वा वुट्ठाति, किलेससङ्कोचाभावतो वा मग्गफलप्पत्तिया विकसति, सा धम्मसामग्गी बोधि, तस्स बोधिस्स, तस्सा वा बोधिया अङ्गभूता कारणभूताति बोज्झङ्गा, ते पन धम्मवसेन सत्तविधाति आह ‘‘सतिसम्बोज्झङ्गो’’त्यादि. सतियेव सुन्दरो बोज्झङ्गो, सुन्दरस्स वा बोधिस्स, सुन्दराय वा बोधिया अङ्गोति सतिसम्बोज्झङ्गो. धम्मे विचिनाति उपपरिक्खतीति धम्मविचयो, विपस्सनापञ्ञा. उपेक्खाति इध तत्रमज्झत्तुपेक्खा.

४०. ‘‘सत्तधा तत्थ सङ्गहो’’ति वत्वान पुन तं दस्सेतुं ‘‘सङ्कप्पपस्सद्धि चा’’त्यादि वुत्तं . तत्थ वीरियं नवट्ठानं सम्मप्पधानचतुक्कवीरियिद्धिपादवीरियिन्द्रियवीरियबलसम्बोज्झङ्गसम्मावायामवसेन नवकिच्चत्ता, सति अट्ठट्ठाना सतिपट्ठानचतुक्कसतिन्द्रियसतिबलसतिसम्बोज्झङ्गसम्मासतिवसेन अट्ठकिच्चत्ता. समाधि चतुट्ठानो समाधिन्द्रियसमाधिबलसमाधिसम्बोज्झङ्गसम्मासमाधिवसेन चतुकिच्चत्ता, पञ्ञा पञ्चट्ठाना वीमंसिद्धिपादपञ्ञिन्द्रियपञ्ञाबलधम्मविचयसम्बोज्झङ्गसम्मादिट्ठिवसेन पञ्चकिच्चत्ता, सद्धा द्विट्ठाना सद्धिन्द्रियसद्धाबलवसेन द्विकिच्चत्ता. एसो उत्तमानं बोधिपक्खियभावेन विसिट्ठानं सत्ततिंस धम्मानं पवरो उत्तमो विभागो.

४१. लोकुत्तरे अट्ठविधेपि सब्बे सत्ततिंस धम्मा होन्ति, सङ्कप्पपीतियो न वा होन्ति, दुतियज्झानिके सङ्कप्पस्स, चतुत्थपञ्चमज्झानिके पीतिया च असम्भवतो न होन्ति वा, लोकियेपि चित्ते सीलविसुद्धादि छब्बिसुद्धिपवत्तियं यथायोगं तंतंकिच्चस्स अनुरूपवसेन केचि कत्थचि विसुं विसुं होन्ति, कत्थचि न वा होन्ति.

बोधिपक्खियसङ्गहवण्णना निट्ठिता.

सब्बसङ्गहवण्णना

४२. अतीतानागतपच्चुप्पन्नादिभेदभिन्ना ते ते सभागधम्मा एकज्झं रासट्ठेन खन्धा. तेनाह भगवा – ‘‘तदेकज्झं अभिसंयूहित्वा अभिसङ्खिपित्वा अयं वुच्चति रूपक्खन्धो’’त्यादि (विभ. २), ते पनेते खन्धा भाजनभोजनब्यञ्जनभत्तकारकभुञ्जकविकप्पवसेन पञ्चेव वुत्ताति आह ‘‘रूपक्खन्धो’’त्यादि . रूपञ्हि वेदनानिस्सयत्ता भाजनट्ठानियं, वेदना भुञ्जितब्बत्ता भोजनट्ठानिया, सञ्ञा वेदनास्सादलाभहेतुत्ता ब्यञ्जनट्ठानिया, सङ्खारा अभिसङ्खरणतो भत्तकारकट्ठानिया, विञ्ञाणं उपभुञ्जकत्ता भुञ्जकट्ठानियं. एत्तावता च अधिप्पेतत्थसिद्धीति पञ्चेव वुत्ता. देसनाक्कमेपि इदमेव कारणं यत्थ भुञ्जति, यञ्च भुञ्जति, येन च भुञ्जति, यो च भोजको, यो च भुञ्जिता, तेसं अनुक्कमेन दस्सेतुकामत्ता.

४३. उपादानानं गोचरा खन्धा उपादानक्खन्धा, ते पन उपादानविसयभावेन गहिता रूपादयो पञ्चेवाति वुत्तं ‘‘रूपुपादानक्खन्धो’’त्यादि. सब्बसभागधम्मसङ्गहत्थं हि सासवा, अनासवापि धम्मा अविसेसतो ‘‘पञ्चक्खन्धा’’ति देसिता. विपस्सनाभूमिसन्दस्सनत्थं पन सासवाव ‘‘उपादानक्खन्धा’’ति. यथा पनेत्थ वेदनादयो सासवा, अनासवा च, न एवं रूपं, एकन्तकामावचरत्ता. सभागरासिवसेन पन तं खन्धेसु देसितं, उपादानियभावेन, पन रासिवसेन च उपादानक्खन्धेसूति दट्ठब्बं.

४४. आयतन्ति एत्थ तंतंद्वारारम्मणा चित्तचेतसिका तेन तेन किच्चेन घट्टेन्ति वायमन्ति, आयभूते वा ते धम्मे एतानि तनोन्ति वित्थारेन्ति, आयतं वा संसारदुक्खं नयन्ति पवत्तेन्ति, चक्खुविञ्ञाणादीनं कारणभूतानीति वा आयतनानि. अपिच लोके निवासआकरसमोसरणसञ्जातिट्ठानं ‘‘आयतन’’न्ति वुच्चति, तस्मा एतेपि तंतंद्वारिकानं, तंतदारम्मणानञ्च चक्खुविञ्ञाणादीनं निवासट्ठानताय, तेसमेव आकिण्णभावेन पवत्तानं आकरट्ठानताय, द्वारारम्मणतो समोसरन्तानं समोसरणट्ठानताय, तत्थेव उप्पज्जन्तानं सञ्जातिट्ठानताय च आयतनानि. तानि पन द्वारभूतानि अज्झत्तिकायतनानि छ, आरम्मणभूतानि च बाहिरायतनानि छाति द्वादसविधानीति आह ‘‘चक्खायतन’’न्त्यादि. चक्खु च तं आयतनञ्चाति चक्खायतनं. एवं सेसेसुपि.

एत्थ अज्झत्तिकायतनेसु सनिदस्सनसप्पटिघारम्मणत्ता चक्खायतनं विभूतन्ति तं पठमं वुत्तं, तदनन्तरं अनिदस्सनसप्पटिघारम्मणानि इतरानि, तत्थापि असम्पत्तग्गाहकसामञ्ञेन चक्खायतनानन्तरं सोतायतनं वुत्तं, इतरेसु सीघतरं आरम्मणग्गहणसमत्थत्ता घानायतनं पठमं वुत्तं. पुरतो ठपितमत्तस्स हि भोजनादिकस्स गन्धो वातानुसारेन घाने पटिहञ्ञति, तदनन्तरं पन पदेसवुत्तिसामञ्ञेन जिव्हायतनं वुत्तं, ततो सब्बट्ठानिकं कायायतनं, ततो पञ्चन्नम्पि गोचरग्गहणसमत्थं मनायतनं, यथावुत्तानं पन अनुक्कमेन तेसं तेसं आरम्मणानि रूपायतनादीनि वुत्तानि.

४५. अत्तनो सभावं धारेन्तीति धातुयो. अथ वा यथासम्भवं अनेकप्पकारं संसारदुक्खं विदहन्ति, भारहारेहि विय च भारो सत्तेहि धीयन्ति धारियन्ति, अवसवत्तनतो दुक्खविधानमत्तमेव चेता, सत्तेहि च संसारदुक्खं अनुविधीयति एताहि, तथाविहितञ्च एतास्वेव मीयति ठपियति, रससोणितादिसरीरावयवधातुयो विय, हरितालमनोसिलादिसेलावयवधातुयो विय च ञेय्यावयवभूता चाति धातुयो. यथाहु –

‘‘विदहति विधानञ्च, धीयते च विधीयते;

एताय धीयते एत्थ, इति वा धातुसम्मता;

सरीरसेलावयव-धातुयो विय धातुयो’’ति.

ता पन मनायतनं सत्तविञ्ञाणधातुवसेन सत्तधा भिन्दित्वा अवसेसेहि एकादसायतनेहि सह अट्ठारसधातू वुत्ताति आह ‘‘चक्खुधातू’’त्यादि. कमकारणं वुत्तनयेन दट्ठब्बं.

४६. अरियकरत्ता अरियानि, तच्छभावतो सच्चानीति अरियसच्चानि. इमानि हि चत्तारो पटिपन्नके, चत्तारो फलट्ठेति अट्ठअरियपुग्गले साधेन्ति असति सच्चप्पटिवेधे तेसं अरियभावानुपगमनतो, सति च तस्मिं एकन्तेन तब्भावूपगमनतो च. दुक्खसमुदयनिरोधमग्गानमेव पन यथाक्कमं बाधकत्तं पभवत्तं निस्सरणत्तं निय्यानिकत्तं, नाञ्ञेसं, बाधकादिभावोयेव च दुक्खादीनं, न अबाधकादिभावो, तस्मा अञ्ञत्थाभावतत्थब्यापितासङ्खातेन लक्खणेन एतानि तच्छानि. तेनाहु पोराणा –

‘‘बोधानुरूपं चत्तारो, छिन्दन्ते चतुरो मले;

खीणदोसे च चत्तारो, साधेन्तारियपुग्गले.

‘‘अञ्ञत्थ बाधकत्तादि, न हि एतेहि लब्भति;

नाबाधकत्तमेतेसं, तच्छानेतानिवेततो’’ति.

अरियानं वा सच्चानि तेहि पटिविज्झितब्बत्ता, अरियस्स वा सम्मासम्बुद्धस्स सच्चानि तेन देसितत्ताति अरियसच्चानि. तानि पन संकिलिट्ठासंकिलिट्ठफलहेतुवसेन चतुब्बिधानीति आह ‘‘चत्तारि अरियसच्चानी’’त्यादि. तत्थ कुच्छितत्ता, तुच्छत्ता च दुक्खं. कम्मादिपच्चयसन्निट्ठाने दुक्खुप्पत्तिनिमित्तताय समुदयो समुदेति एतस्मा दुक्खन्ति कत्वा, दुक्खस्स समुदयो दुक्खसमुदयो. दुक्खस्स अनुप्पादनिरोधो एत्थ, एतेनाति वा दुक्खनिरोधो. दुक्खनिरोधं गच्छति, पटिपज्जन्ति च तं एतायाति दुक्खनिरोधगामिनिपटिपदा.

४७. चेतसिकानं, सोळससुखुमरूपानं, निब्बानस्स च वसेन एकूनसत्तति धम्मा आयतनेसु धम्मायतनं, धातूसु धम्मधातूति च सङ्खं गच्छन्ति.

४९. सेसाचेतसिकाति वेदनासञ्ञाहि सेसा पञ्ञास चेतसिका. कस्मा पन वेदनासञ्ञा विसुं कताति? वट्टधम्मेसु अस्सादतदुपकरणभावतो. तेभूमकधम्मेसु हि अस्सादवसप्पवत्ता वेदना, असुभे सुभादिसञ्ञाविपल्लासवसेन च तस्सा तदाकारप्पवत्तीति तदुपकरणभूता सञ्ञा, तस्मा संसारस्स पधानहेतुताय एता विनिभुज्जित्वा देसिताति. वुत्तञ्हेतं आचरियेन –

‘‘वट्टधम्मेसु अस्सादं, तदस्सादुपसेवनं;

विनिभुज्ज निदस्सेतुं, खन्धद्वयमुदाहट’’न्ति. (नाम. परि. ६४९);

५०. ननु च आयतनधातूसु निब्बानं सङ्गहितं, खन्धेसु कस्मा न सङ्गहितन्ति आह ‘‘भेदाभावेना’’त्यादि. अतीतादिभेदभिन्नानञ्हि रासट्ठेन खन्धवोहारोति निब्बानं भेदाभावतो खन्धसङ्गहतो निस्सटं, विनिमुत्तन्त्यत्थो.

५१. छन्नं द्वारानं, छन्नं आरम्मणानञ्च भेदेन आयतनानि द्वादस भवन्ति, छन्नं द्वारानं छन्नं आरम्मणानं तदुभयं निस्साय उप्पन्नानं तत्तकानमेव विञ्ञाणानं परियायेन कमेन धातुयो अट्ठारस भवन्ति.

५२. तिस्सो भूमियो इमस्साति तिभूमं, तिभूमंयेव तेभूमकं. वत्तति एत्थ कम्मं, तब्बिपाको चाति वट्टं. तण्हाति कामतण्हादिवसेन तिविधा, पुन छळारम्मणवसेन अट्ठारसविधा, अतीतानागतपच्चुप्पन्नवसेन चतुपञ्ञासविधा, अज्झत्तिकबाहिरवसेन अट्ठसतप्पभेदा तण्हा. कस्मा पन अञ्ञेसुपि दुक्खहेतूसु सन्तेसु तण्हायेव समुदयोति वुत्ताति? पधानकारणत्ता. कम्मविचित्तताहेतुभावेन, हि कम्मसहायभावूपगमनेन च दुक्खविचित्तताकारणत्ता तण्हा दुक्खस्स विसेसकारणन्ति . मग्गो दुक्खनिरोधगामिनिपटिपदानामेन वुत्तो मग्गो लोकुत्तरो मतोति मग्गोति पुन मग्गग्गहणं योजेतब्बं.

५३. मग्गयुत्ता अट्ठङ्गिकविनिमुत्ता सेसा मग्गसम्पयुत्ता फस्सादयो फलञ्चेव ससम्पयुत्तन्ति एते चतूहि सच्चेहि विनिस्सटा विनिग्गता निप्परियायतो, परियायतो पन अञ्ञाताविन्द्रियनिद्देसेपि ‘‘मग्गङ्गं मग्गपरियापन्न’’न्ति (ध. स. ५५५) वुत्तत्ता फलधम्मेसु सम्मादिट्ठादीनं मग्गसच्चे, इतरेसञ्च मग्गफलसम्पयुत्तानं सङ्खारदुक्खसामञ्ञेन दुक्खसच्चे सङ्गहो सक्का कातुं. एवञ्हि सति सच्चदेसनायपि सब्बसङ्गाहिकता उपपन्ना होति. कस्मा पनेते खन्धादयो बहू धम्मा वुत्ताति? भगवतापि तथेव देसितत्ता. भगवतापि कस्मा तथा देसिताति? तिविधसत्तानुग्गहस्स अधिप्पेतत्ता. नामरूपतदुभयसम्मुळ्हवसेन हि तिक्खनाभितिक्खमुदिन्द्रियवसेन, सङ्खित्तमज्झिमवित्थाररुचिवसेन च तिविधा सत्ता. तेसु नामसम्मुळ्हानं खन्धग्गहणं नामस्स तत्थ चतुधा विभत्तत्ता, रूपसम्मुळ्हानं आयतनग्गहणं रूपस्स तत्थ अड्ढेकादसधा विभत्तत्ता, उभयमुळ्हानं धातुग्गहणं उभयेसम्पि तत्थ वित्थारतो विभत्तत्ता, तथा तिक्खिन्द्रियानं, सङ्खित्तरुचिकानञ्च खन्धाग्गहणन्त्यादि योजेतब्बं. तं पनेतं तिविधम्पि पवत्तिनिवत्तितदुभयहेतुवसेन दिट्ठमेव उपकारावहं. नो अञ्ञथाति सच्चग्गहणन्ति दट्ठब्बं.

सब्बसङ्गहवण्णना निट्ठिता.

इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय

समुच्चयपरिच्छेदवण्णना निट्ठिता.