📜

८. पच्चयपरिच्छेदवण्णना

. इदानि यथावुत्तनामरूपधम्मानं पटिच्चसमुप्पादपट्ठाननयवसेन पच्चये दस्सेतुं ‘‘येस’’न्त्यादि आरद्धं. येसं पच्चयेहि सङ्खतत्ता सङ्खतानं पच्चयुप्पन्नधम्मानं ये पच्चयधम्मा यथा येनाकारेन पच्चया ठितिया, उप्पत्तिया च उपकारका, तं विभागं तेसं पच्चयुप्पन्नानं, तेसं पच्चयानं, तस्स च पच्चयाकारस्स पभेदं इह इमस्मिं समुच्चयसङ्गहानन्तरे ठाने यथारहं तंतंपच्चयुप्पन्नधम्मे सति तंतंपच्चयानं तंतंपच्चयभावाकारानुरूपं इदानि पवक्खामीति योजना.

. तत्थ पच्चयसामग्गिं पटिच्च समं गन्त्वा फलानं उप्पादो एतस्माति पटिच्चसमुप्पादो, पच्चयाकारो. नानप्पकारानि ठानानि पच्चया एत्थात्यादिना पट्ठानं, अनन्तनयसमन्तपट्ठानमहापकरणं, तत्थ देसितनयो पट्ठाननयो.

. तत्थाति तेसु द्वीसु नयेसु. तस्स पच्चयधम्मस्स भावेन भवनसीलस्स भावो तब्भावभावीभावो, सोयेव आकारमत्तं, तेन उपलक्खितो तब्भावभावीभावाकारमत्तोपलक्खितो. एतेनेव तदभावाभावाकारमत्तोपलक्खिततापि अत्थतो दस्सिता होति. अन्वयब्यतिरेकवसेन हि पच्चयलक्खणं दस्सेतब्बं. तेनाह भगवा – ‘‘इमस्मिं सति इदं होति, इमस्सुप्पादा इदमुप्पज्जति. इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झती’’ति (म. नि. १.४०४, ४०६; सं. नि. २.२१; उदा. १, २). पटिच्च फलं एति एतस्माति पच्चयो. तिट्ठति फलं एत्थ तदायत्तवुत्तितायाति ठिति, आहच्च विसेसेत्वा पवत्ता पच्चयसङ्खाता ठिति आहच्चपच्चयट्ठिति. पटिच्चसमुप्पादनयो हि तब्भावभावीभावाकारमत्तं उपादाय पवत्तत्ता हेतादिपच्चयनियमविसेसं अनपेक्खित्वा अविसेसतोव पवत्तति, अयं पन हेतादितंतंपच्चयानं तस्स तस्स धम्मन्तरस्स तंतंपच्चयभावसामत्थियाकारविसेसं उपादाय विसेसेत्वा पवत्तोति आहच्चपच्चयट्ठितिमारब्भ पवुच्चतीति. केचि पन ‘‘आहच्च कण्ठतालुआदीसु पहरित्वा वुत्ता ठिति आहच्चपच्चयट्ठिती’’ति वण्णेन्ति. तं पन सवनमत्तेनेव तेसं अवहसितब्बवचनतं पकासेति. न हि पटिच्चसमुप्पादनयो, अञ्ञो वा कोचि नयो कण्ठतालुआदीसु अनाहच्च देसेतुं सक्काति. वोमिस्सेत्वाति पट्ठाननयम्पि पटिच्चसमुप्पादेयेव पक्खिपित्वा तब्भावभावीभावेन हेतादिपच्चयवसेन च मिस्सेत्वा आचरिया सङ्गहकारादयो पपञ्चेन्ति वित्थारेन्ति, मयं पन विसुं विसुंयेव दस्सयिस्सामात्यधिप्पायो.

पटिच्चसमुप्पादनयवण्णना

. न विजानातीति अविज्जा, अविन्दियं वा कायदुच्चरितादिं विन्दति पटिलभति, विन्दियं वा कायसुचरितादिं न विन्दति, वेदितब्बं वा चतुसच्चादिकं न विदितं करोति, अविज्जमाने वा जवापेति, विज्जमाने वा न जवापेतीति अविज्जा, चतूसु अरियसच्चेसु पुब्बन्तादीसु चतूसु अञ्ञाणस्सेतं नामं. अविज्जा एव पच्चयो अविज्जापच्चयो. ततो अविज्जापच्चया सङ्खतमभिसङ्खरोन्तीति सङ्खारा, कुसलाकुसलकम्मानि. ते तिविधा पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारो आनेञ्जाभिसङ्खारोति. तत्थकामरूपावचरा तेरस कुसलचेतना पुञ्ञाभिसङ्खारो, द्वादस अकुसलचेतना अपुञ्ञाभिसङ्खारो, चतस्सो आरुप्पचेतना आनेञ्जाभिसङ्खारोति एवमेता एकूनतिंस चेतना सङ्खारा नाम. पटिसन्धिवसेन एकूनवीसतिविधं, पवत्तिवसेन द्वत्तिंसविधं विपाकचित्तं विञ्ञाणं नाम. नामञ्च रूपञ्च नामरूपं. तत्थ नामं इध वेदनादिक्खन्धत्तयं, रूपं पन भूतुपादायभेदतो दुविधं कम्मसमुट्ठानरूपं, तदुभयम्पि इध पटिसन्धिविञ्ञाणसहगतन्ति दट्ठब्बं. नामरूपपच्चयाति एत्थ नामञ्च रूपञ्च नामरूपञ्च नामरूपन्ति सरूपेकसेसो वेदितब्बो. चक्खादीनि छ अज्झत्तिकायतनानि, केसञ्चि मतेन रूपादीनि छ बाहिरायतनानिपि वा आयतनं नाम. छ आयतनानि च छट्ठायतनञ्च सळायतनं. चक्खुसम्फस्सादिवसेन छद्वारिको फस्सो फस्सो नाम. सुखदुक्खुपेक्खावसेन तिविधा वेदना.

कामतण्हा भवतण्हा विभवतण्हाति तिविधा तण्हा. छळारम्मणादिवसेन पन अट्ठसतप्पभेदा होन्ति कामुपादानादिवसेन चत्तारि उपादानानि. एत्थ च दुब्बला तण्हा तण्हा नाम, बलवती उपादानं. असम्पत्तविसयपत्थना वा तण्हा तमसि चोरानं हत्थप्पसारणं विय, सम्पत्तविसयग्गहणं उपादानं चोरानं हत्थप्पत्तस्स गहणं विय. अप्पिच्छतापटिपक्खा तण्हा, सन्तोसप्पटिपक्खं उपादानं. परियेसनदुक्खमूलं तण्हा, आरक्खदुक्खमूलं उपादानन्ति अयमेतेसं विसेसो. कम्मभवो उपपत्तिभवोति दुविधो भवो. तत्थ पठमो भवति एतस्मा फलन्ति भवो, सो कामावचरकुसलाकुसलादिवसेन एकूनतिंसविधो. दुतियो पन भवतीति भवो, सो कामभवादिवसेन नवविधो. उपादानपच्चया भवोति चेत्थ उपपत्तिभवोपि अधिप्पेतो. भवपच्चया जातीति कम्मभवोव. सो हि जातिया पच्चयो होति, न इतरो. सो हि पठमाभिनिब्बत्तक्खन्धसभावो जातियेव, न च तदेव तस्स कारणं युत्तं. तेसं तेसं सत्तानं तंतंगतिआदीसु अत्तभावपटिलाभो जाति. तथानिब्बत्तस्स च अत्तभावस्स पुराणभावो जरा. एतस्सेव एकभवपरिच्छिन्नस्स परियोसानं मरणं. ञातिब्यसनादीहि फुट्ठस्स चित्तसन्तापो सोको. तस्सेव वचीपलापो परिदेवो. कायिकदुक्खवेदना दुक्खं. मानसिकदुक्खवेदना दोमनस्सं. ञातिब्यसनादीहि फुट्ठस्स अधिमत्तचेतोदुक्खप्पभावितो भुसो आयासो उपायासो.

एत्थ च सतिपि वत्थारम्मणादिके पच्चयन्तरे अविज्जादिएकेकपच्चयग्गहणं पधानभावतो, पाकटभावतो चाति दट्ठब्बं. एत्थ च अविज्जानुसयितेयेव सन्ताने सङ्खारानं विपाकधम्मभावेन पवत्तनतो अविज्जापच्चयासङ्खारासम्भवन्ति, विञ्ञाणञ्च सङ्खारजनितं हुत्वा भवन्तरे पतिट्ठाति. न हि जनकाभावे तस्सुप्पत्ति सिया, तस्मा सङ्खारपच्चया विञ्ञाणं. नामरूपञ्च पुब्बङ्गमाधिट्ठानभूतविञ्ञाणुपत्थद्धं पटिसन्धिपवत्तीसु पतिट्ठहतीति विञ्ञाणपच्चयानामरूपं, सळायतनञ्च नामरूपनिस्सयमेव छब्बिधफस्सस्स द्वारभावेन यथारहं पवत्तति, नो अञ्ञथाति नामरूपपच्चया सळायतनं. फस्सो च सळायतनसम्भवेयेव आरम्मणं फुसति. न हि द्वाराभावे तस्सुप्पत्ति सियाति सळायतनपच्चया फस्सो. इट्ठानिट्ठमज्झत्तञ्च आरम्मणं फुसन्तोयेव वेदनं वेदयति, नो अञ्ञथाति फस्सपच्चया वेदना. वेदनीयेसु च धम्मेसु अस्सादानुपस्सिनो वेदनाहेतुका तण्हा समुट्ठातीति वेदनापच्चया तण्हा. तण्हासिनेहपिपासितायेव च उपादानियेसु धम्मेसु उपादाय दळ्हभावाय संवत्तन्ति. तण्हाय हि रूपादीनि अस्सादेत्वा अस्सादेत्वा कामेसु पातब्यतं आपज्जन्तीति तण्हा कामुपादानस्स पच्चयो. तथा रूपादिभेदेगधितो ‘‘नत्थि दिन्न’’न्त्यादिना मिच्छादस्सनं संसारतो मुच्चितुकामो असुद्धिमग्गे सुद्धिमग्गपरामासं खन्धेसु अत्तत्तनियगाहभूतं अत्तवाददस्सनद्वयञ्च गण्हाति, तस्मा दिट्ठुपादादीनम्पि पच्चयोति तण्हापच्चया उपादानं. यथारहं सम्पयोगानुसयवसेन उपादानपतिट्ठितायेव सत्ता कम्मायूहनाय संवत्तन्तीति उपादानं भवस्स पच्चयो. उपपत्तिभवसङ्खाता च जाति कम्मभवहेतुकायेव . बीजतो अङ्कुरो विय तत्थ तत्थ समुपलब्भतीति भवो जातिया पच्चयो नाम. सति च जातिया एव जरामरणसम्भवो. न हि अजातानं जरामरणसम्भवो होतीति जाति जरामरणानं पच्चयोति एवमेतेसं तब्भावभावीभावो दट्ठब्बो.

एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होतीति यथावुत्तेन पच्चयपरम्परविधिना, न पन इस्सरनिम्मानादीहि एतस्स वट्टसङ्खातस्स केवलस्स सुखादीहि असम्मिस्सस्स, सकलस्स वा दुक्खक्खन्धस्स दुक्खरासिस्स न सुखसुभादीनं समुदयो निब्बत्ति होति. एत्थ इमस्मिं पच्चयसङ्गहाधिकारे.

. अतति सततं गच्छति पवत्ततीति अद्धा, कालो.

. अविज्जासङ्खारा अतीतो अद्धा अतीतभवपरियापन्नहेतूनमेवेत्थ अधिप्पेतत्ता, अद्धाग्गहणेन च अविज्जादीनं धम्मानमेव गहणं तब्बिनिमुत्तस्स कस्सचि कालस्स अनुपलब्भनतो. निरुद्धानुप्पादा एव हि धम्मा अतीतानागतकालवसेन उप्पादादिक्खणत्तयपरियापन्ना च पच्चुप्पन्नकालवसेन वोहरीयन्ति. जातिजरामरणं अनागतो अद्धा पच्चुप्पन्नहेतुतो अनागते निब्बत्तनतो. मज्झे पच्चुप्पन्नो अद्धा अतीतहेतुतो इध निब्बत्तनकफलसभावत्ता, अनागतफलस्स इध हेतुसभावत्ता च मज्झे विञ्ञाणादीनि अट्ठङ्गानि पच्चुप्पन्नो अद्धा.

. ननु सोकपरिदेवादयोपि अङ्गभावेन वत्तब्बाति आह ‘‘सोकादिवचन’’न्त्यादि. सोकादिवचनं जातिया निस्सन्दस्स अमुख्यफलमत्तस्स निदस्सनं, न पन विसुं अङ्गदस्सनन्त्यत्थो.

. तण्हुपादानभवापिगहिता होन्तीति किलेसभावसामञ्ञतो अविज्जाग्गहणेन तण्हुपादानानि, कम्मभवसामञ्ञतो सङ्खारग्गहणेन कम्मभवो गहितो. तथा तण्हुपादानभवग्गहणेन च अविज्जासङ्खारा गहिताति सम्बन्धो. एत्थापि वुत्तनयेन तेसं गहणेन तेसं सङ्गहो दट्ठब्बो, विञ्ञाणनामरूपसळायतनफस्सवेदनानं जातिजराभङ्गाव जातिजरामरणन्ति च वुत्ताति आह ‘‘जातिजरामरणग्गहणेना’’त्यादि.

१०. अतीते हेतवो पञ्चाति सरूपतो वुत्तानं द्विन्नं अविज्जासङ्खारानं, सङ्गहवसेन गहितानं तिण्णं तण्हुपादानभवानञ्च वसेन पच्चुप्पन्नफलस्स पच्चया अतीतभवे निब्बत्ता हेतवो पञ्च, इदानि फलपञ्चकन्ति अतीतहेतुपच्चया इध पच्चुप्पन्ने निब्बत्तं विञ्ञाणादिफलपञ्चकं. इदानि हेतवो पञ्चाति सरूपतो वुत्तानं तण्हादीनं तिण्णं, सङ्गहतो लद्धानं अविज्जासङ्खारानं द्विन्नञ्च वसेन आयतिं फलस्स पच्चया इदानि हेतवो पञ्च. आयतिं फलपञ्चकन्ति जातिजरामरणग्गहणेन वुत्तं पच्चुप्पन्नहेतुपच्चया अनागते निब्बत्तनकविञ्ञाणादिफलपञ्चकन्ति एवं वीसति अतीतादीसु तत्थ तत्थ आकिरियन्तीति आकारा.

अतीतहेतूनं, इदानि फलपञ्चकस्स च अन्तरा एको सन्धि, इदानि फलपञ्चकस्स, इदानि हेतूनञ्च अन्तरा एको, इदानि हेतूनं, आयतिं फलस्स च अन्तरा एकोति एवं तिसन्धि. वुत्तञ्हेतं – ‘‘सङ्खारविञ्ञाणानमन्तरा एको, वेदनातण्हानमन्तरा एको, भवजातीनमन्तरा एको सन्धी’’ति. एत्थ हि हेतुतोफलस्स अविच्छेदप्पवत्तिभावतो हेतुफलसम्बन्धभूतो पठमो सन्धि, तथा ततियो, दुतियो पन फलतो हेतुनो अविच्छेदप्पवत्तिभावतो फलहेतुसम्बन्धभूतो. फलभूतोपि हि धम्मो अञ्ञस्स हेतुसभावस्स धम्मस्स पच्चयोति. सङ्खिपीयन्ति एत्थ अविज्जादयो, विञ्ञाणादयो चाति सङ्खेपो, अतीतहेतु, एतरहि विपाको, एतरहि हेतु आयतिं विपाकोति चत्तारो सङ्खेपाति चतुसङ्खेपा.

११. कम्मभवसङ्खातो भवेकदेसोति एत्थ आयतिं पटिसन्धिया पच्चयचेतना भवो नाम, पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्चयचेतना सङ्खाराति वेदितब्बा. अवसेसा चाति विञ्ञाणादिपञ्चकजातिजरामरणवसेन सत्तविधा पच्चुप्पन्नफलवसेन वुत्तधम्मा. उपपत्तिभवसङ्खातो भवेकदेसोति पन अनागतपरियापन्ना वेदितब्बा. भव-सद्देन कम्मभवस्सपि वुच्चमानत्ता भवेकदेस-सद्दो वुत्तो.

१२. पुब्बन्तस्स अविज्जा मूलं. अपरन्तस्स तण्हा मूलन्ति आह अविज्जातण्हावसेन द्वे मूलानी’’ति.

१३. तेसमेव अविज्जातण्हासङ्खातानं वट्टमूलानं निरोधेन अनुप्पादधम्मतापत्तिया सच्चप्पटिवेधतो सिद्धाय अप्पवत्तिया वट्टं निरुज्झति. अभिण्हसो अभिक्खणं जरामरणसङ्खाताय मुच्छाय पीळितानं सत्तानं सोकादिसमप्पितानं कामासवादिआसवानं समुप्पादतो पुन अविज्जा च पवत्तति. ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३) हि वुत्तं. एतेन अविज्जायपि पच्चयो दस्सितो होति, इतरथा पटिच्चसमुप्पादचक्कं अबद्धं सियाति. इच्चेवं वुत्तनयेन आबद्धं अविच्छिन्नं अनादिकं आदिरहितं तिभूमकपरियापन्नत्ता तेभूमकं किलेसकम्मविपाकवसेन तिवट्टभूतं पटिच्चसमुप्पादोति पट्ठपेसि पञ्ञपेसि महामुनि सम्मासम्बुद्धो.

पटिच्चसमुप्पादनयवण्णना निट्ठिता.

पट्ठाननयवण्णना

१४. एवं पटिच्चसमुप्पादनयं विभागतो दस्सेत्वा इदानि पट्ठाननयं दस्सेतुं ‘‘हेतुपच्चयो’’त्यादि वुत्तं. तत्थ हिनोति पतिट्ठाति एतेनाति हेतु. अनेकत्थत्ता धातुसद्दानं हि-सद्दो इध पतिट्ठत्थोति दट्ठब्बो. हिनोति वा एतेन कम्मनिदानभूतेन उद्धं ओजं अभिहरन्तेन मूलेन विय पादपो तप्पच्चयं फलं गच्छति पवत्तति वुद्धिं विरूळ्हिं आपज्जतीति हेतु. हेतु च सो पच्चयो चाति हेतुपच्चयो. हेतु हुत्वा पच्चयो, हेतुभावेन पच्चयोति वुत्तं होति. मूलट्ठेन हेतु, उपकारट्ठेन पच्चयोति सङ्खेपतो मूलट्ठेन उपकारको धम्मो हेतुपच्चयो. सो पन पवत्ते चित्तसमुट्ठानानं, पटिसन्धियं कम्मसमुट्ठानानञ्च रूपानं उभयत्थ सम्पयुत्तानं नामधम्मानञ्च रुक्खस्स मूलानि विय सुप्पतिट्ठितभावसाधनसङ्खातमूलट्ठेन उपकारका छ धम्माति दट्ठब्बं.

आलम्बीयति दुब्बलेन विय दण्डादिकं चित्तचेतसिकेहि गय्हतीति आरम्मणं. चित्तचेतसिका हि यं यं धम्मं आरब्भ पवत्तन्ति, ते ते धम्मा तेसं तेसं धम्मानं आरम्मणपच्चयो नाम. न हि सो धम्मो अत्थि, यो चित्तचेतसिकानं आरम्मणपच्चयभावं न गच्छेय्य. अत्ताधीनप्पवत्तीनं पतिभूतो पच्चयो अधिपतिपच्चयो.

न विज्जति पच्चयुप्पन्नेन सह अन्तरं एतस्स पच्चयस्साति अनन्तरपच्चयो. सण्ठानाभावेन सुट्ठु अनन्तरपच्चयो समनन्तरपच्चयो. अत्तनो अत्तनो अनन्तरं अनुरूपचित्तुप्पादजननसमत्थो पुरिमपुरिमनिरुद्धो धम्मो ‘‘अनन्तरपच्चयो’’, ‘‘समनन्तरपच्चयो’’ति च वुच्चति. ब्यञ्जनमत्तेनेव हि नेसं विसेसो. अत्थतो पन उभयम्पि समनन्तरनिरुद्धस्सेवाधिवचनं. न हि तेसं अत्थतो भेदो उपलब्भति . यं पन केचि वदन्ति ‘‘अत्थानन्तरताय अनन्तरपच्चयो, कालानन्तरताय समनन्तरपच्चयो’’ति, तं ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया समनन्तरपच्चयेन पच्चयो’’त्यादीहि (पट्ठा. १.१.४१७) विरुज्झति. नेवसञ्ञानासञ्ञायतनं हि सत्ताहादिकालं निरुद्धं फलसमापत्तिया समनन्तरपच्चयो, तस्मा अभिनिवेसं अकत्वा ब्यञ्जनमत्ततोवेत्थ नानाकरणं पच्चेतब्बं, न अत्थतो. पुब्बधम्मनिरोधस्स हि पच्छाजातधम्मुप्पादनस्स च अन्तराभावेन उप्पादनसमत्थताय निरोधो अनन्तरपच्चयता, ‘‘इदमितो उद्धं, इदं हेट्ठा, इदं समन्ततो’’ति अत्तना एकत्तं उपनेत्वा विय सुट्ठु अनन्तरभावेन उप्पादेतुं समत्थं हुत्वा निरोधो समनन्तरपच्चयताति एवं ब्यञ्जनमत्ततोव भेदो. निरोधपच्चयस्सपि हि नेवसञ्ञानासञ्ञायतनस्स असञ्ञुप्पत्तिया पुरिमस्स च चुतिचित्तस्स कालन्तरेपि उप्पज्जन्तानं फलपटिसन्धीनं अन्तरा समानजातियेन अरूपधम्मेन ब्यवधानाभावतो भिन्नजातिकानञ्च रूपधम्मानं ब्यवधानकरणे असमत्थताय निरन्तरुप्पादने एकत्तं उपनेत्वा विय उप्पादने च समत्थता अत्थीति तेसम्पि अनन्तरसमनन्तरपच्चयता लब्भति, तस्मा धम्मतो अविसेसेपि तथा तथा बुज्झनकानं वेनेय्यानं वसेन उपसग्गत्थविसेसमत्ततोव भेदो पच्चेतब्बोति.

अत्तनो अनुप्पत्तिया सहुप्पन्नानम्पि अनुप्पत्तितो पकासस्स पदीपो विय सहुप्पन्नानं सहुप्पादभावेन पच्चयो सहजातपच्चयो, अरूपिनो चतुक्खन्धा, चत्तारो महाभूता, पटिसन्धिक्खणे वत्थुविपाका च धम्मा.

अञ्ञमञ्ञं उपत्थम्भयमानं तिदण्डं विय अत्तनो उपकारकधम्मानं उपत्थम्भकभावेन पच्चयो अञ्ञमञ्ञपच्चयो. अञ्ञमञ्ञतावसेनेव च उपकारकता अञ्ञमञ्ञपच्चयता, न सहजातमत्तेनाति अयमेतेसं द्विन्नं विसेसो. तथा हि सहजातपच्चयभावीयेव कोचि अञ्ञमञ्ञपच्चयो न होति चित्तजरूपानं सहजातपच्चयभाविनो नामस्स उपादारूपानं सहजातपच्चयभावीनं महाभूतानञ्च अञ्ञमञ्ञपच्चयभावस्स अनुद्धटत्ता. यदि हि सहजातभावेनेव अत्तनो उपकारकानं उपकारकता अञ्ञमञ्ञपच्चयता सिया, तदा सहजातअञ्ञमञ्ञपच्चयेहि समानेहि भवितब्बन्ति.

चित्तकम्मस्स पटो विय सहजातनामरूपानं निस्सयभूता चतुक्खन्धा, तरुपब्बतादीनं पथवी विय आधारणतोयेव सहजातरूपसत्तविञ्ञाणधातूनं यथाक्कमं निस्सया भूतरूपं, वत्थु चाति इमे निस्सयपच्चयो नाम निस्सीयति निस्सितकेहीति कत्वा, बलवभावेन निस्सयो पच्चयो उपनिस्सयपच्चयो उप-सद्दस्स अतिसयजोतकत्ता, तस्स पन भेदं वक्खति.

छ वत्थूनि, छ आरम्मणानि चाति इमे पच्चयुप्पन्नतो पठमं उप्पज्जित्वा पवत्तमानभावेन उपकारको पुरेजातपच्चयो. पच्छाजातपच्चये असति सन्तानट्ठितिहेतुभावं आगच्छन्तस्स कायस्स उपत्थम्भनभावेन उपकारका पच्छाजाता चित्तचेतसिका धम्मा पच्छाजातपच्चयो. सो गिज्झपोतकसरीरानं आहारासा चेतना विय दट्ठब्बो.

पुरिमपुरिमपरिचितगन्थो विय उत्तरउत्तरगन्थस्स कुसलादिभावेन अत्तसदिसस्स पगुणबलवभावविसिट्ठअत्तसमानजातियतागाहणं आसेवनं, तेन पच्चया सजातियधम्मानं सजातियधम्माव आसेवनपच्चयो. भिन्नजातिका हि भिन्नजातिकेहि आसेवनपगुणेन पगुणबलवभावविसिट्ठं कुसलादिभावसङ्खातं अत्तनो गतिं गाहापेतुं न सक्कोन्ति, न च सयं ततो गण्हन्ति, ते पन अनन्तरातीतानि लोकियकुसलाकुसलानि चेव अनावज्जनकिरियजवनानि चाति दट्ठब्बं. चित्तप्पयोगसङ्खातकिरियाभावेन सहजातानं नानाक्खणिकानं विपाकानं, कटत्तारूपानञ्च उपकारिका चेतना कम्मपच्चयो.

अत्तनो निरुस्साहसन्तभावेन सहजातनामरूपानं निरुस्साहसन्तभावाय उपकारका विपाकचित्तचेतसिका विपाकपच्चयो. ते हि पयोगेन असाधेतब्बताय कम्मस्स कटत्ता निप्फज्जमानमत्ततो निरुस्साहसन्तभावा होन्ति, न किलेसवूपसमसन्तभावा. तथा सन्तभावतोयेव हि भवङ्गादयो दुब्बिञ्ञेय्या. अभिनिपातसम्पटिच्छनसन्तीरणमत्ता पन विपाका दुब्बिञ्ञेय्याव. जवनप्पवत्तियाव नेसं रूपादिग्गहितता विञ्ञायति.

रूपारूपानं उपत्थम्भकत्तेन उपकारका चत्तारो आहारा आहारपच्चयो. सतिपि हि जनकभावे उपत्थम्भकत्तमेव आहारस्स पधानकिच्चं. जनयन्तोपि आहारो अविच्छेदवसेन उपत्थम्भेन्तो व जनेतीति उपत्थम्भकभावो व आहारभावो. तेसु तेसु किच्चेसु पच्चयुप्पन्नधम्मेहि अत्तानं अनुवत्तापनसङ्खाताधिपतियट्ठेन पच्चयो इन्द्रियपच्चयो.

आरम्मणूपनिज्झानलक्खणूपनिज्झानवसेन उपगन्त्वा आरम्मणनिज्झानका वितक्कादयो झानपच्चयो. सुगतितो पुञ्ञतो, दुग्गहितो पापतो वा निय्यानट्ठेन उपकारका सम्मादिट्ठादयो मग्गपच्चयो.

परमत्थतो भिन्नापि एकीभावगता विय एकुप्पादादिभावसङ्खातसम्पयोगलक्खणेन उपकारका नामधम्मा व सम्पयुत्तपच्चयो. अञ्ञमञ्ञसम्बन्धताय युत्तापि समाना विप्पयुत्तभावेन विसंसट्ठताय नानत्तुपगमनेन उपकारका वत्थुचित्तचेतसिका विप्पयुत्तपच्चयो.

पच्चुप्पन्नसभावसङ्खातेन अत्थिभावेन तादिसस्सेव धम्मस्स उपत्थम्भकत्तेन उपकारका ‘‘सहजातं पुरेजात’’न्त्यादिना वक्खमानधम्मा अत्थिपच्चयो. सतिपि हि जनकत्ते ठितियंयेव सातिसयो अत्थिपच्चयानं ब्यापारोति उपत्थम्भकताव तेसं गहिता. एकस्मिं फस्सादिसमुदाये पवत्तमाने दुतियस्स अभावतो अत्तनो ठितिया ओकासं अलभन्तानं अनन्तरमुप्पज्जमानकचित्तचेतसिकानं ओकासदानवसेन उपकारका अनन्तरनिरुद्धा चित्तचेतसिका नत्थिपच्चयो.

अत्तनो सभावाविगमनेन अप्पवत्तमानानं विगतभावेन उपकारकायेव धम्मा विगतपच्चयो. निरोधानुपगमनवसेन उपकारका अत्थिपच्चया व अविगतपच्चयो. ससभावतामत्तेन उपकारकता अत्थिपच्चयता, निरोधानुपगमनवसेन उपकारकता अविगतपच्चयताति पच्चयताविसेसो नेसं धम्माविसेसेपि दट्ठब्बो. धम्मानञ्हि समत्थताविसेसं सब्बाकारेन ञत्वा भगवता चतुवीसतिपच्चया देसिताति भगवति सद्धाय ‘‘एवं विसेसा एते धम्मा’’ति सुतमयञाणं उप्पादेत्वा चिन्ताभावनामयञाणेहि तदभिसमयाय योगो करणीयो. अविसेसेपि हि धम्मसामग्गियस्स तथा तथा विनेतब्बपुग्गलानं वसेन हेट्ठा वुत्तोपि पच्चयो पुन पकारन्तेन वुच्चति अहेतुकदुकं वत्वापि हेतुविप्पयुत्तदुकं वियाति दट्ठब्बं.

१५. नामं चतुक्खन्धसङ्खातं नामं तादिसस्सेव नामस्स छधा छहाकारेहि पच्चयो होति, तदेव नामरूपीनं समुदितानं पञ्चधा पच्चयो होति, रूपस्स पुन भूतुपादायभेदस्स एकधा पच्चयो होति, रूपञ्च नामस्स एकधा पच्चयो, पञ्ञत्तिनामरूपानि नामस्स द्विधा द्विप्पकारा पच्चया होन्ति, द्वयं पन नामरूपद्वयं समुदितं द्वयस्स तादिसस्सेव नामरूपद्वयस्स नवधा पच्चयो चेति एवं पच्चया छब्बिधा ठिता.

१६. विपाकब्याकतं कम्मवसेन विपाकभावप्पत्तं कम्मवेगक्खित्तपतितं विय हुत्वा पवत्तमानं अत्तनो सभावं गाहेत्वा परिभावेत्वा नेव अञ्ञं पवत्तेति, न च पुरिमविपाकानुभावं गहेत्वा उप्पज्जति. ‘‘न मग्गपच्चया आसेवने एक’’न्ति (पट्ठा. १.१.२२१) वचनतो च अहेतुककिरियेसु हसितुप्पादस्सेव आसेवनताउद्धरणेन आवज्जनद्वयं आसेवनपच्चयो न होति, तस्मा जवनानेव आसेवनपच्चयभावं गच्छन्तीति आह ‘‘पुरिमानि जवनानी’’त्यादि. अविसेसवचनेपेत्थ लोकियकुसलाकुसलाब्याकतजवनानेव दट्ठब्बानि लोकुत्तरजवनानं आसेवनभावस्स अनुद्धटत्ता.

एवञ्च कत्वा वुत्तं पट्ठानट्ठकथायं (पट्ठा. अट्ठ. १.१२) ‘‘लोकुत्तरो पन आसेवनपच्चयो नाम नत्थी’’ति. तत्थ हि कुसलं भिन्नजातिकस्स पुरेचरत्ता न तेन आसेवनगुणं गण्हापेति, फलचित्तानि च जवनवसेन उप्पज्जमानानिपि विपाकाब्याकते वुत्तनयेन आसेवनं न गण्हन्ति, न च अञ्ञं गाहापेन्ति. यम्पि ‘‘आसेवनविनिमुत्तं जवनं नत्थी’’ति आचरियधम्मपालत्थेरेन वुत्तं, तम्पि येभुय्यवसेन वुत्तन्ति विञ्ञायति. इतरथा आचरियस्स असमपेक्खिताभिधायकत्तप्पसङ्गो सिया. मग्गो पन गोत्रभुतो आसेवनं न गण्हातीति नत्थि भूमिआदिवसेन नानाजातिताय अनधिप्पेतत्ता. तथा हि वुत्तं पट्ठाने ‘‘गोत्रभु मग्गस्स आसेवनपच्चयेन पच्चयो, वोदानं मग्गस्स आसेवनपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२६). एकुप्पादादिचतुब्बिधसम्पयोगलक्खणाभावतो सहुप्पन्नानम्पि रूपधम्मानं सम्पयुत्तपच्चयता नत्थीति वुत्तं ‘‘चित्तचेतसिका धम्मा अञ्ञमञ्ञ’’न्ति.

१७. हेतुझानङ्गमग्गङ्गानि सहजातानं नाम रूपानन्ति तयोपेते पटिसन्धियं कम्मसमुट्ठानानं, पवत्तियं चित्तसमुट्ठानानञ्च रूपानं, उभयत्थ सहजातानं नामानञ्च हेतादिपच्चयेन पच्चया होन्ति. ‘‘सहजातरूपन्ति हि सब्बत्थ पटिसन्धियं कम्मसमुट्ठानानं, पवत्तियं चित्तसमुट्ठानान’’न्ति वक्खति. सहजाता चेतनाति अन्तमसो चक्खुविञ्ञाणादीहिपि सहजातचेतना. सहजातानं नाम रूपानन्ति सब्बापि चेतना नामानं, पटिसन्धिसहगता चेतना कम्मसमुट्ठानरूपानं, पवत्तियं रूपसमुट्ठापकचित्तसहगता चेतना चित्तसमुट्ठानरूपानञ्च. नानाक्खणिकाचेतनाति विपाकक्खणतो नानाक्खणे अतीतभवादीसु निब्बत्ता कुसलाकुसलचेतना. नामरूपानन्ति उभयत्थापि नामरूपानं. विपाकक्खन्धाति पटिसन्धिविञ्ञाणादिका विपाका अरूपक्खन्धा. कम्मसमुट्ठानम्पि हि रूपं विपाकवोहारं न लभति अरूपधम्मभावेन, सारम्मणभावेन च कम्मसदिसेसु अरूपधम्मेस्वेव विपाक-सद्दस्स निरुळ्हत्ता.

१८. पुरेजातस्स इमस्स कायस्साति पच्चयधम्मतो पुरे उप्पन्नस्स इमस्स रूपकायस्स. कथं पन पच्चयुप्पन्नस्स पुरे निब्बत्तियं पच्छाजातस्स पच्चयताति? ननु वुत्तं ‘‘पच्छाजातपच्चये असति सन्तानट्ठितिहेतुकभावं आगच्छन्तस्सा’’ति, तस्मा सन्तानप्पवत्तस्स हेतुभावुपत्थम्भने इमस्स ब्यापारोति न कोचि विरोधो.

१९. पटिसन्धियं चक्खादिवत्थूनं असम्भवतो, सति च सम्भवे तंतंविञ्ञाणानं पच्चयभावानुपगमनतो, हदयवत्थुनो च पटिसन्धिविञ्ञाणेन सहुप्पन्नस्स पुरेजातकताभावतो वुत्तं ‘‘छवत्थूनि पवत्तिय’’न्ति. ‘‘पञ्चारम्मणानि पञ्चविञ्ञाणवीथिया’’ति च इदं आरम्मणपुरेजातनिद्देसे आगतं सन्धाय वुत्तं. पञ्हावारे पन ‘‘सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ती’’त्यादिना (पट्ठा. १.१.४२४) अविसेसेन पच्चुप्पन्नचक्खादीनम्पि गहितत्ता धम्मारम्मणम्पि आरम्मणपुरेजातं मनोविञ्ञाणवीथिया लब्भति. अत्थतो हेतं सिद्धं, यं पच्चुप्पन्नधम्मारम्मणं गहेत्वा मनोद्वारिकवीथि पवत्तति, तं तस्स आरम्मणपुरेजातं होतीति.

२२. पकतिया एव पच्चयन्तररहितेन अत्तनो सभावेनेव उपनिस्सयो पकतूपनिस्सयो. आरम्मणानन्तरेहि असंमिस्सो पुथगेव कोचि उपनिस्सयोति वुत्तं होति. अथ वा पकतो उपनिस्सयो पकतूपनिस्सयो. पकतोति चेत्थ प-कारो उपसग्गो, सो अत्तनो फलस्स उप्पादनसमत्थभावेन सन्ताने निप्फादितभावं, आसेवितभावञ्च दीपेति, तस्मा अत्तनो सन्ताने निप्फन्नो रागादि, सद्धादि, उपसेवितो वा उतुभोजनादि पकतूपनिस्सयो. तथा चेव निद्दिसति.

२३. गरुकतन्ति गरुं कत्वा पच्चवेक्खितं. तथा हि ‘‘दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खती’’त्यादिना (पट्ठा. १.१.४१३) दानसीलउपोसथकम्मपुब्बेकतसुचिण्णझानगोत्रभुवोदानमग्गादीनि गरुं कत्वा पच्चवेक्खणवसेन अस्स निद्देसो पवत्तो.

२४. ‘‘पुरिमा पुरिमा कुसला खन्धा पच्छिमानं पच्छिमानं कुसलानं खन्धानं उपनिस्सयपच्चयेन पच्चयो’’त्यादिना (पट्ठा. १.१.४२३) नयेन अनन्तरपच्चयेन सद्धिं नानत्तं अकत्वा अनन्तरूपनिस्सयस्स आगतत्ता वुत्तं ‘‘अनन्तरनिरुद्धा’’त्यादि. एवं सन्तेपि अत्तनो अनन्तरं अनुरूपचित्तुप्पादवसेन अनन्तरपच्चयो, बलवकारणवसेन अनन्तरूपनिस्सयपच्चयोति अयमेतेसं विसेसो.

२५. यथारहं अज्झत्तञ्च बहिद्धा च रागादयो…पे… सेनासनञ्चाति योजना. रागादयो हि अज्झत्तं निप्फादिता, पुग्गलादयो बहिद्धा सेविता. तथा हि वुत्तं आचरियेन –

‘‘रागसद्धादयो धम्मा, अज्झत्तमनुवासिता;

सत्तसङ्खारधम्मा च, बहिद्धोपनिसेविता’’ति. (नाम. परि. ८२७);

अथ वा अज्झत्तञ्च बहिद्धा च कुसलादिधम्मानन्ति यथाठितवसेनेव योजना अत्तनो हि रागादयो च अत्तनो कुसलादिधम्मानं कल्याणमित्तस्स सद्धादिके निस्साय कुसलं करोन्तानं परेसञ्च निस्सया होन्ति.

तत्थ कामरागादयो निस्साय कामभवादीसु निब्बत्तनत्थं, रागादिवूपसमत्थञ्च दानसीलउपोसथज्झानाभिञ्ञाविपस्सनामग्गभावना, रागादिहेतुका च उपरूपरिरागादयो होन्तीति यथारहं दट्ठब्बं. यं यञ्हि निस्साय यस्स यस्स सम्भवो, तं तं तस्स तस्स पकतूपनिस्सयो होति. पच्चयमहापदेसो हेस, यदिदं ‘‘उपनिस्सयपच्चयो’’ति वुत्तं. तथा चाह ‘‘बहुधा होति पकतूपनिस्सयो’’ति. सद्धादयोति सीलसुतचागपञ्ञा. अत्तनो सद्धादिकञ्हि उपनिस्साय अत्तनो दानसीलादयो, तथा कल्याणमित्तानं सद्धादयो उपनिस्साय परेसञ्च दानसीलादयो होन्तीति पाकटमेतं. सुखं दुक्खन्ति कायिकं सुखं दुक्खं. पुग्गलोति कल्याणमित्तादिपुग्गलो. भोजनन्ति सप्पायादिभोजनं, उतुपि तादिसोव.

२७. ‘‘अधिपति…पे… पच्चया होन्ती’’ति सङ्खेपेन वुत्तमत्थं वित्थारेतुं ‘‘तत्थ गरुकतमारम्मण’’न्त्यादि वुत्तं. गरुकतमारम्मणन्ति पच्चवेक्खणअस्सादादिना गरुकतं आरम्मणं. तञ्हि झानमग्गफलविपस्सनानिब्बानादिभेदं पच्चवेक्खणअस्सादादिमग्गफलादिधम्मे अत्ताधीने करोतीति आरम्मणाधिपति नाम. गरुकातब्बतामत्तेन आरम्मणाधिपति. गरुकतोपि बलवकारणट्ठेन आरम्मणूपनिस्सयोति अयमेतेसं विसेसो. सहजाता…पे… नामरूपानन्ति छन्दचित्तवीरियवीमंसानं, वसेन चतुब्बिधोपि सहजाताधिपति यथारहं सहजातनामरूपानं पवत्तियंयेव सहजाताधिपतिवसेन पच्चयो.

२८. रूपधम्मस्स अरूपधम्मं पति सहजातपच्चयता पटिसन्धियं वत्थुवसेन वुत्ताति आह ‘‘वत्थुविपाका अञ्ञमञ्ञ’’न्ति –

३०. यस्मा पन अञ्ञमञ्ञुपत्थम्भनवसेनेव अञ्ञमञ्ञपच्चयता, न सहजातमत्ततोति पवत्तियं रूपं नामानं अञ्ञमञ्ञपच्चयो न होति, तस्मा वुत्तं ‘‘चित्तचेतसिका धम्मा अञ्ञमञ्ञ’’न्ति. तथा उपादारूपानि च भूतरूपानं अञ्ञमञ्ञपच्चया न होन्तीति वुत्तं ‘‘महाभूता अञ्ञमञ्ञ’’न्ति.

३१. ननु च ‘‘अरूपिनो आहारा सहजातानं नामरूपान’’न्ति वुत्तं, एवञ्च सति असञ्ञीनं सहजाताहारस्स असम्भवतो ‘‘सब्बे सत्ता आहारट्ठितिका’’ति कथमिदं नीयतीति? वुच्चते – मनोसञ्चेतनाहारवसप्पवत्तस्स कम्मस्स , तंसहगतानम्पि वा सेसाहारानं कम्मूपनिस्सयपच्चयेहि पच्चयत्तपरियायं गहेत्वा सब्बसत्तानं आहारट्ठितिकता वुत्ता, न आहारपच्चयभावतोति.

३२. ‘‘पञ्च पसादा’’त्यादीसु ननु इत्थिन्द्रियपुरिसिन्द्रिया न गहिताति? सच्चं न गहिता. यदिपि तेसं लिङ्गादीहि अनुवत्तनीयता अत्थि, सा पन न पच्चयभावतो. यथा हि जीविताहारा येसं पच्चया होन्ति, तेसं अनुपालका उपत्थम्भका अत्थि, अविगतपच्चयभूता च होन्ति, न एवं इत्थिपुरिसभावा लिङ्गादीनं केनचि उपकारेन उपकारा होन्ति. केवलं पन यथासकेहेव कम्मादिपच्चयेहि पवत्तमानं लिङ्गादीनं यथा इत्थादिग्गहणस्स पच्चयभावो होति, ततो अञ्ञेनाकारेन तं-सहितसन्ताने अप्पवत्तितो लिङ्गादीहि अनुवत्तनीयता, इन्द्रियता च नेसं वुच्चति, तस्मा न तेसं इन्द्रियपच्चयभावो वुत्तो.

३३. येसं नामानं चक्खादीनं अब्भन्तरतो निक्खमन्तानं विय पवत्तानं, येसञ्च रूपानं नामसन्निस्सयेनेव उप्पज्जमानानं सम्पयोगासङ्का होति, तेसमेव विप्पयुत्तपच्चयता. रूपानं पन रूपेहि सासङ्का नत्थि. वत्थुसन्निस्सयेनेव जायन्तानं विसयभावमत्तं आरम्मणन्ति तेनापि तेसं सम्पयोगासङ्का नत्थीति येसं सम्पयोगासङ्का अत्थि, तेसमेव विप्पयुत्तपच्चयतापि वुत्ताति आह ‘‘ओक्कन्तिक्खणे वत्थू’’त्यादि.

३४. सब्बथा सब्बाकारेन यथारहं नामवसेन वुत्तं तिविधं सहजातं, दुविधं पुरेजातं, एकविधं पच्छाजातञ्च पच्चयजातं, आहारेसु कबळीकारो आहारो, रूपजीवितिन्द्रियन्ति अयं पञ्चविधोपि अत्थिपच्चयो, अविगतपच्चयो च होति. पच्चुप्पन्नसभावेन अत्थिभावेन तादिसस्सेव धम्मस्स उपत्थम्भकत्ता अत्थिभावाभावेन अनुपकारकानमेव अत्थिभावेन उपकारकता अत्थिपच्चयभावोति नत्थि निब्बानस्स सब्बदा भाविनो अत्थिपच्चयता, अविगतपच्चयता च. उप्पादादियुत्तानं वा नत्थिभावोपकारकताविरुद्धो, विगतभावोपकारकताविरुद्धो च उपकारकभावो अत्थिपच्चयतादिकाति न तस्स तप्पच्चयत्तप्पसङ्गो. रूपजीवितिन्द्रियञ्चेत्थ ओजा विय ठितिक्खणेव उपकारकत्ता सहजातपच्चयेसु न गय्हतीति विसुं वुत्तं.

३५. इदानि सब्बेपि पच्चया सङ्खेपतोपि चतुधायेवाति दस्सेतुं ‘‘आरम्मणू…पे… गच्छन्ती’’ति वुत्तं. न हि सो कोचि पच्चयो अत्थि, यो चित्तचेतसिकानं आरम्मणभावं न गच्छेय्य, सकसकपच्चयुप्पन्नस्स च उपनिस्सयभावं न गच्छति, कम्महेतुकत्ता च लोकप्पवत्तिया फलहेतूपचारवसेन सब्बेपि कम्मसभावं नातिवत्तन्ति, ते च परमत्थतो लोकसम्मुतिवसेन च विज्जमानायेवाति सब्बेपि चतूसु समोधानं गच्छन्ति.

३६. इदानि यं वुत्तं तत्थ तत्थ ‘‘सहजातरूप’’न्ति, तं सब्बं न अविसेसतो दट्ठब्बन्ति दस्सेतुं ‘‘सहजातरूप’’न्त्यादि वुत्तं. पटिसन्धियञ्हि चित्तसमुट्ठानरूपाभावतो पवत्तियं कम्मसमुट्ठानानञ्च चित्तचेतसिकेहि सहुप्पत्तिनियमाभावतो सहजातरूपन्ति सब्बत्थापि पवत्ते चित्तसमुट्ठानानं रूपानं, पटिसन्धियं कटत्तारूपसङ्खातकम्मजरूपानञ्च वसेन दुविधं होति. कम्मस्स कतत्ता निब्बत्तमानानि रूपानि कटत्तारूपानि.

३७. इति एवं वुत्तनयेन सम्भवा यथासम्भवं तेकालिका अनन्तरसमनन्तरआसेवननत्थिविगतवसेन पञ्चन्नं अतीतकालिकानं, कम्मपच्चयस्स अतीतवत्तमानवसेन द्विकालिकस्स, आरम्मणअधिपतिउपनिस्सयपच्चयानं तिकालिकानं , इतरेसं पन्नरसन्नं पच्चुप्पन्नकालिकानञ्च वसेन कालत्तयवन्तो, निब्बानपञ्ञत्तिवसेन कालविमुत्ता च, चक्खादिरागादिसद्धादिवसेन अज्झत्तिका च, पुग्गलउतुभोजनादिवसेन ततो बहिद्धा च, पच्चयुप्पन्नभावेन सङ्खता च, कथा तप्पटिपक्खभावेन असङ्खता च धम्मा पञ्ञत्तिनामरूपानं वसेन सङ्खेपतो तिविधा ठिता सब्बथा पट्ठाने अनन्तनयसमन्तपट्ठाने पकरणे चतुवीसतिसङ्खाता पच्चया नामाति योजना.

३८. तत्थाति तेसु पञ्ञत्तिनामरूपेसु.

पट्ठाननयवण्णना निट्ठिता.

पञ्ञत्तिभेदवण्णना

३९. वचनीयवाचकभेदा दुविधा पञ्ञत्तीति वुत्तं ‘‘पञ्ञापियत्ता’’त्यादि. पञ्ञापियत्ताति तेन तेन पकारेन ञापेतब्बत्ता, इमिना रूपादिधम्मानं समूहसन्तानादिअवत्थाविसेसादिभेदा सम्मुतिसच्चभूता उपादापञ्ञत्तिसङ्खाता अत्थपञ्ञत्ति वुत्ता. सा हि नामपञ्ञत्तिया पञ्ञापीयति. पञ्ञापनतोति पकारेहि अत्थपञ्ञत्तिया ञापनतो. इमिना हि पञ्ञापेतीति ‘‘पञ्ञत्ती’’ति लद्धनामानं अत्थानं अभिधानसङ्खाता नामपञ्ञत्ति वुत्ता.

४०. भूतपरिणामाकारमुपादायाति पथवादिकानं महाभूतानं पबन्धवसेन पवत्तमानानं पत्थटसङ्गहतादिआकारेन परिणामाकारं परिणतभावसङ्खातं आकारं उपादाय निस्सयं कत्वा. तथा तथाति भूमादिवसेन. भूमिपब्बतादिकाति भूमिपब्बतरुक्खादिका सन्तानपञ्ञत्ति. सम्भारसन्निवेसाकारन्ति दारुमत्तिकातन्तादीनं सम्भारानं उपकरणानं सन्निवेसाकारं रचनादिविसिट्ठतंतंसण्ठानादिआकारं. रथसकटादिकाति रथसकटगामघटपटादिका समूहपञ्ञत्ति. चन्दावट्टनादिकन्ति चन्दिमसूरियनक्खत्तानं सिनेरुं पदक्खिणवसेन उदयादिआवट्टनाकारं. दिसाकालादिकाति पुरत्थिमदिसादिका दिसापञ्ञत्ति, पुब्बण्हादिका कालपञ्ञत्ति, मासोतुवेसाखमासादिका तंतंनामविसिट्ठा मासादिपञ्ञत्ति च. असम्फुट्ठाकारन्ति तंतंरूपकलापेहि असम्फुट्ठं सुसिरादिआकारं. कूपगुहादिका ति कूपगुहछिद्दादिका आकासपञ्ञत्ति. तंतंभूतनिमित्तन्ति पथवीकसिणादितंतंभूतनिमित्तं. भावनाविसेसन्ति परिकम्मादिभेदं भावनाय पबन्धविसेसं. कसिणनिमित्तादिकाति कसिणासुभनिमित्तादिभेदा योगीनं उपट्ठिता उग्गहपटिभागादिभेदा निमित्तपञ्ञत्ति. एवमादिप्पभेदाति कसिणुग्घाटिमाकासनिरोधकसिणादिभेदा च. अत्थच्छायाकारेनाति परमत्थधम्मस्स छायाकारेन पटिभागाकारेन.

४१. नामनामकम्मादिनामेनाति नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापोति इमेहि छहि नामेहि. तत्थ अत्थेसु नमतीति नामं. तं अन्वत्थरुळ्हीवसेन दुविधं, सामञ्ञगुणकिरियायदिच्छावसेन चतुब्बिधं. नाममेव नामकम्मं. तथा नामधेय्यं. अक्खरद्वारेन अत्थं नीहरित्वा उत्ति कथनं निरुत्ति, अत्थं ब्यञ्जयतीति ब्यञ्जनं. अभिलपतीति अभिलापो, सद्दगतअक्खरसन्निवेसक्कमो. सा पनायं नामपञ्ञत्ति विज्जमानअविज्जमानतदुभयसंयोगवसेन छब्बिधा होतीति दस्सेतुं ‘‘विज्जमानपञ्ञत्ती’’त्यादि वुत्तं, एताय पञ्ञापेन्तीति ‘‘रूपवेदना’’त्यादिना पकासेन्ति.

४२. उभिन्नन्ति विज्जमानाविज्जमानानं द्विन्नं. पञ्चाभिञ्ञा, आसवक्खयञाणन्ति छ अभिञ्ञा अस्साति छळभिञ्ञो. एत्थ च अभिञ्ञानं विज्जमानत्ता, तप्पटिलाभिनो पुग्गलस्स अविज्जमानत्ता च अयं विज्जमानेन अविज्जमानपञ्ञत्ति नाम. तथा इत्थिया अविज्जमानत्ता, सद्दस्स च विज्जमानत्ता इत्थिसद्दोति अविज्जमानेन विज्जमानपञ्ञत्ति. पसादचक्खुनो, तन्निस्सितविञ्ञाणस्स च विज्जमानत्ता चक्खुविञ्ञाणन्ति विज्जमानेन विज्जमानपञ्ञत्ति. रञ्ञो च पुत्तस्स च सम्मुतिसच्चभूतत्ता राजपुत्तोति अविज्जमानेन अविज्जमानपञ्ञत्ति.

४३. वचीघोसानुसारेनाति भूमिपब्बतरूपवेदनादिवचीमयसद्दस्स अनुसारेन अनुगमनेन अनुस्सरणेन आरम्मणकरणेन पवत्ताय सोतविञ्ञाणवीथिया पवत्तितो अनन्तरं उप्पन्नस्स मनोद्वारस्स नामचिन्तनाकारप्पवत्तस्स मनोद्वारिकविञ्ञाणसन्तानस्स ‘‘इदमीदिसस्स अत्थस्स नाम’’न्ति पुब्बेयेव गहितसङ्केतोपनिस्सयस्स गोचरा आरम्मणभूता ततो नामग्गहणतो परं यस्सा सम्मुतिपरमत्थविसयाय नामपञ्ञत्तिया अनुसारेन अनुगमनेन अत्था सम्मुतिपरमत्थभेदा विञ्ञायन्ति, सायं भूमिपब्बतरूपवेदनादिका पञ्ञापेतब्बत्थपञ्ञापिका लोकसङ्केतेन निम्मिता लोकवोहारेन सिद्धा, मनोद्वारग्गहिता अक्खरावलिभूता पञ्ञत्ति विञ्ञेय्या पञ्ञापनतो पञ्ञत्तिसङ्खाता नामपञ्ञत्तीति विञ्ञेय्या.

एत्थ च सोतविञ्ञाणवीथिया अनन्तरभाविनिं मनोद्वारिकवीथिम्पि सोतविञ्ञाणवीथिग्गहणेनेव सङ्गहेत्वा ‘‘सोतविञ्ञाणवीथिया’’ति वुत्तं. घटादिसद्दञ्हि सुणन्तस्स एकमेकं सद्दं आरब्भ पच्चुप्पन्नातीतारम्मणवसेन द्वे द्वे जवनवारा, बुद्धिया गहितनामपण्णत्तिभूतं अक्खरावलिमारब्भ एकोति एवं सोतविञ्ञाणवीथिया अनन्तराय अतीतसद्दारम्मणाय जवनवीथिया अनन्तरं नामपञ्ञत्तिया गहणं, ततो परं अत्थावबोधोति आचरिया.

पञ्ञत्तिभेदवण्णना निट्ठिता.

इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय

पच्चयपरिच्छेदवण्णना निट्ठिता.