📜

७. समुच्चयपरिच्छेदो

. द्वासत्ततिविधा वुत्ता, वत्थुधम्मा सलक्खणा.

तेसं दानि यथायोगं, पवक्खामि समुच्चयं.

. अकुसलसङ्गहो मिस्सकसङ्गहो बोधिपक्खियसङ्गहो सब्बसङ्गहो चेति समुच्चयसङ्गहो चतुब्बिधो वेदितब्बो.

अकुसलसङ्गहो

. कथं? अकुसलसङ्गहे ताव चत्तारो आसवा – कामासवो भवासवो दिट्ठासवो अविज्जासवो.

. चत्तारो ओघा – कामोघो भवोघो दिट्ठोघो अविज्जोघो.

. चत्तारो योगा – कामयोगो भवयोगो दिट्ठियोगो अविज्जायोगो.

. चत्तारो गन्था – अभिज्झाकायगन्थो, ब्यापादो कायगन्थो, सीलब्बतपरामासो कायगन्थो, इदंसच्चाभिनिवेसो कायगन्थो.

. चत्तारो उपादाना – कामुपादानं दिट्ठुपादानं सीलब्बतुपादानं अत्तवादुपादानं.

. छ नीवरणानि – कामच्छन्दनीवरणं ब्यापादनीवरणं थिनमिद्धनीवरणं उद्धच्चकुक्कुच्चनीवरणं विचिकिच्छानीवरणं अविज्जानीवरणं.

. सत्त अनुसया – कामरागानुसयो भवरागानुसयो पटिघानुसयो मानानुसयो दिट्ठानुसयो विचिकिच्छानुसयो अविज्जानुसयो.

१०. दस संयोजनानि – कामरागसंयोजनं रूपरागसंयोजनं अरूपरागसंयोजनं पटिघसंयोजनं मानसंयोजनं दिट्ठिसंयोजनं सीलब्बतपरामाससंयोजनं विचिकिच्छासंयोजनं उद्धच्चसंयोजनं अविज्जासंयोजनं सुत्तन्ते.

११. अपरानिपि दस संयोजनानि – कामरागसंयोजनं भवरागसंयोजनं पटिघसंयोजनं मानसंयोजनं दिट्ठिसंयोजनं सीलब्बतपरामाससंयोजनं विचिकिच्छासंयोजनं इस्सासंयोजनं मच्छरियसंयोजनं अविज्जासंयोजनं अभिधम्मे (विभ. ९६९).

१२. दस किलेसा – लोभो दोसो मोहो मानो दिट्ठि विचिकिच्छा थिनं उद्धच्चं अहिरिकं अनोत्तप्पं.

१३. आसवादीसु पनेत्थ कामभवनामेन तब्बत्थुका तण्हा अधिप्पेता, सीलब्बतपरामासो इदंसच्चाभिनिवेसो अत्तवादुपादो च तथापवत्तं दिट्ठिगतमेव पवुच्चति.

१४. आसवोघा च योगा च,

तयो गन्था च वत्थुतो;

उपादाना दुवे वुत्ता,

अट्ठ नीवरणा सियुं.

छळेवानुसया होन्ति, नव संयोजना मता;

किलेसा दस वुत्तोयं, नवधा पापसङ्गहो.

मिस्सकसङ्गहो

१५. मिस्सकसङ्गहे छ हेतू – लोभो दोसो मोहो अलोभो अदोसो अमोहो.

१६. सत्त झानङ्गानि – वितक्को विचारो पीति एकग्गता सोमनस्सं दोमनस्सं उपेक्खा.

१७. द्वादस मग्गङ्गानि – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावायामो मिच्छासमाधि.

१८. बावीसतिन्द्रियानि – चक्खुन्द्रियं सोतिन्द्रियं घानिन्द्रियं जिव्हिन्द्रियं कायिन्द्रियं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं मनिन्द्रियं सुखिन्द्रियं दुक्खिन्द्रियं सोमनस्सिन्द्रियं दोमनस्सिन्द्रियं उपेक्खिन्द्रियं सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियं.

१९. नव बलानि – सद्धाबलं वीरियबलं सतिबलं समाधिबलं पञ्ञाबलं हिरिबलं ओत्तप्पबलं अहिरिकबलं अनोत्तप्पबलं.

२०. चत्तारो अधिपती – छन्दाधिपति वीरियाधिपति चित्ताधिपति वीमंसाधिपति.

२१. चत्तारो आहारा – कबळीकारो आहारो, फस्सो दुतियो, मनोसञ्चेतना ततिया, विञ्ञाणं चतुत्थं.

२२. इन्द्रियेसु पनेत्थ सोतापत्तिमग्गञाणं अनञ्ञातञ्ञस्सामीतिन्द्रियं.

२३. अरहत्तफलञाणं अञ्ञाताविन्द्रियं.

२४. मज्झे छ ञाणानि अञ्ञिन्द्रियानीति पवुच्चन्ति.

२५. जीवितिन्द्रियञ्च रूपारूपवसेन दुविधं होति.

२६. पञ्चविञ्ञाणेसु झानङ्गानि, अवीरियेसु बलानि, अहेतुकेसु मग्गङ्गानि न लब्भन्ति.

२७. तथा विचिकिच्छाचित्ते एकग्गता मग्गिन्द्रियबलभावं न गच्छति.

२८. द्विहेतुकतिहेतुकजवनेस्वेव यथासम्भवं अधिपति एकोव लब्भतीति.

२९. छ हेतू पञ्च झानङ्गा, मग्गङ्गा नव वत्थुतो.

सोळसिन्द्रियधम्मा च, बलधम्मा नवेरिता.

चत्तारोधिपति वुत्ता, तथाहाराति सत्तधा;

कुसलादिसमाकिण्णो, वुत्तोमिस्सकसङ्गहो.

बोधिपक्खियसङ्गहो

३०. बोधिपक्खियसङ्गहे चत्तारो सतिपट्ठाना कायानुपस्सनासतिपट्ठानं वेदनानुपस्सनासतिपट्ठानं चित्तानुपस्सनासतिपट्ठानं धम्मानुपस्सनासतिपट्ठानं.

३१. चत्तारो सम्मप्पधाना उप्पन्नानं पापकानं पहानाय वायामो, अनुप्पन्नानं पापकानं अनुप्पादाय वायामो, अनुप्पन्नानं कुसलानं उप्पादाय वायामो, उप्पन्नानं कुसलानं भिय्योभावाय वायामो.

३२. चत्तारो इद्धिपादा – छन्दिद्धिपादो वीरियिद्धिपादो चित्तिद्धिपादो वीमंसिद्धिपादो.

३३. पञ्चिन्द्रियानि – सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं.

३४. पञ्च बलानि – सद्धाबलं वीरियबलं सतिबलं समाधिबलं पञ्ञाबलं.

३५. सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो धम्मविचयसम्बोज्झङ्गो वीरियसम्बोज्झङ्गो पीतिसम्बोज्झङ्गो पस्सद्धिसम्बोज्झङ्गो समाधिसम्बोज्झङ्गो उपेक्खासम्बोज्झङ्गो.

३६. अट्ठ मग्गङ्गानि – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि.

३७. एत्थ पन चत्तारो सतिपट्ठानाति सम्मासति एकाव पवुच्चति.

३८. तथा चत्तारो सम्मप्पधानाति च सम्मावायामो.

३९. छन्दो चित्तमुपेक्खा च, सद्धापस्सद्धिपीतियो.

सम्मादिट्ठि च सङ्कप्पो, वायामो विरतित्तयं.

सम्मासति समाधीति, चुद्दसेते सभावतो;

सत्ततिंसप्पभेदेन, सत्तधा तत्थ सङ्गहो.

४०. सङ्कप्पपस्सद्धि च पीतुपेक्खा,

छन्दो च चित्तं विरतित्तयञ्च;

नवेकठाना विरियं नवट्ठ,

सती समाधी चतु पञ्च पञ्ञा;

सद्धा दुठानुत्तमसत्ततिंस-

धम्मानमेसो पवरो विभागो.

४१. सब्बे लोकुत्तरे होन्ति, न वा सङ्कप्पपीतियो.

लोकियेपि यथायोगं, छब्बिसुद्धिपवत्तियं.

सब्बसङ्गहो

४२. सब्बसङ्गहे पञ्चक्खन्धा – रूपक्खन्धो वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो.

४३. पञ्चुपादानक्खन्धा – रूपुपादानक्खन्धो वेदनुपादानक्खन्धो सञ्ञुपादानक्खन्धो सङ्खारुपादानक्खन्धो विञ्ञाणुपादानक्खन्धो.

४४. द्वादसायतनानि – चक्खायतनं सोतायतनं घानायतनं जिव्हायतनं कायायतनं मनायतनं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं धम्मायतनं.

४५. अट्ठारस धातुयो – चक्खुधातु सोतधातु घानधातु जिव्हाधातु कायधातु रूपधातु सद्दधातु गन्धधातु रसधातु फोट्ठब्बधातु चक्खुविञ्ञाणधातु सोतविञ्ञाणधातु घानविञ्ञाणधातु जिव्हाविञ्ञाणधातु कायविञ्ञाणधातु मनोधातु धम्मधातु मनोविञ्ञाणधातु.

४६. चत्तारि अरियसच्चानि – दुक्खं अरियसच्चं, दुक्खसमुदयो अरियसच्चं, दुक्खनिरोधो अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं.

४७. एत्थ पन चेतसिकसुखुमरूपनिब्बानवसेन एकूनसत्तति धम्मा धम्मायतनधम्मधातूति सङ्खं गच्छन्ति.

४८. मनायतनमेव सत्तविञ्ञाणधातुवसेन भिज्जति.

४९. रूपञ्च वेदना सञ्ञा, सेसचेतसिका तथा.

विञ्ञाणमिति पञ्चेते, पञ्चक्खन्धाति भासिता.

५०. पञ्चुपादानक्खन्धाति , तथा तेभूमका मता.

भेदाभावेन निब्बानं, खन्धसङ्गहनिस्सटं.

५१. द्वारारम्मणभेदेन, भवन्तायतनानि च.

द्वारालम्बतदुप्पन्न-परियायेन धातुयो.

५२. दुक्खं तेभूमकं वट्टं, तण्हा समुदयो भवे.

निरोधो नाम निब्बानं, मग्गो लोकुत्तरो मतो.

५३. मग्गयुत्ता फला चेव, चतुसच्चविनिस्सटा.

इति पञ्चप्पभेदेन, पवुत्तो सब्बसङ्गहो.

इति अभिधम्मत्थसङ्गहे समुच्चयसङ्गहविभागो नाम

सत्तमो परिच्छेदो.