📜
८. पच्चयपरिच्छेदो
१. येसं सङ्खतधम्मानं, ये धम्मा पच्चया यथा.
तं विभागमिहेदानि, पवक्खामि यथारहं.
२. पटिच्चसमुप्पादनयो पट्ठाननयो चेति पच्चयसङ्गहो दुविधो वेदितब्बो.
३. तत्थ तब्भावभावीभावाकारमत्तोपलक्खितो पटिच्चसमुप्पादनयो, पट्ठाननयो पन आहच्चपच्चयट्ठितिमारब्भ पवुच्चति, उभयं पन वोमिस्सेत्वा पपञ्चेन्ति आचरिया.
पटिच्चसमुप्पादनयो
४. तत्थ अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो ¶ , भवपच्चया जाति, जातिपच्चया ¶ जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होतीति अयमेत्थ पटिच्चसमुप्पादनयो.
५. तत्थ तयो अद्धा द्वादसङ्गानि वीसताकारा तिसन्धि चतुसङ्खेपा तीणि वट्टानि द्वे मूलानि च वेदितब्बानि.
६. कथं? अविज्जासङ्खारा अतीतो अद्धा, जातिजरामरणं अनागतो अद्धा, मज्झे अट्ठ पच्चुप्पन्नो अद्धाति तयो अद्धा.
७. अविज्जा सङ्खारा विञ्ञाणं नामरूपं सळायतनं फस्सो वेदना तण्हा उपादानं भवो जाति जरामरणन्ति द्वादसङ्गानि.
८. सोकादिवचनं पनेत्थ निस्सन्दफलनिदस्सनं.
९. अविज्जासङ्खारग्गहणेन पनेत्थ तण्हुपादानभवापि गहिता भवन्ति, तथा तण्हुपादानभवग्गहणेन च अविज्जासङ्खारा, जातिजरामरणग्गहणेन च विञ्ञाणादिफलपञ्चकमेव गहितन्ति कत्वा –
१०. अतीते हेतवो पञ्च, इदानि फलपञ्चकं.
इदानि हेतवो पञ्च, आयतिं फलपञ्चकन्ति;
वीसताकारा तिसन्धि, चतुसङ्खेपा च भवन्ति.
११. अविज्जातण्हुपादाना च किलेसवट्टं, कम्मभवसङ्खातो भवेकदेसो सङ्खारा च कम्मवट्टं, उपपत्तिभवसङ्खातो भवेकदेसो अवसेसा च विपाकवट्टन्ति तीणि वट्टानि.
१२. अविज्जातण्हावसेन द्वे मूलानि च वेदितब्बानि.
१३. तेसमेव ¶ ¶ च मूलानं, निरोधेन निरुज्झति.
जरामरणमुच्छाय, पीळितानमभिण्हसो;
आसवानं समुप्पादा, अविज्जा च पवत्तति.
वट्टमाबन्धमिच्चेवं, तेभूमकमनादिकं;
पटिच्चसमुप्पादोति, पट्ठपेसि महामुनि.
पट्ठाननयो
१४. हेतुपच्चयो आरम्मणपच्चयो अधिपतिपच्चयो अनन्तरपच्चयो समनन्तरपच्चयो सहजातपच्चयो अञ्ञमञ्ञपच्चयो निस्सयपच्चयो उपनिस्सयपच्चयो पुरेजातपच्चयो पच्छाजातपच्चयो आसेवनपच्चयो कम्मपच्चयो विपाकपच्चयो आहारपच्चयो इन्द्रियपच्चयो झानपच्चयो मग्गपच्चयो सम्पयुत्तपच्चयो विप्पयुत्तपच्चयो अत्थिपच्चयो नत्थिपच्चयो विगतपच्चयो अविगतपच्चयोति अयमेत्थ पट्ठाननयो.
१५. छधा नामं तु नामस्स, पञ्चधा नामरूपिनं.
एकधा पुन रूपस्स, रूपं नामस्स चेकधा.
पञ्ञत्तिनामरूपानि, नामस्स दुविधा द्वयं;
द्वयस्स नवधा चेति, छब्बिधा पच्चया कथं.
१६. अनन्तरनिरुद्धा चित्तचेतसिका धम्मा पटुप्पन्नानं चित्तचेतसिकानं धम्मानं अनन्तरसमनन्तरनत्थिविगतवसेन, पुरिमानि जवनानि पच्छिमानं जवनानं आसेवनवसेन, सहजाता चित्तचेतसिका धम्मा अञ्ञमञ्ञं सम्पयुत्तवसेनेति च छधा नामं नामस्स पच्चयो होति.
१७. हेतुझानङ्गमग्गङ्गानि सहजातानं नामरूपानं हेतादिवसेन, सहजाता चेतना सहजातानं नामरूपानं, नानाक्खणिका चेतना कम्माभिनिब्बत्तानं नामरूपानं कम्मवसेन, विपाकक्खन्धा ¶ अञ्ञमञ्ञं सहजातानं रूपानं विपाकवसेनेति ¶ च पञ्चधा नामं नामरूपानं पच्चयो होति.
१८. पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातवसेनेति एकधाव नामं रूपस्स पच्चयो होति.
१९. छ वत्थूनि पवत्तियं सत्तन्नं विञ्ञाणधातूनं पञ्चारम्मणानि च पञ्चविञ्ञाणवीथिया पुरेजातवसेनेति एकधाव रूपं नामस्स पच्चयो होति.
२०. आरम्मणवसेन उपनिस्सयवसेनेति च दुविधा पञ्ञत्तिनामरूपानि नामस्सेव पच्चया होन्ति.
२१. तत्थ रूपादिवसेन छब्बिधं होति आरम्मणं.
२२. उपनिस्सयो पन तिविधो होति – आरम्मणूपनिस्सयो अनन्तरूपनिस्सयो पकतूपनिस्सयो चेति.
२३. तत्थ आरम्मणमेव गरुकतं आरम्मणूपनिस्सयो.
२४. अनन्तरनिरुद्धा चित्तचेतसिका धम्मा अनन्तरूपनिस्सयो.
२५. रागादयो पन धम्मा सद्धादयो च सुखं दुक्खं पुग्गलो भोजनं उतुसेनासनञ्च यथारहं अज्झत्तञ्च बहिद्धा च कुसलादिधम्मानं, कम्मं विपाकानन्ति च बहुधा होति पकतूपनिस्सयो.
२६. अधिपतिसहजातअञ्ञमञ्ञनिस्सयआहारइन्द्रियविप्पयुत्तअत्थिअविगतवसेनेति यथारहं नवधा नामरूपानि नामरूपानं पच्चया भवन्ति.
२७. तत्थ ¶ गरुकतमारम्मणं आरम्मणाधिपतिवसेन नामानं, सहजाताधिपति चतुब्बिधोपि सहजातवसेन सहजातानं नामरूपानन्ति च दुविधो होति अधिपतिपच्चयो.
२८. चित्तचेतसिका धम्मा ¶ अञ्ञमञ्ञं सहजातरूपानञ्च, महाभूता अञ्ञमञ्ञं उपादारूपानञ्च, पटिसन्धिक्खणे वत्थुविपाका अञ्ञमञ्ञन्ति च तिविधो होति सहजातपच्चयो.
२९. चित्तचेतसिका धम्मा अञ्ञमञ्ञं, महाभूता अञ्ञमञ्ञं, पटिसन्धिक्खणे वत्थुविपाका अञ्ञमञ्ञन्ति च तिविधो होति अञ्ञमञ्ञपच्चयो.
३०. चित्तचेतसिका धम्मा अञ्ञमञ्ञं सहजातरूपानञ्च, महाभूता अञ्ञमञ्ञं उपादारूपानञ्च, छ वत्थूनि सत्तन्नं विञ्ञाणधातूनन्ति च तिविधो होति निस्सयपच्चयो.
३१. कबळीकारो आहारो इमस्स कायस्स, अरूपिनो आहारा सहजातानं नामरूपानन्ति च दुविधो होति आहारपच्चयो.
३२. पञ्च पसादा पञ्चन्नं विञ्ञाणानं, रूपजीवितिन्द्रियं उपादिन्नरूपानं, अरूपिनो इन्द्रिया सहजातानं नामरूपानन्ति च तिविधो होति इन्द्रियपच्चयो.
३३. ओक्कन्तिक्खणे वत्थु विपाकानं, चित्तचेतसिका धम्मा सहजातरूपानं सहजातवसेन, पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातवसेन छ वत्थूनि पवत्तियं सत्तन्नं विञ्ञाणधातूनं पुरेजातवसेनेति च तिविधो होति विप्पयुत्तपच्चयो.
३४. सहजातं पुरेजातं, पच्छाजातञ्च सब्बथा.
कबळीकारो आहारो, रूपजीवितमिच्चयन्ति. –
पञ्चविधो होति अत्थिपच्चयो अविगतपच्चयो च.
३५. आरम्मणूपनिस्सयकम्मत्थिपच्चयेसु ¶ च सब्बेपि पच्चया समोधानं गच्छन्ति.
३६. सहजातरूपन्ति ¶ पनेत्थ सब्बत्थापि पवत्ते चित्तसमुट्ठानानं, पटिसन्धियं कटत्तारूपानञ्च वसेन दुविधं होतीति वेदितब्बं.
३७. इति तेकालिका धम्मा, कालमुत्ता च सम्भवा.
अज्झत्तञ्च बहिद्धा च, सङ्खतासङ्खता तथा;
पञ्ञत्तिनामरूपानं, वसेन तिविधा ठिता;
पच्चया नाम पट्ठाने, चतुवीसति सब्बथा.
३८. तत्थ रूपधम्मा रूपक्खन्धोव, चित्तचेतसिकसङ्खाता चत्तारो अरूपिनो खन्धा, निब्बानञ्चेति पञ्चविधम्पि अरूपन्ति च नामन्ति च पवुच्चति.
पञ्ञत्तिभेदो
३९. ततो अवसेसा पञ्ञत्ति पन पञ्ञापियत्ता पञ्ञत्ति, पञ्ञापनतो पञ्ञत्तीति च दुविधा होति.
४०. कथं? तंतंभूतविपरिणामाकारमुपादाय तथा तथा पञ्ञत्ता भूमिपब्बतादिका, सम्भारसन्निवेसाकारमुपादाय गेहरथसकटादिका, खन्धपञ्चकमुपादाय पुरिसपुग्गलादिका, चन्दावट्टनादिकमुपादाय दिसाकालादिका, असम्फुट्ठाकारमुपादाय कूपगुहादिका, तंतंभूतनिमित्तं भावनाविसेसञ्च उपादाय कसिणनिमित्तादिका चेति एवमादिप्पभेदा पन परमत्थतो अविज्जमानापि अत्थच्छायाकारेन चित्तुप्पादानमारम्मणभूता तं तं उपादाय उपनिधाय कारणं कत्वा तथा तथा परिकप्पियमाना सङ्खायति समञ्ञायति वोहरीयति पञ्ञापीयतीति पञ्ञत्तीति पवुच्चति. अयं पञ्ञत्ति पञ्ञापियत्ता पञ्ञत्ति नाम.
४१. पञ्ञापनतो पञ्ञत्ति पन नामनामकम्मादिनामेन परिदीपिता, सा विज्जमानपञ्ञत्ति अविज्जमानपञ्ञत्ति, विज्जमानेन ¶ अविज्जमानपञ्ञत्ति, अविज्जमानेन विज्जमानपञ्ञत्ति ¶ , विज्जमानेन विज्जमानपञ्ञत्ति, अविज्जमानेन अविज्जमानपञ्ञत्ति चेति छब्बिधा होति.
४२. तत्थ यदा पन परमत्थतो विज्जमानं रूपवेदनादिं एताय पञ्ञापेन्ति, तदायं विज्जमानपञ्ञत्ति. यदा पन परमत्थतो अविज्जमानं भूमिपब्बतादिं एताय पञ्ञापेन्ति, तदायं अविज्जमानपञ्ञत्तीति पवुच्चति. उभिन्नं पन वोमिस्सकवसेन सेसा यथाक्कमं छळभिञ्ञो, इत्थिसद्दो, चक्खुविञ्ञाणं, राजपुत्तोति च वेदितब्बा.
४३. वचीघोसानुसारेन, सोतविञ्ञाणवीथिया.
पवत्थानन्तरुप्पन्न-मनोद्वारस्स गोचरा.
अत्था यस्सानुसारेन, विञ्ञायन्ति ततो परं;
सायं पञ्ञत्ति विञ्ञेय्या, लोकसङ्केतनिम्मिता.
इति अभिधम्मत्थसङ्गहे पच्चयसङ्गहविभागो नाम
अट्ठमो परिच्छेदो.