📜
९. कम्मट्ठानपरिच्छेदो
१. समथविपस्सनानं, भावनानमितो परं.
कम्मट्ठानं पवक्खामि, दुविधम्पि यथाक्कमं.
समथकम्मट्ठानं
२. तत्थ समथसङ्गहे ताव दस कसिणानि, दस असुभा, दस अनुस्सतियो, चतस्सो अप्पमञ्ञायो, एका सञ्ञा, एकं ववत्थानं, चत्तारो आरुप्पा चेति सत्तविधेन समथकम्मट्ठानसङ्गहो.
चरितभेदो
३. रागचरिता ¶ ¶ दोसचरिता मोहचरिता सद्धाचरिता बुद्धिचरिता वितक्कचरिता चेति छब्बिधेन चरितसङ्गहो.
भावनाभेदो
४. परिकम्मभावना उपचारभावना अप्पनाभावना चेति तिस्सो भावना.
निमित्तभेदो
५. परिकम्मनिमित्तं उग्गहनिमित्तं पटिभागनिमित्तञ्चेति तीणि निमित्तानि च वेदितब्बानि.
६. कथं? पथवीकसिणं आपोकसिणं तेजोकसिणं वायोकसिणं नीलकसिणं पीतकसिणं लोहितकसिणं ओदातकसिणं आकासकसिणं आलोककसिणञ्चेति इमानि दस कसिणानि नाम.
७. उद्धुमातकं विनीलकं विपुब्बकं विच्छिद्दकं विक्खायितकं विक्खित्तकं हतविक्खित्तकं लोहितकं पुळवकं अट्ठिकञ्चेति इमे दस असुभा नाम.
८. बुद्धानुस्सति धम्मानुस्सति संघानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति उपसमानुस्सति मरणानुस्सति कायगतासति आनापानस्सति चेति इमा दस अनुस्सतियो नाम.
९. मेत्ता करुणा मुदिता उपेक्खा चेति इमा चतस्सो अप्पमञ्ञायो नाम, ब्रह्मविहारोति च पवुच्चति.
१०. आहारेपटिकूलसञ्ञा एका सञ्ञा नाम.
११. चतुधातुववत्थानं ¶ एकं ववत्थानं नाम.
१२. आकासानञ्चायतनादयो ¶ चत्तारो आरुप्पा नामाति सब्बथापि समथनिद्देसे चत्तालीस कम्मट्ठानानि भवन्ति.
सप्पायभेदो
१३. चरितासु पन दस असुभा कायगतासतिसङ्खाता कोट्ठासभावना च रागचरितस्स सप्पाया.
१४. चतस्सो अप्पमञ्ञायो नीलादीनि च चत्तारि कसिणानि दोसचरितस्स.
१५. आनापानं मोहचरितस्स वितक्कचरितस्स च,
१६. बुद्धानुस्सतिआदयो छ सद्धाचरितस्स.
१७. मरणउपसमसञ्ञाववत्थानानि बुद्धिचरितस्स.
१८. सेसानि पन सब्बानिपि कम्मट्ठानानि सब्बेसम्पि सप्पायानि, तत्थापि कसिणेसु पुथुलं मोहचरितस्स, खुद्दकं वितक्कचरितस्सेवाति.
अयमेत्थ सप्पायभेदो.
भावनाभेदो
१९. भावनासु सब्बत्थापि परिकम्मभावना लब्भतेव, बुद्धानुस्सतिआदीसु अट्ठसु सञ्ञाववत्थानेसु चाति दससुकम्मट्ठानेसु उपचारभावनाव सम्पज्जति, नत्थि अप्पना.
२०. सेसेसु पन समतिंसकम्मट्ठानेसु अप्पनाभावनापि सम्पज्जति.
२१. तत्थापि ¶ दस कसिणानि आनापानञ्च पञ्चकज्झानिकानि.
२२. दस ¶ असुभा कायगतासति च पठमज्झानिका.
२३. मेत्तादयो तयो चतुक्कज्झानिका.
२४. उपेक्खा पञ्चमज्झानिकाति छब्बीसति रूपावचरज्झानिकानि कम्मट्ठानानि.
२५. चत्तारो पन आरुप्पा आरुप्पज्झानिकाति.
अयमेत्थ भावनाभेदो.
गोचरभेदो
२६. निमित्तेसु पन परिकम्मनिमित्तं उग्गहनिमित्तञ्च सब्बत्थापि यथारहं परियायेन लब्भन्तेव.
२७. पटिभागनिमित्तं पन कसिणासुभकोट्ठासआनापानेस्वेव लब्भति, तत्थ हि पटिभागनिमित्तमारब्भ उपचारसमाधि अप्पनासमाधि च पवत्तन्ति.
२८. कथं? आदिकम्मिकस्स हि पथवीमण्डलादीसु निमित्तं उग्गण्हन्तस्स तमारम्मणं परिकम्मनिमित्तन्ति पवुच्चति, सा च भावना परिकम्मभावना नाम.
२९. यदा पन तं निमित्तं चित्तेन समुग्गहितं होति, चक्खुना पस्सन्तस्सेव मनोद्वारस्स आपाथमागतं, तदा तमेवारम्मणं उग्गहनिमित्तं नाम, सा च भावना समाधियति.
३०. तथा समाहितस्स पनेतस्स ततो परं तस्मिं उग्गहनिमित्ते परिकम्मसमाधिना भावनमनुयुञ्जन्तस्स यदा तप्पटिभागं वत्थुधम्मविमुच्चितं पञ्ञत्तिसङ्खातं भावनामयमारम्मणं चित्ते सन्निसन्नं समप्पितं होति, तदा तं पटिभागनिमित्तं समुप्पन्नन्ति पवुच्चति.
३१. ततो ¶ पट्ठाय परिपन्थविप्पहीना कामावचरसमाधिसङ्खाता उपचारभावना निप्फन्ना नाम होति.
३२. ततो ¶ परं तमेव परिभागनिमित्तं उपचारसमाधिना समासेवन्तस्स रूपावचरपठमज्झानमप्पेति.
३३. ततो परं तमेव पठमज्झानं आवज्जनं समापज्जनं अधिट्ठानं वुट्ठानं पच्चवेक्खणा चेति इमाहि पञ्चहि वसिताहि वसीभूतं कत्वा वितक्कादिकमोळारिकङ्गं पहानाय विचारादिसुखुमङ्गुपत्तिया पदहतो यथाक्कमं दुतियज्झानादयो यथारहमप्पेन्ति.
३४. इच्चेवं पथवीकसिणादीसु द्वावीसतिकम्मट्ठानेसु पटिभागनिमित्तमुपलब्भति.
३५. अवसेसेसु पन अप्पमञ्ञा सत्तपञ्ञत्तियं पवत्तन्ति.
३६. आकासवज्जितकसिणेसु पन यं किञ्चि कसिणं उग्घाटेत्वा लद्धमाकासं अनन्तवसेन परिकम्मं करोन्तस्स पठमारुप्पमप्पेति.
३७. तमेव पठमारुप्पविञ्ञाणं अनन्तवसेन परिकम्मं करोन्तस्स दुतियारुप्पमप्पेति.
३८. तमेव पठमारुप्पविञ्ञाणाभावं पन ‘‘नत्थि किञ्ची’’ति परिकम्मं करोन्तस्स ततियारुप्पमप्पेति.
३९. ततियारुप्पं ‘‘सन्तमेतं, पणीतमेत’’न्ति परिकम्मं करोन्तस्स चतुत्थारुप्पमप्पेति.
४०. अवसेसेसु च दससु कम्मट्ठानेसु बुद्धगुणादिकमारम्मणमारब्भ परिकम्मं कत्वा तस्मिं निमित्ते साधुकमुग्गहिते तत्थेव परिकम्मञ्च समाधियति, उपचारो च सम्पज्जति.
४१. अभिञ्ञावसेन ¶ पवत्तमानं पन रूपावचरपञ्चमज्झानं अभिञ्ञापादकपञ्चमज्झाना वुट्ठहित्वा अधिट्ठेय्यादिकमावज्जेत्वा परिकम्मं करोन्तस्स रूपादीसु आरम्मणेसु यथारहमप्पेति.
४२. अभिञ्ञा ¶ च नाम –
इद्धिविधं दिब्बसोतं, परचित्तविजानना;
पुब्बेनिवासानुस्सति, दिब्बचक्खूति पञ्चधा.
अयमेत्थ गोचरभेदो.
निट्ठितो च समथकम्मट्ठाननयो.
विपस्सनाकम्मट्ठानं
विसुद्धिभेदो
४३. विपस्सनाकम्मट्ठाने पन सीलविसुद्धि चित्तविसुद्धि दिट्ठिविसुद्धि कङ्खावितरणविसुद्धि मग्गामग्गञाणदस्सनविसुद्धि पटिपदाञाणदस्सनविसुद्धि ञाणदस्सनविसुद्धि चेति सत्तविधेन विसुद्धिसङ्गहो.
४४. अनिच्चलक्खणं दुक्खलक्खणं अनत्तलक्खणञ्चेति तीणि लक्खणानि.
४५. अनिच्चानुपस्सना दुक्खानुपस्सना अनत्तानुपस्सना चेति तिस्सो अनुपस्सना.
४६. सम्मसनञाणं उदयब्बयञाणं भङ्गञाणं भयञाणं आदीनवञाणं निब्बिदाञाणं मुच्चितुकम्यताञाणं पटिसङ्खाञाणं सङ्खारुपेक्खाञाणं अनुलोमञाणञ्चेति दस विपस्सनाञाणानि.
४७. सुञ्ञतो विमोक्खो, अनिमित्तो विमोक्खो, अप्पणिहितो विमोक्खो चेति तयो विमोक्खा.
४८. सुञ्ञतानुपस्सना ¶ अनिमित्तानुपस्सना अप्पणिहितानुपस्साना चेति तीणि विमोक्खमुखानि च वेदितब्बानि.
४९. कथं ¶ ? पातिमोक्खसंवरसीलं इन्द्रियसंवरसीलं आजीवपारिसुद्धिसीलं पच्चयसन्निस्सितसीलञ्चेति चतुपारिसुद्धिसीलं सीलविसुद्धि नाम.
५०. उपचारसमाधि अप्पनासमाधि चेति दुविधोपि समाधि चित्तविसुद्धि नाम.
५१. लक्खणरसपच्चुपट्ठानपदट्ठानवसेन नामरूप परिग्गहो दिट्ठिविसुद्धि नाम.
५२. तेसमेव च नामरूपानं पच्चयपरिग्गहो कङ्खावितरणविसुद्धि नाम.
५३. ततो परं पन तथापरिग्गहितेसु सप्पच्चयेसु तेभूमकसङ्खारेसु अतीतादिभेदभिन्नेसु खन्धादिनयमारब्भ कलापवसेन सङ्खिपित्वा ‘‘अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेना’’ति अद्धानवसेन सन्ततिवसेन खणवसेन वा सम्मसनञाणेन लक्खणत्तयं सम्मसन्तस्स तेस्वेव पच्चयवसेन खणवसेन च उदयब्बयञाणेन उदयब्बयं समनुपस्सन्तस्स च –
‘‘ओभासो पीति पस्सद्धि, अधिमोक्खो च पग्गहो;
सुखं ञाणमुपट्ठानमुपेक्खा च निकन्ति चे’’ति. –
ओभासादिविपस्सनुपक्किलेसपरिपन्थपरिग्गहवसेन मग्गामग्गलक्खणववत्थानं मग्गामग्गञाणदस्सनविसुद्धि नाम.
५४. तथा परिपन्थविमुत्तस्स पन तस्स उदयब्बयञाणतो पट्ठाय या वानुलोमा तिलक्खणं विपस्सनापरम्पराय पटिपज्जन्तस्स नव विपस्सनाञाणानि पटिपदाञाणदस्सनविसुद्धि नाम.
५५. तस्सेवं पटिपज्जन्तस्स ¶ पन विपस्सनापरिपाकमागम्म ‘‘इदानि अप्पना उप्पज्जिस्सती’’ति भवङ्गं वोच्छिज्जित्वा उप्पन्नमनोद्वारावज्जनानन्तरं द्वे तीणि विपस्सनाचित्तानि यं किञ्चि अनिच्चादिलक्खणमारब्भ परिकम्मोपचारानुलोमनामेन पवत्तन्ति.
५६. या ¶ सिखाप्पत्ता, सा सानुलोमा सङ्खारुपेक्खा वुट्ठानगामिनिविपस्सनाति च पवुच्चति.
५७. ततो परं गोत्रभुचित्तं निब्बानमालम्बित्वा पुथुज्जनगोत्तमभिभवन्तं, अरियगोत्तमभिसम्भोन्तञ्च पवत्तति.
५८. तस्सानन्तरमेव मग्गो दुक्खसच्चं परिजानन्तो समुदयसच्चं पजहन्तो, निरोधसच्चं सच्छिकरोन्तो, मग्गसच्चं भावनावसेन अप्पनावीथिमोतरति.
५९. ततो परं द्वे तीणि फलचित्तानि पवत्तित्वा भवङ्गपातोव होति, पुन भवङ्गं वोच्छिन्दित्वा पच्चवेक्खणञाणानि पवत्तन्ति.
६०. मग्गं फलञ्च निब्बानं, पच्चवेक्खति पण्डितो.
हीने किलेसे सेसे च, पच्चवेक्खति वान वा.
छब्बिसुद्धिकमेनेवं, भावेतब्बो चतुब्बिधो;
ञाणदस्सनविसुद्धि, नाम मग्गो पवुच्चति.
अयमेत्थ विसुद्धिभेदो.
विमोक्खभेदो
६१. तत्थ अनत्तानुपस्सना अत्ताभिनिवेसं मुञ्चन्ती सुञ्ञतानुपस्सना नाम विमोक्खमुखं होति.
६२. अनिच्चानुपस्सना ¶ विपल्लासनिमित्तं मुञ्चन्ती अनिमित्तानुपस्सना नाम.
६३. दुक्खानुपस्सना ¶ तण्हापणिधिं मुञ्चन्ती अप्पणिहितानुपस्सना नाम.
६४. तस्मा यदि वुट्ठानगामिनिविपस्सना अनत्ततो विपस्सति, सुञ्ञतो विमोक्खो नाम होति मग्गो.
६५. यदि अनिच्चतो विपस्सति, अनिमित्तो विमोक्खो नाम.
६६. यदि दुक्खतो विपस्सति, अप्पणिहितो विमोक्खो नामाति च मग्गो विपस्सनागमनवसेन तीणि नामानि लभति, तथा फलञ्च मग्गागमनवसेन मग्गवीथियं.
६७. फलसमापत्तिवीथियं पन यथावुत्तनयेन विपस्सन्तानं यथासकफलमुप्पज्जमानम्पि विपस्सनागमनवसेनेव सुञ्ञतादिविमोक्खोति च पवुच्चति, आरम्मणवसेन पन सरसवसेन च नामत्तयं सब्बत्थ सब्बेसम्पि सममेव च.
अयमेत्थ विमोक्खभेदो.
पुग्गलभेदो
६८. एत्थ पन सोतापत्तिमग्गं भावेत्वा दिट्ठिविचिकिच्छापहानेन पहीनापायगमनो सत्तक्खत्तुपरमो सोतापन्नो नाम होति.
६९. सकदागामिमग्गं भावेत्वा रागदोसमोहानं तनुकरत्ता सकदागामी नाम होति सकिदेव इमं लोकं आगन्त्वा.
७०. अनागामिमग्गं ¶ भावेत्वा कामरागब्यापादानमनवसेसप्पहानेन अनागामी नाम होति अनागन्त्वा इत्थत्तं.
७१. अरहत्तमग्गं भावेत्वा अनवसेसकिलेसप्पहानेन अरहा नाम होति खीणासवो लोके अग्गदक्खिणेय्योति.
अयमेत्थ पुग्गलभेदो.
समापत्तिभेदो
७२. फलसमापत्तिवीथियं ¶ पनेत्थ सब्बेसम्पि यथासकफलवसेन साधारणाव.
७३. निरोधसमापत्तिसमापज्जनं पन अनागामीनञ्चेव अरहन्तानञ्च लब्भति, तत्थ यथाक्कमं पठमज्झानादिमहग्गतसमापत्तिं समापज्जित्वा वुट्ठाय तत्थ गते सङ्खारधम्मे तत्थ तत्थेव विपस्सन्तो याव आकिञ्चञ्ञायतनं गन्त्वा ततो परं अधिट्ठेय्यादिकं पुब्बकिच्चं कत्वा नेवसञ्ञानासञ्ञायतनं समापज्जति, तस्स द्विन्नं अप्पनाजवनानं परतो वोच्छिज्जति चित्तसन्तति, ततो निरोधसमापन्नो नाम होति.
७४. वुट्ठानकाले पन अनागामिनो अनागामिफलचित्तं, अरहतो अरहत्तफलचित्तं एकवारमेव पवत्तित्वा भवङ्गपातो होति, ततो परं पच्चवेक्खणञाणं पवत्तति.
अयमेत्थ समापत्तिभेदो.
निट्ठितो च विपस्सनाकम्मट्ठाननयो.
उय्योजनं
७५. भावेतब्बं ¶ पनिच्चेवं, भावनाद्वयमुत्तमं.
पटिपत्तिरसस्सादं, पत्थयन्तेन सासनेति.
इति अभिधम्मत्थसङ्गहे कम्मट्ठानसङ्गहविभागो नाम
नवमो परिच्छेदो.
निगमनं
(क) चारित्तसोभितविसालकुलोदयेन ¶ ,
सद्धाभिवुड्ढपरिसुद्धगुणोदयेन;
नम्पव्हयेन पणिधाय परानुकम्पं,
यं पत्थितं पकरणं परिनिट्ठितं तं.
(ख) पुञ्ञेन तेन विपुलेन तु मूलसोमं;
धञ्ञाधिवासमुदितोदितमायुकन्तं;
पञ्ञावदातगुणसोभितलज्जिभिक्खू,
मञ्ञन्तु पुञ्ञविभवोदयमङ्गलाय.
इति अनुरुद्धाचरियेन रचितं
अभिधम्मत्थसङ्गहं नाम पकरणं.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
अभिधम्मत्थविभाविनीटीका
गन्थारम्भकथा
(क) विसुद्धकरुणाञाणं ¶ ¶ , बुद्धं सम्बुद्धपूजितं;
धम्मं सद्धम्मसम्भूतं, नत्वा संघं निरङ्गणं.
(ख) सारिपुत्तं महाथेरं, परियत्तिविसारदं;
वन्दित्वा सिरसा धीरं, गरुं गारवभाजनं.
(ग) वण्णयिस्सं समासेन, अभिधम्मत्थसङ्गहं;
आभिधम्मिकभिक्खूनं, परं पीतिविवड्ढनं.
(घ) पोराणेहि ¶ अनेकापि, कता या पन वण्णना;
न ताहि सक्का सब्बत्थ, अत्थो विञ्ञातवे इध.
(ङ) तस्मा लीनपदानेत्थ, साधिप्पायमहापयं;
विभावेन्तो समासेन, रचयिस्सामि वण्णनन्ति.
गन्थारम्भकथावण्णना
१. परमविचित्तनयसमन्नागतं सकसमयसमयन्तरगहनविग्गाहणसमत्थं सुविमलविपुलपञ्ञावेय्यत्तियजननं पकरणमिदमारभन्तोयमाचरियो पठमं ताव रतनत्तयपणामाभिधेय्य करणप्पकारपकरणाभिधानपयोजनानि दस्सेतुं ‘‘सम्मासम्बुद्ध’’न्त्यादिमाह.
एत्थ ¶ हि ‘‘सम्मासम्बुद्ध…पे… अभिवादिया’’ति इमिना रतनत्तयपणामो वुत्तो, अभिधम्मत्थसङ्गह’’न्ति एतेन अभिधेय्यकरणप्पकारपकरणाभिधानानि अभिधम्मत्थानं इध सङ्गहेतब्बभावदस्सनेन तेसं इमिना समुदितेन पटिपादेतब्बभावदीपनतो, एकत्थ सङ्गय्ह कथनाकारदीपनतो, अत्थानुगतसमञ्ञापरिदीपनतो च. पयोजनं पन सङ्गहपदेन सामत्थियतो दस्सितमेव अभिधम्मत्थानं एकत्थ सङ्गहे सति तदुग्गहपरिपुच्छादिवसेन तेसं सरूपावबोधस्स, तम्मूलिकाय च दिट्ठधम्मिकसम्परायिकत्थसिद्धिया अनायासेन संसिज्झनतो.
तत्थ रतनत्तयपणामप्पयोजनं ताव बहुधा पपञ्चेन्ति आचरिया, विसेसतो पन अन्तरायनिवारणं पच्चासीसन्ति. तथा हि वुत्तं सङ्गहकारेहि ‘‘तस्सानुभावेन हतन्तरायो’’ति (पारा. अट्ठ. १.गन्थारम्भकथा). रतनत्तयपणामो हि अत्थतो पणामकिरियाभिनिप्फादिका कुसलचेतना, सा च वन्दनेय्यवन्दकानं खेत्तज्झासयसम्पदाहि दिट्ठधम्मवेदनीयभूता यथालद्धसम्पत्तिनिमित्तकस्स कम्मस्स अनुबलप्पदानवसेन तन्निब्बत्तितविपाकसन्ततिया अन्तरायकरानि उपपीळकउपच्छेदककम्मानि पटिबाहित्वा तन्निदानानं यथाधिप्पेतसिद्धिविबन्धकानं रोगादिअन्तरायानमप्पवत्तिं साधेति. तस्मा पकरणारम्भे रतनत्तयपणामकरणं यथारद्धपकरणस्स अनन्तरायेन परिसमापनत्थञ्चेव सोतूनञ्च वन्दनापुब्बङ्गमाय पटिपत्तिया अनन्तरायेन उग्गहणधारणादिसंसिज्झनत्थञ्च. अभिधेय्यकथनं पन विदिताभिधेय्यस्सेव गन्थस्स विञ्ञूहि उग्गहणादिवसेन ¶ पटिपज्जितब्बभावतो. करणप्पकारप्पयोजनसन्दस्सनानि च सोतुजनसमुस्साहजननत्थं. अभिधानकथनं पन वोहारसुखत्थन्ति अयमेत्थ समुदायत्थो. अयं पन अवयवत्थो ¶ – ससद्धम्मगणुत्तमं अतुलं सम्मासम्बुद्धं अभिवादिय अभिधम्मत्थसङ्गहं भासिस्सन्ति सम्बन्धो.
तत्थ सम्मा सामञ्च सब्बधम्मे अभिसम्बुद्धोति सम्मा सम्बुद्धो, भगवा. सो हि सङ्खतासङ्खतभेदं सकलम्पि धम्मजातं याथावसरसलक्खणपटिवेधवसेन सम्मा सयं विचितोपचितपारमितासम्भूतेन सयम्भूञाणेन सामं बुज्झि अञ्ञासि. यथाह ‘‘सयं अभिञ्ञाय कमुद्दिसेय्य’’न्ति (महाव. ११; म. नि. १.२८५; २.३४१; ध. प. ३५३), अथ वा बुधधातुस्स जागरणविकसनत्थेसुपि पवत्तनतो सम्मा सामञ्च पटिबुद्धो अनञ्ञपटिबोधितो हुत्वा सयमेव सवासनसम्मोहनिद्दाय अच्चन्तं विगतो, दिनकरकिरणसमागमेन परमरुचिरसिरिसोभग्गप्पत्तिया विकसितमिव पदुमं अग्गमग्गञाणसमागमेन अपरिमितगुणगणालङ्कतसब्बञ्ञुतञ्ञाणप्पत्तिया सम्मा सयमेव विकसितो विकासमनुप्पत्तोत्यत्थो. यथावुत्तवचनत्थयोगेपि सम्मासम्बुद्धसद्दस्स भगवति समञ्ञावसेन पवत्तत्ता ‘‘अतुल’’न्ति इमिना विसेसेति. तुलाय सम्मितो तुल्यो, सोयेव तुलो यकारलोपवसेन. अथ वा सम्मितत्थे अकारपच्चयवसेन तुलाय सम्मितो तुलो, न तुलो अतुलो, सीलादीहि गुणेहि केनचि असदिसो, नत्थि एतस्स वा तुलो सदिसोति अतुलो सदेवके लोके अग्गपुग्गलभावतो. यथाह ‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा…पे… तथागतो तेसं अग्गमक्खायती’’तिआदि (अ. नि. ४.३४; ५.३२; इतिवु. ९०).
एत्तावता च हेतुफलसत्तूपकारसम्पदावसेन तीहाकारेहि भगवतो थोमना कता होति. तत्थ हेतुसम्पदा नाम महाकरुणासमायोगो बोधिसम्भारसम्भरणञ्च ¶ . फलसम्पदा पन ञाणपहानआनुभावरूपकायसम्पदावसेन चतुब्बिधा. तत्थ सब्बञ्ञुतञ्ञाणपदट्ठानं मग्गञाणं, तम्मूलकानि च दसबलादिञाणानि ञाणसम्पदा. सवासनसकलसंकिलेसानमच्चन्तमनुप्पादधम्मतापादनं पहानसम्पदा. यथिच्छितनिप्फादने आधिपच्चं आनुभावसम्पदा. सकललोकनयनाभिसेकभूता पन लक्खणानुब्यञ्जनप्पटिमण्डिता अत्तभावसम्पत्ति रूपकायसम्पदा नाम. सत्तूपकारो पन आसयपयोगवसेन दुविधो. तत्थ देवदत्तादीसु विरोधिसत्तेसुपि ¶ निच्चं हितज्झासयता, अपरिपाकगतिन्द्रियानं इन्द्रियपरिपाककालागमनञ्च आसयो नाम. तदञ्ञसत्तानं पन लाभसक्कारादिनिरपेक्खचित्तस्स यानत्तयमुखेन सब्बदुक्खनिय्यानिकधम्मदेसना पयोगो नाम.
तत्थ पुरिमा द्वे फलसम्पदा ‘‘सम्मासम्बुद्ध’’न्ति इमिना दस्सिता, इतरा पन द्वे, तथा सत्तूपकारसम्पदा च ‘‘अतुल’’न्ति एतेन, तदुपायभूता पन हेतुसम्पदा द्वीहिपि सामत्थियतो दस्सिता तथाविधहेतुब्यतिरेकेन तदुभयसम्पत्तीनमसम्भवतो, अहेतुकत्ते च सब्बत्थ तासं सम्भवप्पसङ्गतो.
तदेवं तिविधावत्थासङ्गहितथोमनापुब्बङ्गमं बुद्धरतनं वन्दित्वा इदानि सेसरतनानम्पि पणाममारभन्तो आह ‘‘ससद्धम्मगणुत्तम’’न्ति. गुणीभूतानम्पि हि धम्मसंघानं अभिवादेतब्बभावो सहयोगेन विञ्ञायति यथा ‘‘सपुत्तदारो आगतोति पुत्तदारस्सापि आगमन’’न्ति.
तत्थ अत्तानं धारेन्ते चतूसु अपायेसु, वट्टदुक्खेसु च अपतमाने कत्वा धारेतीति धम्मो, चतुमग्गफलनिब्बानवसेन नवविधो, परियत्तिया सह दसविधो वा धम्मो. धारणञ्च पनेतस्स अपायादिनिब्बत्तककिलेसविद्धंसनं, तं अरियमग्गस्स किलेससमुच्छेदकभावतो, निब्बानस्स च ¶ आरम्मणभावेन तस्स तदत्थसिद्धिहेतुताय निप्परियायतो लब्भति, फलस्स पन किलेसानं पटिप्पस्सम्भनवसेन मग्गानुकूलप्पवत्तितो, परियत्तिया च तदधिगमहेतुतायाति उभिन्नम्पि परियायतोति दट्ठब्बं. सतं सप्पुरिसानं अरियपुग्गलानं, सन्तो वा संविज्जमानो न तित्थियपरिकप्पितो अत्ता विय परमत्थतो अविज्जमानो सन्तो वा पसत्थो स्वाक्खाततादिगुणयोगतो न बाहिरकधम्मो विय एकन्तनिन्दितो धम्मोति सद्धम्मो, गणो च सो अट्ठन्नं अरियपुग्गलानं समूहभावतो उत्तमो च सुप्पटिपन्नतादिगुणविसेसयोगतो, गणानं, गणेसु वा देवमनुस्सादि समूहेसु उत्तमो यथावुत्तगुणवसेनाति गणुत्तमो, सह सद्धम्मेन, गणुत्तमेन चाति ससद्धम्मगणुत्तमो, तं ससद्धम्मगणुत्तमं.
अभिवादियाति विसेसतो वन्दित्वा, भयलाभकुलाचारादिविरहेन सक्कच्चं आदरेन कायवचीमनोद्वारेहि वन्दित्वात्यत्थो. भासिस्सन्ति कथेस्सामि. निब्बत्तितपरमत्थभावेन अभि विसिट्ठा ¶ धम्मा एत्थातिआदिना अभिधम्मो, धम्मसङ्गणीआदिसत्तपकरणं अभिधम्मपिटकं, तत्थ वुत्ता अत्था अभिधम्मत्था, ते सङ्गय्हन्ति एत्थ, एतेनाति वा अभिधम्मत्थसङ्गहं.
परमत्थधम्मवण्णना
२. एवं ताव यथाधिप्पेतप्पयोजननिमित्तं रतनत्तयपणामादिकं विधाय इदानि येसं अभिधम्मत्थानं सङ्गहणवसेन इदं पकरणं पट्ठपीयति, ते ताव सङ्खेपतो उद्दिसन्तो आह ‘‘तत्थ वुत्ता’’त्यादि. तत्थ तस्मिं अभिधम्मे सब्बथा कुसलादिवसेन, खन्धादिवसेन च वुत्ता अभिधम्मत्था परमत्थतो सम्मुतिं ठपेत्वा निब्बत्तितपरमत्थवसेन चित्तं विञ्ञाणक्खन्धो, चेतसिकं वेदनादिक्खन्धत्तयं, रूपं ¶ भूतुपादायभेदभिन्नो रूपक्खन्धो, निब्बानं मग्गफलानमारम्मणभूतो असङ्खतधम्मोति एवं चतुधा चतूहाकारेहि ठिताति योजना. तत्थ परमो उत्तमो अविपरीतो अत्थो, परमस्स वा उत्तमस्स ञाणस्स अत्थो गोचरोति परमत्थो.
चिन्तेतीति चित्तं, आरम्मणं विजानातीति अत्थो. यथाह ‘‘विसयविजाननलक्खणं चित्त’’न्ति (ध. स. अट्ठ. १ धम्मुदेसवारफस्सपञ्चमकरासिवण्णना). सतिपि हि निस्सयसमनन्तरादिपच्चयेन विना आरम्मणेन चित्तमुप्पज्जतीति तस्स तंलक्खणता वुत्ता, एतेन निरारम्मणवादिमतं पटिक्खित्तं होति. चिन्तेन्ति वा एतेन करणभूतेन सम्पयुत्तधम्माति चित्तं. अथ वा चिन्तनमत्तं चित्तं. यथापच्चयं हि पवत्तिमत्तमेव यदिदं सभावधम्मो नाम. एवञ्च कत्वा सब्बेसम्पि परमत्थधम्मानं भावसाधनमेव निप्परियायतो लब्भति, कत्तुकरणवसेन पन निब्बचनं परियायकथाति दट्ठब्बं. सकसककिच्चेसु हि धम्मानं अत्तप्पधानतासमारोपनेन कत्तुभावो च, तदनुकूलभावेन सहजातधम्मसमूहे कत्तुभावसमारोपनेन पटिपादेतब्बधम्मस्स करणत्तञ्च परियायतोव लब्भति, तथानिदस्सनं पन धम्मसभावविनिमुत्तस्स कत्तादिनो अभावपरिदीपनत्थन्ति वेदितब्बं. विचित्तकरणादितोपि चित्तसद्दत्थं पपञ्चेन्ति. अयं पनेत्थ सङ्गहो –
‘‘विचित्तकरणा चित्तं, अत्तनो चित्तताय वा;
चितं कम्मकिलेसेहि, चितं तायति वा तथा;
चिनोति अत्तसन्तानं, विचित्तारम्मणन्ति चा’’ति.
चेतसि ¶ भवं तदायत्तवुत्तितायाति चेतसिकं. न हि तं चित्तेन विना आरम्मणग्गहणसमत्थं असति चित्ते सब्बेन सब्बं अनुप्पज्जनतो, चित्तं पन केनचि चेतसिकेन विनापि ¶ आरम्मणे पवत्ततीति तं चेतसिकमेव चित्तायत्तवुत्तिकं नाम. तेनाह भगवा ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १-२), एतेन सुखादीनं अचेतनत्तनिच्चत्तादयो विप्पटिपत्तियोपि पटिक्खित्ता होन्ति. चेतसि नियुत्तं वा चेतसिकं.
रुप्पतीति रूपं, सीतुण्हादिविरोधिपच्चयेहि विकारमापज्जति, आपादीयतीति वा अत्थो. तेनाह भगवा ‘‘सीतेनपि रुप्पति, उण्हेनपि रुप्पती’’त्यादि (सं. नि. ३.७९), रुप्पनञ्चेत्थ सीतादिविरोधिपच्चयसमवाये विसदिसुप्पत्तियेव. यदि एवं अरूपधम्मानम्पि रूपवोहारो आपज्जतीति? नापज्जति सीतादिग्गहणसामत्थियतो विभूततरस्सेव रुप्पनस्साधिप्पेतत्ता. इतरथा हि ‘‘रुप्पती’’ति अविसेसवचनेनेव परियत्तन्ति किं सीतादिग्गहणेन, तं पन सीतादिना फुट्ठस्स रुप्पनं विभूततरं, तस्मा तदेवेत्थाधिप्पेतन्ति ञापनत्थं सीतादिग्गहणं कतं. यदि एवं कथं ब्रह्मलोके रूपवोहारो, न हि तत्थ उपघातका सीतादयो अत्थीति? किञ्चापि उपघातका नत्थि, अनुग्गाहका पन अत्थि, तस्मा तंवसेनेत्थ रुप्पनं सम्भवतीति, अथ वा तंसभावानतिवत्तनतो तत्थ रूपवोहारोति अलमतिप्पपञ्चेन.
भवाभवं विननतो संसिब्बनतो वानसङ्खाताय तण्हाय निक्खन्तं, निब्बाति वा एतेन रागग्गिआदिकोति निब्बानं.