📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मावतार-पुराणटीका
१. पठमो परिच्छेदो
चित्तनिद्देसवण्णना
८. तत्थ ¶ ¶ तेसु चतुब्बिधेसु परमत्थेसु, जातिनिद्धारणं. चित्तन्ति चित्तं नाम. विजानातीति विजाननं, विसयानं विजाननं विसयविजाननं. चित्तसरूपपरिदीपनमिदं वचनं. तस्स पन चित्तस्स को वचनत्थो को सद्दत्थो. वुच्चते आचरियेन. सब्बसङ्गाहकवसेन सब्बेसं चित्तानं सङ्गाहकनयवसेन. आरम्मणं चिन्तेति जानातीति चित्तं, तदा सब्बं चित्तं अधिप्पेतं. जवनवीथिवसेन अत्तसन्तानं चिनोतीति चित्तं, तदा कुसलाकुसलमहाकिरियाचित्तं अधिप्पेतं. अञ्ञेसं जवनानं अग्गहणं कामावचरजवनानि एव येभुय्यवसेन सत्तक्खत्तुं जवन्तीति ञापनत्थं.
९. विचित्तं ¶ करणं यस्स तं विचित्तकरणं, तस्स भावो विचित्तकरणा. ‘‘इमस्स रूपस्स उद्धं इदं होतु, हेट्ठा इदं होतु, उभयपस्से इद’’न्ति चिन्तेत्वा यथाचिन्तितेन कमेन सेसचित्तरूपनिप्फादनं होति, एवं यं किञ्चि लोके विचित्तं सिप्पजातं, सब्बं तं चित्तेनेव करीयति. एवं विचित्तकरणताय चित्तं. तदा करणताय चित्तं करोतीति चित्तं. इदं तद्धितपदं. वा अयं अञ्ञो नयो ¶ . तं अत्तनो चित्तताय अञ्ञदेव सरागं चित्तं, अञ्ञं सदोसं, अञ्ञं समोहं. अञ्ञं कामावचरं, अञ्ञं रूपावचरादिभेदं. अञ्ञं रूपारम्मणं, अञ्ञं सद्दादिआरम्मणं. रूपारम्मणेसुपि अञ्ञं नीलारम्मणं, अञ्ञं पीतादिआरम्मणं. सद्दादिआरम्मणेसुपि एसेव नयो. सब्बेसुपि तेसु अञ्ञं हीनं, अञ्ञं मज्झिमं, अञ्ञं पणीतं. हीनादीसुपि अञ्ञं छन्दाधिपतेय्यं, अञ्ञं चित्ताधिपतेय्यं, अञ्ञं वीरियाधिपतेय्यं, अञ्ञं वीमंसाधिपतेय्यं, तस्मा यस्स इमेसं सम्पयुत्तभूमिआरम्मणहीनमज्झिमपणीताधिपतीनं वसेन अत्तनो चित्तताय चित्तं. चित्तो एतस्मिं अत्थीति चित्तं. तदा सब्बं चित्तं. पञ्ञत्तियम्पि विञ्ञाणे विचित्ते चित्तस्स कम्मं चित्तकम्मं, चित्तकम्ममेव चित्तकम्मकं, चित्तकम्मके विचित्ते इध इमस्मिं अधिकारे चित्तसम्मुति चित्तसद्दो विञ्ञाणे चित्ते विञ्ञुना दट्ठब्बो.
तं पन सब्बसङ्गाहकवसेन चिन्तेतीतिआदिना वुत्तप्पकारं चित्तं. सारम्मणतो सारम्मणभावेन एकविधं. सविपाकाविपाकतो सविपाकाविपाकवसेन दुविधं. तत्थ तस्मिं दुविधे चित्ते सविपाकं नाम चित्तं कुसलाकुसलं, अविपाकं अब्याकतं, कुसलाकुसलभावेन अकथितन्ति अत्थो. कुसलजाति अकुसलजाति अब्याकतजातीति जातिभेदतो तिविधं.
तत्थ तस्मिं वचने ‘‘कुसल’’न्ति एतस्स सद्दस्स पन को वचनत्थो.
१०. कुच्छितानं सलनतो पापकानं धम्मानं कम्पनतो विद्धंसनतो. कुच्छितेनाकारेन सयन्तीति कुसा, कुसानं अकुसलसङ्खातानं लवनेन छिन्दनतो. कुच्छिते साति तनुं करोतीति कुसं, कुसेन ञाणेन लातब्बत्ता गहेतब्बत्ता. वा अयं अञ्ञो नयो.
११. कुसलसद्दोयं ¶ अयं कुसलसद्दो छेके अत्थे आरोग्यत्थे अनवज्जत्थे इट्ठविपाके अत्थेपि दिट्ठो अम्हेहि. इध इमस्मिं अधिकारे अनवज्जादिके अत्थे दिट्ठो. आदि-सद्देन आरोग्यत्थइट्ठविपाकत्था ¶ गहेतब्बा. दिट्ठो यस्मा, तस्मा अनवज्जइट्ठविपाकलक्खणं कुसलं. नत्थि अवज्जं किलेसावज्जं किलेसदोसो किलेसदरथो एतस्साति अनवज्जं, कम्मेन विपच्चीयतेति विपाको, इट्ठानिट्ठादिआरम्मणानुभवनवसेन, अत्तनो सभावेन च इट्ठो विपाको एतस्साति इट्ठविपाकं, अनवज्जमेव इट्ठविपाकं, तं लक्खीयति अनेन अविञ्ञातं लक्खितब्बं कुसलन्ति लक्खणं, अनवज्जइट्ठविपाकं लक्खणं एतस्साति अनवज्जइट्ठविपाकलक्खणं. अनवज्जइट्ठविपाकमेव कुसलं. ननु कथं सयमेव अत्तनो लक्खणं भवेय्याति चोदना भवेय्य विञ्ञाताविञ्ञातसद्दत्थभावेन लक्खणलक्खितब्बभावयुत्तितो. कुसलसद्दत्थवसेन हि अविञ्ञातं अपाकटं कुसलं लक्खितब्बं होति. अनवज्जइट्ठविपाकसद्दत्थवसेन विञ्ञातं पाकटं कुसलं लक्खणं होति. अकुसलविद्धंसनरसं अकुसलानं विद्धंसनं अकुसलविद्धंसनं, तं रसो किच्चमेतस्साति अकुसलविद्धंसनरसं, अकुसलविद्धंसनकिच्चं. वोदानभावेन पच्चुपट्ठातीति वोदानपच्चुपट्ठानं, वोदानउपट्ठानाकारं वोदानगय्हाकारं. वा अयं अञ्ञो नयो. वज्जपटिपक्खत्ता अनवज्जलक्खणमेव कुसलं, वज्जपटिपक्खलक्खणं कुसलन्ति अत्थो. वोदानभावरसं वोदानभावसम्पत्तिकं. इट्ठविपाकपच्चुपट्ठानं इट्ठविपाकफलं. योनिसोमनसिकारपदट्ठानं पदञ्च तं ठानञ्चाति पदट्ठानं, उभो कारणत्थाधिवचनं, तस्मा आसन्नकारणन्ति अत्थो, इतरथा पुनरुत्तिदोसो सिया, योनिसोमनसिकारो पदट्ठानं आसन्नकारणं एतस्साति योनिसोमनसिकारपदट्ठानं.
सावज्जानिट्ठविपाकलक्खणं ¶ अकुसलं. तदुभयविपरीतं तेहि उभयेहि कुसलाकुसलेहि विपरीतं अविपाकलक्खणं एतस्साति तदुभयविपरीतलक्खणं अब्याकतं. वा अयं अञ्ञो नयो. अविपाकारहं विपाकस्स अननुच्छविकं.
सवत्थुकावत्थुकभेदतोति सवत्थुकं हदयवत्थुकं, अवत्थुकं हदयवत्थुविरहितं.
१२. उद्दानतो सङ्खेपवसेन किलेसवत्थुवसेन दुवे कामा होन्ति. छन्दरागोव किलेसो, तेभूमके पवत्तं वट्टसहितं वत्थु, वसति किलेसो एत्थाति वत्थु.
१३. किलेसकामो वत्थुं कामेति इच्छति, वत्थु किलेसकामेन कामीयति इच्छीयतीति कत्तुकारककम्मकारकद्वये साधनद्वये एस एसो दुविधोपि कामो सिज्झति.
१४-५. सो ¶ अयं दुविधोपि कामो यस्मिं पदेसे सम्पत्तीनं वसेन अवचरति, इति तस्मा कारणा सो पन पदेसो चतुपायानं छन्नं देवानं मनुस्सानं वसेन एव एकादसविधो होति.
१६. कामोवचरतीति एत्थ एतस्मिं एकादसविधे पदेसे कामो अवचरति, इति तस्मा कारणा सो पदेसो अस्स कामस्स अनेन कामेन अभिलक्खितत्ता कामावचरसञ्ञितो. अभिलक्खितसद्दप्पयोगे ततियत्थे ‘‘अस्सा’’ति छट्ठी होतीति सद्दसत्थविदू पठन्ति. ससत्थावचरो पदेसो विय सत्ते ससन्ति हिंसन्ति तेहीति सत्था, सह सत्थेहीति ससत्था, ससत्था पुरिसा अवचरन्ति एत्थाति ससत्थावचरो. यथा हि यस्मिं पदेसे ससत्था पुरिसा अवचरन्ति, सो पदेसो विज्जमानेसुपि ¶ अञ्ञेसु द्विपदचतुप्पदेसु अवचरन्तेसु तेसं उपलक्खितत्ता ‘‘ससत्थावचरो’’त्वेव वुच्चति, एवं विज्जमानेसुपि अञ्ञेसु रूपावचरादीसु तत्थ अवचरन्तेसु तेसं अभिलक्खितत्ता अयं पदेसो ‘‘कामावचरो’’त्वेव वुच्चति.
१७. यथा रूपभवो उत्तरपदस्स लोपं कत्वा रूपन्ति वुत्तो, एवं तथा स्वायं सो अयं एसो कामावचरो उत्तरपदस्स लोपं कत्वा कामो इति सञ्ञितो कामो नाम उदीरितो पण्डितेन कथितो.
१८. तस्मिं कामे इदं चित्तं तस्मिं कामावचरे सदा अवचरति, इति तस्मा कारणा कामावचरं इति एवं कामघातिना कामानं विनासकेन बुद्धेन कथितं. किञ्चापि एतं रूपारूपभवेसुपि अवचरति, यथा पन सङ्गामे येभुय्येन अवचरणतो ‘‘सङ्गामावचरो’’ति लद्धनामो नागो नगरे चरन्तोपि ‘‘सङ्गामावचरो’’त्वेव वुच्चति, थलचरजलचरा पाणिनो अथले अजले ठितापि ‘‘थलचरजलचरा’’त्वेव वुच्चन्ति, एवं इदं अञ्ञत्थ अवचरन्तम्पि कामावचरमेवाति दट्ठब्बं. आरम्मणकरणवसेन वा एत्थ कामो अवचरतीतिपि कामावचरं. कामञ्चेस रूपारूपावचरेसुपि अवचरति, यथा पन वदतीति वच्छो, महियं सेतीति महिंसोति वुत्ते न यत्तका वदन्ति, महियं वा सेन्ति, सब्बेसं तं नामं होति, एवंसम्पदमिदं दट्ठब्बं.
१९. पटिसन्धिं भवे कामे कामभवसङ्खाते कामे पटिसन्धिं अवचारयति, इति तस्मा कामावचरं ¶ . इति एवं वा अयं अञ्ञो नयो. तत्र तस्मिं कामावचरे परियापन्नं अन्तोगधं, इति तस्मा कामावचरं.
२०. अट्ठविधं चित्तं कामावचरसञ्ञितं इदं अट्ठविधं चित्तं. दसपुञ्ञकिरियवत्थुवसेनेव पुञ्ञकिरिया एव तेसं तेसं फलानिसंसानं ¶ वत्थूनि कारणानीति पुञ्ञकिरियवत्थूनि, तेसं वसो, तेन पवत्तति.
२१. दानं सीलं भावना पत्तिदानं वेय्यावच्चं धम्मदेसना अनुमोदना दिट्ठिजुभावो संसुति धम्मस्सवनञ्च अपचायो अपचायनं, एवं इमिना मया वुत्तप्पकारेन पुञ्ञानि एव वत्थूनि पुञ्ञवत्थूनि, तेसं पभेदो पुञ्ञवत्थुप्पभेदो ञेय्यो पण्डितेन जानितब्बो.
२२-३. गच्छन्ति सङ्गहं दाने पत्तिदानानुमोदना दाने सङ्गहं गच्छन्ति, वेय्यावच्चापचायना सीलमये पुञ्ञे सङ्गहं गच्छन्ति, धम्मदेसना धम्मस्सवनं दिट्ठिउजुका भावनामये पुञ्ञे सङ्गहं गच्छन्ति, दस पुञ्ञकिरियापि च तीणि एव सम्भोन्ति.
२४. सब्बानुस्सतिपुञ्ञञ्च पसंसा सरणत्तयं रतनत्तयगुणपसंसा च एते दिट्ठिजुकम्मम्हि सङ्गय्हन्ति, तस्मिं सङ्गहपापुणे संसयो सन्देहो नत्थि.
२५. पुरिमा चेतना ततो पुब्बभागे पवत्ता चेतना, मुञ्चचेतना पच्चुप्पन्ना चेतना, परचेतना पच्छाकाले पवत्ता चेतना, तिस्सोपि चेतना दानमये पुञ्ञे होन्ति. एवन्ति यथा तिस्सोपि चेतना दानमये पुञ्ञे होन्ति, एवं तथा दानमयपुञ्ञतो सेसेसुपि सीलमयभावनामयेसु तिस्सो चेतना पण्डितो दीपये कथेय्य.
हि सच्चं यदा पन यो पुग्गलो देय्यधम्मपटिग्गाहकादिसम्पत्तिं आगम्म पटिच्च. पटिग्गाहकादिसम्पत्तिन्ति एत्थ आदि-सद्देन देसकालकल्याणमित्तादयो गहिता. अञ्ञं वा सोमनस्सहेतुन्ति अञ्ञ-ग्गहणेन सद्धाबहुलताविसुद्धिदिट्ठिताकुसलकिरियानिसंसदस्सितासोमनस्सपटिसन्धिकतादीनं सङ्गहो. अत्थि दिन्नं दानस्स फलं अत्थि. आदि-सद्देन ¶ अत्थिहुतादयो गहिता. पुरक्खत्वाति पुरतो कत्वा. परेहि अनुस्साहितो अचोदितो दानादीनि पुञ्ञानि ¶ करोति. दानादीनीति वचनेन देय्यधम्मं निस्साय पवत्तदानचेतना गहेतब्बा. तदा अस्स पुग्गलस्स. सङ्खरणं सङ्खारो, नत्थि सङ्खारो एतस्साति असङ्खारो, तं एव असङ्खारिकं, अप्पयोगन्ति अत्थो. वुत्तनयेनाति वुत्तनयो नाम ‘‘देय्यधम्मपटिग्गाहकादिसम्पत्ति’’न्ति वचनं. इमस्मिं पनत्थे सङ्खरोतीति सङ्खारो नाम अत्तनो वा पवत्तस्स पुब्बप्पयोगस्स अधिवचनं, परस्स वा पवत्तपुब्बप्पयोगस्स अधिवचनं. अयमस्स अधिप्पायो – यदा यो ‘‘दानादीनि करिस्सामी’’ति चित्तं समुप्पादेत्वा नाकासि, पच्छा अत्तनो पुब्बचेतनाय उस्साहितो करोति, तदा ससङ्खारिकं होति, अत्तनो पुब्बप्पयोगेन सह पवत्ततीति अत्थो. पटिपत्तिदस्सनेन पटिपज्जितब्बा सीलादीहि पटिपज्जन्ति जानन्ति गच्छन्ति वा निब्बानं एतायाति पटिपत्ति, ताय दस्सनं पटिपत्तिदस्सनं, तेन. जातो परिचयो एतेसन्ति जातपरिचया. सहसाति वेगेन. चतूसुपि विकप्पेसु दस्सेय्य.
२६. दसपुञ्ञक्रियादीनं वसेन च बहूनिपि भवन्ति एतानि पन चित्तानि दसपुञ्ञकिरियादीनं वसेनपि बहूनिपि भवन्ति इति एवं पकासये भगवा पकासेय्य.
सत्तरस सहस्सानि, द्वे सतानि असीति च;
कामावचरपुञ्ञानि, भवन्तीति विनिद्दिसेति. –
कामावचरपुञ्ञानि सत्तरस सहस्सानि च द्वे सतानि च असीति च भवन्ति, इति वचनं विनिद्दिसे आचरियो कथेय्य.
दसपुञ्ञक्रियावत्थु, छद्वाराधिपतीहि च;
कायादीहि च तीहेव, हीनादीहि च तीहि तु.
द्वीसु ¶ भवेसु कामभवरूपभवेसु. पटिपदादिभेदतो दुक्खापटिपदं दन्धाभिञ्ञं, दुक्खापटिपदं खिप्पाभिञ्ञं, सुखापटिपदं दन्धाभिञ्ञं, सुखापटिपदं खिप्पाभिञ्ञं. रूपावचरभावनापुञ्ञवसप्पवत्तं रूपावचरे पवत्तस्स भावनापुञ्ञस्स वसेन पवत्तं रूपावचरूपपत्तिनिप्फादकं रूपावचरे उपपत्तिया पटिसन्धिया निप्फादकं होति.
सवत्थुकावत्थुकभेदतोति ¶ अरूपावचरं यदा कामरूपे जायति, तदा हदयवत्थुं निस्साय जायति, इति तस्मा सवत्थुकं नाम जातं. यदा अरूपे जायति, तदा हदयवत्थुं अनिस्साय जायति, इति तस्मा अवत्थुकं नाम जातं.
आकासानञ्चायतनस्स कसिणुग्घाटिमाकासं आरम्मणं. विञ्ञाणञ्चायतनस्स तत्थ पवत्तविञ्ञाणं, तस्मिं कसिणुग्घाटिमाकासे पवत्तं विञ्ञाणं चित्तं आरम्मणं होति. आकिञ्चञ्ञायतनस्स तस्स अपगमो तस्स आकासानञ्चायतनस्स अपगमो अभावो वोहारो आरम्मणं होति. नेवसञ्ञानासञ्ञायतनस्स आकिञ्चञ्ञायतनं आरम्मणं होति.
रूपे सञ्ञा रूपसञ्ञा. सञ्ञासीसेन चित्तम्पि गहितं. समतिक्कमा कसिणुग्घाटिमाकाससमतिक्कमनेन. पटिघे द्वारारम्मणानं सङ्घट्टने पवत्ता सञ्ञा पटिघसञ्ञा. द्विपञ्चविञ्ञाणानं अधिवचनं. तासं पटिघसञ्ञानं द्विपञ्चविञ्ञाणानं अत्थङ्गमा अत्थङ्गमेन. नाना अत्ता सभावो एतस्साति नानत्तं, आरम्मणं, नानत्ते नानासभावे पवत्ता सञ्ञा नानत्तसञ्ञा, नाना अत्ता सभावो एतिस्साति वा नानत्ता, सायेव सञ्ञा नानत्तसञ्ञा, कामावचरसञ्ञाति अत्थो. तासं नानत्तसञ्ञानं अमनसिकारा अमनसिकारेन.
नियतानियतवत्थुकभेदतोति ¶ सोतापत्तिमग्गो नियतवत्थुको. कस्मा? कामरूपेसुयेव हदयवत्थुं निस्साय उप्पज्जनतो. इतरे पन तयो मग्गा अनियतवत्थुका. कस्मा? कामरूपेसु हदयवत्थुं निस्साय जायन्ति, अरूपे हदयवत्थुं अनिस्साय जायन्ति, तस्मा अनियतवत्थुका. तीहि विमोक्खमुखेहीति सुञ्ञतअनिमित्तअप्पणिहितसङ्खातेहि तीहि विमोक्खमुखेहि.
यस्स संविज्जन्ति, तं पुग्गलं वट्टस्मिं संयोजेन्ति बन्धन्तीति संयोजना. सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासायेव संयोजना सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामाससंयोजना, तेसं पहानं सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामाससंयोजनप्पहानं, तं करोतीति सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामाससंयोजनप्पहानकरं, सोतापत्तिमग्गचित्तं. मानोपि एकदेसतो अपायगामिकोयेव पहिय्यते. सोतापत्तिमग्गेन निस्सेसतो न पहिय्यते. सेसकिलेसेसुपि ¶ एसेव नयो. उद्धच्चं पन एकदेसतोपि अपायगामिकम्पि न पहिय्यति. सकदागामिमग्गचित्तं रागदोसमोहानं तनुत्तकरं. सोतापत्तिमग्गेन नासितसंयोजनानं पहानं कस्मा न वुत्तन्ति चे? पठममग्गतो दुतियमग्गस्स महन्तत्ता पठममग्गेन नासिता संयोजना दुतियमग्गेन नासिताति पञ्ञायति, इति यस्मा, तस्मा न वुत्तं. ततियचतुत्थमग्गेसुपि एसेव नयो. एत्थ एतस्मिं लोकुत्तरचित्ते. एकेकन्ति विच्छावसेन वुत्तं. मग्गानुरूपन्ति वचनं पठममग्गस्स पठमफलञ्च अनुरूपन्ति विञ्ञापनत्थं.
२८. कामे अट्ठेव कामावचरे अट्ठ एव चित्तानि, रूपे रूपभवे पञ्च चित्तानि, अरूपिसु चत्तारि चित्तानि, अनुत्तरानि लोकुत्तरचित्तानि चत्तारि, एवं इमिना मया वुत्तप्पकारेन कुसलानि चित्तानि एकवीसति होन्ति.
२९. कुसलाकुसलापगतेन ¶ सता मुनिना कुसलतो, अकुसलतो च अपगतेन सता सतिसम्पन्नेन कुसले कुसलेन छेकेन वसिना पञ्चवसीहि समन्नागतेन यं कुसलचित्तं चतुभूमिगतं चतूसु भूमीसु पवत्तं सकलं सब्बं लपितं कथितं, तं कुसलचित्तं मयापि बुद्धदत्ताचरियेन लपितं कथितं.
नियतानियतवत्थुवसेनाति पटिघसम्पयुत्तद्वयं कामेयेव हदयवत्थुं निस्साय जायति, अञ्ञभूमीसु न जायति, तस्मा नियतवत्थुकं होति. इतरानि पन अकुसलानि कामरूपेसु उप्पज्जनकाले हदयवत्थुं निस्साय जायन्ति, अरूपे हदयवत्थुं अनिस्साय जायन्ति, तस्मा अनियतवत्थुकानि, तेन. पटिसन्धिजनकाजनकवसेन चाति उद्धच्चसहगतं पटिसन्धिं न जनेति. यदि पटिसन्धिं जनेय्य, अपायेसुयेव जनेय्य. कस्मा? सोतापत्तिमग्गेन एकदेसतो अपायगामिकम्पि न जहितं, सब्बं न जहितन्ति अत्थो. सोपि मग्गो अपायगामी न होति. अञ्ञे पन किलेसा एकदेसवसेन अपायगामिका जहिता, तेन पठममग्गेनाति तस्मा न जनेति. एकादसविधं पन पटिसन्धिं जनेति, तेन.
दिट्ठमङ्गलादीनीति आदि-सद्देन सुतमङ्गलादीनि गहितानि. सारतो उत्तमतो पच्चेति सद्दहति. सभावतिक्खेन सभावो तिक्खो एतस्साति सभावतिक्खं, तेन सभावतिक्खेन.
अस्स ¶ पन पटिघसम्पयुत्तस्स पाणातिपातादीसु अकुसलकम्मेसु तिक्खप्पवत्तिकाले असङ्खारिकस्स उप्पत्ति, मन्दप्पवत्तिकाले ससङ्खारिकस्स उप्पत्ति वेदितब्बा.
तस्स मोमूहस्स.
दुक्खविसेसस्स दुक्खनानत्तस्स.
३०. लोभमूलवसेन ¶ अट्ठ चित्तानि, दोसमूलवसा दुवे चित्तानि, मोहमूलवसेन द्वे चित्तानि. एवं इमिना मया वुत्तप्पकारेन अकुसलानि द्वादसप्पकारानि सियुं भवेय्युं.
३१. यं पापमानसं यं अकुसलचित्तं पापापापेसु पापअपापेसु कुसलाकुसलेसु अपापेन अप्पवत्तेन पापापापप्पहीनेन वुत्तं ईरितं कथितं, तं पापमानसं तं अकुसलचित्तं मया समुदाहटं कथितं.
यथा पनस्स यथा पन अस्स विपाकस्स कुसलं दानादिवसेन दानादीनं दसपुञ्ञकिरियवत्थूनं वसेन छसु आरम्मणेसु पवत्तति, इदं विपाकचित्तं तथा न पवत्तति. हि सच्चं इदं विपाकं पटिसन्धिभवङ्गचुतितदारम्मणवसेन परित्तधम्मपरियापन्नेसु कामावचरधम्मन्तोगधेसु छसु आरम्मणेसु पवत्तति. सम्पयुत्तधम्मानञ्च विसेसे असतिपि कुसलसम्पयुत्तधम्मतो अस्स विपाकस्स, सम्पयुत्तधम्मानञ्च नानत्ते असतिपि इदं विपाकं आदासतलादीसु धम्मजातेसु मुखनिमित्तं विय निरुस्साहं. अयमस्साधिप्पायो – यथा आदासतले मुखनिमित्तं मुखे चलिते चलति, अचलिते न चलति, मुखस्स कारणं विना मुखनिमित्तस्स विय कारणं नत्थि, एवं कुसलकारणा विपाकस्स अञ्ञं कारणं नत्थि, निरुस्साहं विपाकं.
३२. कामावचरदेवानं मनुस्सानं इमे अट्ठ महाविपाका दुहेतुकतिहेतुकानं कामावचरदेवानं, मनुस्सानञ्च पटिसन्धियो भवन्ति.
३३-४. ततो परं पवत्तियं यावतायुकं भवङ्गं हुत्वा बलवारम्मणे अतिमहन्तविभूतारम्मणे ¶ तदारम्मणञ्च हुत्वा ततो परं मरणकालस्मिं चुति हुत्वा पवत्तन्ति ¶ , एवं इमिना मया वुत्तप्पकारेन चतूसु ठानेसु विपच्चन्ति विपाकभावेन जायन्ति.
३५. सभूमिकुसलेहेव महापाका समा विना महापाका कम्मद्वारं कम्मकारणं विना, कम्मञ्च महापुञ्ञानं किरियवत्थुकं विना वज्जेत्वा सभूमिकुसलेहेव अत्तनो भूमियं पवत्तेहि कुसलेहि एव समा सदिसा. कम्मद्वारं नाम कायविञ्ञत्तिकम्मद्वारं, वचीविञ्ञत्तिकम्मद्वारं, भवङ्गसङ्खातं मनोद्वारं, इति तिविधं कम्मद्वारं कम्मकारणं. कम्मं नाम अट्ठकामावचरकुसलचेतना इध अधिप्पेता.
३६. पाका कुसलविपाका अविञ्ञत्तिजनत्ता च विञ्ञत्ति च विञ्ञत्ति च विञ्ञत्तिविञ्ञत्तियोति वत्तब्बे सरूपेकसेसं कत्वा ‘‘विञ्ञत्ती’’ति वुत्तं, ता जनेन्तीति विञ्ञत्तिजना, न विञ्ञत्तिजना अविञ्ञत्तिजना, तेसं भावो अविञ्ञत्तिजनत्तं. तस्मा अविञ्ञत्तिजनत्ता कायविञ्ञत्तिवचीविञ्ञत्तिसङ्खातानं कम्मद्वारानं अजनकत्ता मनोद्वारसङ्खातस्स कम्मद्वारस्स वसेन च अप्पवत्तनतो अविपाकसभावतो च अकम्मभावतो च अप्पवत्तनतो चेव पुञ्ञकिरियवत्थुवसेन अप्पवत्तनतो चेव पुञ्ञेहि नो समा असदिसा.
३७-९. परित्तारम्मणत्ता हि तेसमेकन्ततो तेसं विपाकानं एकन्ततो परित्तारम्मणत्ता कामावचरारम्मणत्ता तेसु विपाकेसु सत्तपञ्ञत्तिकारम्मणा करुणामुदिता कदाचि किस्मिञ्चि काले न जायन्ति, तथा एवं तिस्सो पन विरतियो एतेसु विपाकेसु न जायन्ति, हि कस्मा कारणा न जायन्ति, पञ्च सिक्खापदा कुसलाति कुसला नामाति सत्थुना वुत्ता यस्मा कारणा, तस्मा न जायन्ति. तथाधिपतिनोपेत्थ तथा एवमेव चत्तारो अधिपतिनोपि एतेसु विपाकेसु न सन्ति. कस्मा ¶ ? छन्दादीनि धम्मजातानि पुरेतरं कत्वा अनुप्पज्जनतो न सन्ति, इति वचनं विनिद्दिसे आचरियो कथेय्य.
४०. असङ्खारससङ्खारविधानं पन पुञ्ञतो विपाकेसु असङ्खारससङ्खारविधानं पुञ्ञतो कुसलतो आगमनवसेन ञेय्यं. तत्थ एकच्चानं आचरियानं मतेन मुखे चलिते आदासतले मुखनिमित्तचलनं विय असङ्खारस्स कुसलस्स विपाको असङ्खारो होति, ससङ्खारस्स कुसलस्स विपाको ससङ्खारो होति, एवं आगमनवसेन ञेय्यं. पच्चयतो चेव ञेय्यं तत्थ एकच्चानं ¶ आचरियानं मतेन बलवन्तेहि विभूतेहि पच्चयेहि कम्मादीहि उप्पन्नो असङ्खारो दुब्बलेहि ससङ्खारोति एवं पच्चयवसेन विञ्ञेय्यं जानितब्बं.
४१-२. हीनादीनं पुञ्ञानं विपाकत्ता हीनादयो विपाका पुञ्ञवादिना जिनेन परिदीपिता भवन्ति, इति एवं इमिना वुत्तप्पकारेन पवत्तं इदं अट्ठविधं चित्तं एकन्तेन सवत्थुकं कामलोकस्मिं जायते, अञ्ञत्थ पन अञ्ञासु भूमीसु न जायते.
विञ्ञाणपञ्चकं नियतारम्मणन्ति चक्खुविञ्ञाणस्स रूपमेव आरम्मणं, न सद्दादयो. सेसत्तयं यदा चक्खुविञ्ञाणेन गहितं आरम्मणं करोति, तदास्स रूपं आरम्मणं होति. यदा सोतविञ्ञाणेन गहितं, तदास्स सद्दो आरम्मणो होति. यदा घानजिव्हाकायविञ्ञाणेहि गहितानि आरम्मणानि करोन्ति, तदास्स गन्धरसफोट्ठब्बारम्मणानि होन्ति. मनोविञ्ञाणधातुद्वयं यदा तदारम्मणं होति, तदा छआरम्मणं होति, एवं अनियतारम्मणं होति.
रूपारम्मणाय किरियामनोधातुया अपगमो पदट्ठानं आसन्नकारणं एतस्साति अपगमपदट्ठानं, ताय आवज्जनं ¶ कत्वा ठिताय चक्खुविञ्ञाणेन दस्सनकिच्चं करीयतीति अत्थो. तथाभावपच्चुपट्ठानं सम्पटिच्छनभावेन गय्हाकारं. सन्तीरणादिरसा सोमनस्सयुत्ता मनोविञ्ञाणधातुसन्तीरणतदारम्मणरसा, उपेक्खायुत्ता पन सन्तीरणतदारम्मणपटिसन्धिभवङ्गचुतिरसा, तथाभावपच्चुपट्ठाना सन्तीरणादिभावेन गय्हाकारं.
४३. कामावचरपुञ्ञस्स कामावचरकुसलस्स सोळस विपाका होन्ति. इति यं वचनं वुत्तं, तं वचनं तिहेतुकपुञ्ञस्स उक्कट्ठस्स वसेन आचरियो परिदीपये. अयमेत्थ अत्थो – छन्दाधिपतेय्यादीनं वसेन उक्कट्ठतिहेतुककुसलं कामसुगतियं तिहेतुकपटिसन्धिं दत्वा पवत्ते अट्ठ अहेतुककुसलविपाकानि, अट्ठ महाकुसलविपाकानीति सोळस पाकानि निप्फादेति.
४४. कुसलानुगतं कत्वा भाजितं किं महग्गतं विपाकचित्तं कुसलानुगतं कुसलं अनुगतं कत्वा महग्गतकुसलचित्तेन समानं कत्वा भगवता भाजितं देसितं. किं केन कारणेन? कामावचरपुञ्ञंव कामावचरकुसलं इव असमानफलं नत्थि यतो यस्मा कारणा, तस्मा ¶ विपाकं कुसलानुगतं कत्वा भगवता भाजितं देसितं. कामावचरपुञ्ञंवाति यथा अट्ठविधेसु कामावचरकुसलेसु उक्कट्ठतिहेतुककुसलं कामसुगतियं तिहेतुकपटिसन्धिं दत्वा पवत्ते सोळस कुसलविपाकानि निप्फादेति, तिहेतुकओमकञ्च दुहेतुकउक्कट्ठञ्च कामसुगतियं दुहेतुकपटिसन्धिं दत्वा पवत्ते तिहेतुकविरहितानि अहेतुकदुहेतुकसङ्खातानि विपाकानि निप्फादेति, दुहेतुकओमकं पन कामसुगतियं अहेतुकपटिसन्धिं दत्वा पवत्ते अट्ठ अहेतुकविपाकानि निप्फादेति, एवं कामावचरपुञ्ञं असमानफलंव होति.
४५. गजादीनं ¶ छाया गजादिसदिसा होति यथा, एवं महग्गतविपाकं सब्बथा सब्बपकारेन अत्तनो कुसलेहेव समानं होति.
४६-७. कामावचरपुञ्ञंव नापरापरियवेदनं इदं महग्गतकुसलं कामावचरपुञ्ञंव अपरापरियवेदनं अपरस्मिं भवे फलदायकं न होति, झाना अपरिहीनस्स भवगामिनो पटिसन्धिगामिनो सत्तस्स कुसलानन्तरंयेव फलं उप्पज्जति, इति च ञापनत्थं एतस्स महग्गतविपाकस्स कुसलानुगतं कुसलानुगमनं भगवता कतं.
४८. एत्थ एतस्मिं महग्गतविपाके पटिपदाक्कमो तेसञ्च हीनादीनं भेदतो झानागमनतो महग्गतकुसलझानस्स आगमनवसेन विभाविना पण्डितेन वेदितब्बो.
४९. एत्थ विपाके छन्दादिअधिपतीनं अभावो, अयमेव विसेसतो कुसलतो अयं एव विसेसो, सेसं सब्बपकारं अविसेसेन कुसलेन समं मतं कथितं भगवता.
५०. सुञ्ञतं अनिमित्तन्ति, तथापणिहितन्तिपि सुञ्ञतं अनत्ता, अनिमित्तं अनिच्चं, अप्पणिहितं दुक्खं इति एतानि तीणि नामानि मग्गस्स अनन्तरे चतुब्बिधस्स मग्गस्स अनन्तरे चतुब्बिधे फले होन्ति.
५१. लब्भन्ति परभागस्मिं मग्गानन्तरे पवत्तफलतो अञ्ञस्मिं काले वळञ्जनफलेसु फलसमापत्तिसमापज्जनकालेसु एतानि तीणि नामानि न लब्भन्ते, फलेहि विपस्सनावसेनेव अनत्तअनिच्चदुक्खसङ्खातानं ¶ तिण्णं विपस्सनानं वसेन एव तानि तीणि नामानि लब्भरे फलेहि लब्भन्ते.
५२. होन्ति ¶ साधिपतीनेव लोकुत्तरफलानि तु एकन्ततो साधिपतीनि एव होन्ति, लोकुत्तरफलानि ठपेत्वा अञ्ञस्मिं विपाके अधिपती नत्थि.
५३. मग्गो अत्तनो मग्गभावेन मग्गो नाम वुच्चते भगवता. फलं मग्गं उपादाय अट्ठङ्गिकमग्गं निस्सयं कत्वा मग्गो नाम इति वचनं वुच्चते भगवता.
५४. इमे सत्त अकुसलविपाका. गावो चरन्ति एत्थाति गोचरो, तस्सदिसत्ता गोचरो आरम्मणन्ति अत्थो, अनिट्ठो च अनिट्ठमज्झत्तो च अनिट्ठानिट्ठमज्झत्ता, तेयेव गोचरो अनिट्ठानिट्ठमज्झत्तगोचरो, तस्मिं अनिट्ठानिट्ठमज्झत्तगोचरे वत्तरे वत्तन्ति. सुखादित्तययुत्ता ते ते अट्ठ अहेतुककुसलविपाका सुखादित्तययुत्ता सुखसोमनस्सउपेक्खावेदनाहि सहगता. दुक्खुपेक्खायुता इमे इमे सत्त अहेतुकअकुसलविपाका दुक्खुपेक्खावेदनाहि सहगता.
५५. एवं छत्तिंसधा पाकं पाकसासनपूजितो सुगतो. किं विसिट्ठो? पाकं नाम असुरं, तं सासति, पाकेन अत्तनो पुञ्ञफलेन देवे अनुसासतीति वा पाकसासनो, को सो? सक्को. तेन पाकसासनेन पूजितो सविपाकाविपाकेसु कुसलविपाककिरियेसु कुसलो छेको एवं इमिना मया वुत्तप्पकारेन पाकं चित्तं छत्तिंसप्पकारं अब्र्वि अवोच.
अनुळारेसूति खुद्दकेसु. तथाभावपच्चुपट्ठाना छळारम्मणविजाननगय्हाकारा. सब्बञ्ञुतञ्ञाणस्स गति विय गति एतिस्साति सब्बञ्ञुतञ्ञाणगतिका.
५६. सोमनस्सयुत्तानट्ठ ¶ , कुसलाकुसलानि च सोमनस्सयुत्तानि अट्ठ कुसलाकुसलानि च, क्रियतो पन पञ्च एवं इमिना मया वुत्तप्पकारेन हासचित्तानि तेरस.
५७. पुथुज्जना हसन्तेत्थ एत्थ एतेसु तेरसचित्तेसु पुथुज्जना पन अट्ठहि चित्तेहि हसन्ति ¶ . सेखा सत्त अरिया छहि चित्तेहि हसन्ति. असेखा खीणासवा पञ्चहि चित्तेहि हसन्ति.
कुसलानि पन रूपारूपकुसलानि सेखपुथुज्जनानं उप्पज्जन्ति. इमानि रूपारूपकिरियानि खीणासवानं भावनायेव कारो भावनाकारो, तस्स वसो भावनाकारवसो, तेन पवत्तानि. तानि रूपारूपकुसलानि भावनापुञ्ञवसप्पवत्तानि भावनाकुसलवसेन पवत्तानि. इमेसं रूपारूपकिरियानं तेसञ्च रूपारूपकुसलानं अयमेव विसेसो.
५८-९. या पुथुज्जनकालस्मिं, अभिनिब्बत्तिता पन पुथुज्जनकालस्मिं पुथुज्जनभावट्ठितेन योगिना अभिनिब्बत्तिता या रूपारूपसमापत्ति, सा रूपारूपसमापत्ति सो योगी खीणासवो भिक्खु हुत्वा नं रूपारूपसमापत्तिं याव यत्तकं कालं न समापज्जते, ताव तत्तकेन कालेन तस्स खीणासवभिक्खुनो कुसला एव रूपारूपकुसला एव होति. खीणासवेन सा रूपारूपसमापत्ति सचे यदि समापन्ना समापज्जिता, क्रिया रूपारूपकिरिया होति.
६०. एकादसविधं कामे कामावचरे किरियचित्तं एकादसविधं, रूपे रूपावचरे पञ्च, अरूपिसु चत्तारि इति सब्बानि क्रियचित्तानि वीसति.
६१. लोकुत्तरक्रियचित्तं, पन कस्मा न विज्जति? मग्गस्स एकचित्तक्खणिकत्ता न विज्जति. अयमेत्थ अधिप्पायो – चतुमग्गट्ठो ¶ खीणासवो नाम न होति, मग्गानन्तरमेव फलं उप्पज्जति, मग्गोपि एकचित्तक्खणिको यदि चित्तं बहुचित्तक्खणिकं, फलसमङ्गिनो खीणासवस्सपि मग्गचित्तं भवेय्य, एवं सति लोकुत्तरकिरियचित्तं भवेय्याति अधिप्पायो.
६२. क्रियाक्रियापत्तिविभागदेसको करणं क्रियं, क्रियं नाम विनयपरियायेन अकत्तब्बस्स करणं, न करणं अक्रियं, अक्रियं नाम विनयपरियायेन कत्तब्बस्स अकरणं, आपज्जनं आपत्ति, क्रियाय करणेन आपत्ति क्रियापत्ति, अक्रियाय अकरणेन आपत्ति अक्रियापत्ति, क्रियापत्ति च अक्रियापत्ति च क्रियापत्याक्रियापत्तियो, एकस्स आपत्ति-सद्दस्स लोपं कत्वा ‘‘क्रियाक्रियापत्तियो’’ति वुत्तं, तासं विभागो क्रियाक्रियापत्तिविभागो, देसेतीति देसको, तस्स देसको क्रियाक्रियापत्तिविभागदेसको. ण्वु-तु-पच्चयेसु परेसु कम्मत्थे छट्ठी होतीति ¶ वदन्ति. जिनो किं विसिट्ठो? क्रियाक्रियापत्तिविभागदेसको हिताहितानं सक्रियाक्रियारतो हितस्स सक्रियाय रतो, अहितस्स अक्रियाय रतो, यं क्रियाक्रियं, क्रियं नाम क्रियचित्तं, अक्रियं नाम कुसलाकुसलविपाकचित्तं इच्छन्ति एके. तं न. कस्मा? कुसलाधिकारे ‘‘कुसलं मुनिना लपितं’’ अकुसलाधिकारे ‘‘पापमानसं पापापापेस्वपापेन वुत्तं’’ विपाकाधिकारे ‘‘पाकं सुगतो अब्रवी’’ति वत्वा पुन क्रियाधिकारे ‘‘कुसलाकुसलविपाकानि अवोचा’’ति वचनस्स वत्तब्बाभावतो. तेन वास्स क्रियाक्रियं एतस्साति क्रियाक्रियं, क्रियाक्रियसभावन्ति अत्थो. अयमेव सारतो पच्चेतब्बो. यं क्रियाक्रियं चित्तं क्रियाक्रियासभावं अवोच देसेसि, तं क्रियाक्रियं क्रियाक्रियसभावं मया समीरितं, सम्मा पकारेन ईरितं कथितं.
६४. एकूननवुति ¶ सब्बे, चित्तुप्पादा महेसिना लोकुत्तरे अट्ठ कत्वा एकूननवुति सब्बे चित्तुप्पादा महेसिना तथागतेन समासतो सङ्खेपतो निद्दिट्ठा.
६५. पिटके अभिधम्मस्मिं, ये भिक्खू पाटवत्थिनो अभिधम्मपिटके पटुनो भावो पाटवं, तेन अत्थो पाटवत्थो, सो एतेसं अत्थीति पाटवत्थिनो, छेकभावत्थिका ये भिक्खू, तेहि भिक्खूहि अयं अभिधम्मावतारो उग्गहेतब्बो सिक्खितब्बो पुनप्पुनं चिन्तितब्बो.
६६. ये जना तस्सङ्कासेन तंसन्निभेन अभिधम्मावतारेन अभिधम्ममहोदधिं महासागरसन्निभं अभिधम्मं तरन्ति, ते इमं लोकं परलोकञ्च तरन्ति. इतीति परिसमापने.
इति अभिधम्मावतारटीकाय
चित्तनिद्देसवण्णना निट्ठिता.
पठमो परिच्छेदो.