📜
२. दुतियो परिच्छेदो
चेतसिकनिद्देसवण्णना
६७. चित्तानन्तरमुद्दिट्ठा ¶ , ये च चेतसिका मया ये च चेतसिका चित्तानन्तरं मया उद्दिट्ठा, इतो परं इदानि तेसं चेतसिकानं विभाजनं करिस्सामि अहं.
इमेसु पन करुणामुदितावसेन भावनाकाले करुणापुब्बभागो वा, अप्पनापत्ताय करुणाय पुब्बभागो, तस्मिं पुब्बभागे, करुणातो पुब्बभागे कामावचरचित्तेति अत्थो. एका करुणा उप्पज्जति. मुदितापुब्बभागे वा अप्पनापत्ताय मुदिताय पुब्बभागे एका मुदिता ¶ उप्पज्जति. इमिना कामावचरचित्तेन योगी मिच्छाकम्मन्तादीहि धम्मेहि विरमति. रमु-धातु कीळायं, वि-सद्दो विरमणत्थो.
६८. आदिना पुञ्ञचित्तेन, तेत्तिंस नियता मता आदिना पुञ्ञचित्तेन पठममहाकुसलचित्तेन सह नियता तेत्तिंस चेतसिका भगवता मताति, अथ वा करुणामुदिता अनियता एकेन धम्मेन सह चतुत्तिंस धम्मा भवन्ति.
६९. कस्मा पनेत्थ मेत्ता च, उपेक्खा च न उद्धटा एत्थ एतेसु येवापनकधम्मेसु, निद्धारणं, मेत्ता च उपेक्खा च धम्मराजेन सत्थुना न उद्धटा न वुत्ता कस्मा कारणा.
७०. अब्यापादेन मेत्तापि अब्यापादेन मेत्ता गहिता, उपेक्खाति तत्रमज्झत्तताय च गहिता यस्मा कारणा, तस्मा उभोपेता भगवता न गहिता.
७१. कस्मा येवापना धम्मा, बुद्धेनादिच्चबन्धुना सब्बे ते येवापना धम्मा येवापननामका पाळियं सरूपेन एव. बन्धति स्नेहेन एतस्मिन्ति बन्धु, आदिच्चस्स बन्धु आदिच्चबन्धु, तेन आदिच्चबन्धुना बुद्धेन न च उद्धटा न देसिता.
७२. कस्मा ¶ कारणा? यस्मा अनियता केचि येवापनका अनियता, यस्मा कारणा रासिं दुकवग्गादिरासिं न भजन्ति न सेवन्ति, यस्मा कारणा केचि येवापनका दुब्बला, तस्मा पाळियं भगवता न वुत्ता.
७३. छन्दाधिमोक्खमुदिता मनसि च कारो,
मज्झत्तता च करुणा विरतित्तयञ्च;
पुञ्ञेसु तेन नियतानियता च सब्बे,
येवापना मुनिवरेन न चेव वुत्ता.
छन्दाधिमोक्खो ¶ मुदिता मनसिकारो मज्झत्तता करुणा विरतित्तयञ्च पुञ्ञेसुकुसलेसु नियता चत्तारो अनियता पञ्च सब्बे येवापना न च एव तेन मुनिवरेन वुत्ता.
७४-८०. कस्मा पनेत्थ फस्सोव, पठमं समुदीरितो एत्थ एतेसु चेतसिकेसु, जातिनिद्धारणं, फस्सोव पठमं समुदीरितो कथितो. कस्मा कारणा? किर मया सुतं, आरम्मणे चित्तस्स पठमं अभिनिपातत्ता फस्सो पठमं समुदीरितो, फुसित्वा पन फस्सेन फस्सेन आरम्मणं फुसित्वा योगिनो वेदनाय आरम्मणं वेदये, सञ्ञाय सञ्जानाति, चेतनाय आरम्मणं चेतये. सहजातानं चेतसिकानं फस्सोव इध इमस्मिं चित्ते महेसिना पठमं वुत्तो. हि कस्मा कारणा? यस्मा बलवपच्चयत्ता, तस्मा वुत्तो. अकारणमिदं सब्बं, चित्तानं तु सहेव च ‘‘पठमाभिनिपातत्ता’’ति च ‘‘बलवपच्चयत्ता’’ति च इदं सब्बं वचनं अकारणं अहेतुकं अयुत्तं, कस्मा कारणा? चित्तजानं चित्तेहि सहप्पवत्तानं चेतसिकानं एकुप्पादादिभावेन समानुप्पादसमाननिरोधसमानालम्बणसमानवत्थुकभावेन पवत्तितो अकारणं अयुत्तं. अयं तु पठमुप्पन्नो, अयं पच्छाति नत्थिदं अयं धम्मो पठमुप्पन्नो, अयं धम्मो पच्छाकाले उप्पन्नो इति इदं वचनं नत्थि. बलवपच्चयत्तेपि कारणं न च दिस्सति. देसनाक्कमतो चेव पठमं समुदीरितो इच्चेवं इति एवं इति इमिना मया वुत्तप्पकारेन फस्सस्स पठमं समुदीरिततं विञ्ञुना विभाविना विञ्ञेय्यं, विसेसतो विसेसेन अञ्ञथा न विञ्ञेय्यं. न च परियेसितब्बोयं, तस्मा पुब्बापरक्कमो यस्मा कारणा अयं पुब्बापरक्कमो विञ्ञुना न च परियेसितब्बो न गवेसितब्बो, धम्मा एव वचनत्थलक्खणादीहि विजानता पण्डितेन परियेसितब्बा.
इट्ठाकारानुभवनरसा ¶ ¶ इट्ठारम्मणानुभवनकिच्चा सुभोजनरसं अनुभवन्तो राजा विय. चेतसिकअस्सादपच्चुपट्ठाना चेतसिकपस्सद्धिपदट्ठाना.
पच्चाभिञ्ञाणकरणरसा पटिजाननकिच्चा वड्ढकिस्स अभिञ्ञाणकरणमिव वड्ढकिनो सकिं सञ्जानित्वापि दारुहरेसु सुत्तस्स पटिपसारणं वियाति अधिप्पायो. यथागहितनिमित्तवसेनाति यथापवत्तितनिमित्तस्स वसेन. मनसि अभिनिवेसकरणं गय्हाकारा.
आयूहनरसा पवत्तनकिच्चसाधका. महावड्ढकिआदयो विय यथा महावड्ढकी सयम्पि दारुं तच्छति, परेपि दारुं तच्छापेति, एवं सयम्पि आरम्मणे सन्दहति, सम्पयुत्तधम्मेपि अभिसन्दहापेति.
आहननं भुसो हननं, परियाहननं समन्ता हननं, तं रसो एतस्साति आहननपरियाहननरसो.
आरम्मणानुमज्जनलक्खणो आरम्मणपरिमद्दनलक्खणो.
पिनयतीति पीति, सहजातधम्मे आरम्मणे पिनयतीति अत्थो. कायचित्तफरणरसा. उदग्गस्स चित्तस्स भावो ओदग्यं, तं पच्चुपट्ठानं एतस्साति ओदग्यपच्चुपट्ठाना.
सद्दहन्ति वत्थुत्तयं सद्दहन्ति. अकालुसियपच्चुपट्ठाना अनाविलभावपच्चुपट्ठाना. सद्धेय्यवत्थुपदट्ठाना सद्दहितब्बवत्थुत्तयासन्नकारणा.
अरञ्ञगतसुदेसको विय अरञ्ञे गतो मग्गसुदेसको विय.
अत्तना अविनिब्भुत्तानं धम्मानन्ति अविगतानं चेतसिकानं. तेसन्ति तेसं चेतसिकानं धम्मानं. सन्तेपि च तेसं ¶ चेतसिकानं अनुपालनलक्खणादिम्हि ¶ विधाने अत्थिक्खणेयेव तं तेसं पालेतब्बानं चेतसिकानं पवत्तक्खणेयेव तं जीवितं ते धम्मे पालेतब्बे चेतसिके अनुपालेति. उदकं वियाति यथा उदकं अत्तनि उप्पलादीनि अनुपालेति, तथा अनुपालनलक्खणादिम्हि विधाने सन्तेपि तेसं अत्थिक्खणेयेव अनुपालेति, विज्जमानक्खणेव अनुपालेतीति अधिप्पायो. पच्चयुप्पन्नेपि च धम्मे अनुपालेति, धाति विय कुमारं अञ्ञाय जनितं कुमारं रक्खन्ती धाति विय, परस्स पुत्तं अङ्कादिना धारेतीति धाति. सयंपवत्तितधम्मसम्बन्धेनेव पवत्तति अत्तना पवत्तितेहि धम्मेहि सम्पवत्तति. नियामको विय यथा नियामको एकनावाय वुत्थेहि जनेहि सह पवत्तति, भङ्गतो उद्धं तं जीवितं न पवत्तयति, अत्तनो च अभावा ठपयितब्बानं चेतसिकानञ्च अभावा, भङ्गक्खणे चेतसिके न ठपेति सयं भिज्जमानत्ता, वट्टिस्नेहो खीयमानो पदीपसिखं न करोति यथा.
सोम्मभावपच्चुपट्ठानोति मुदुभावपच्चुपट्ठानो, सीतलभावपच्चुपट्ठानो वा.
कायोति चेत्थ वेदनादयो तयो खन्धा वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो इमे खन्धा गहिता.
निम्मद्दनरसाति निम्मद्दनकिच्चा. कायचित्तानं अवूपसमताउद्धच्चादिकिलेसपटिपक्खभूताति आदिग्गहणेन कुक्कुच्चं गहेतब्बं.
इति अभिधम्मावतारटीकाय
चेतसिकनिद्देसवण्णना निट्ठिता.
दुतियो परिच्छेदो.