📜
१३. तेरसमो परिच्छेदो
कारकपटिवेधवण्णना
वेदकस्साति ¶ सुखदुक्खवेदकस्स. तदायत्तवुत्तीनन्ति तेसं आयत्ता पटिबद्धा येसं विपाकानं ते तदायत्तवुत्तिनो, तेसं. अत्र इमस्मिं ठाने आचरियेन परिहारो वुच्चते. कुतोयं तव तत्थानुरोधोति तत्थ तस्मिं अञ्ञस्स अत्तकारकस्स अभावेपि सत्तुसङ्खातस्स अत्तनो भावेपि अयं तव अनुरोधो अनुनयो कुतो केन कारणेन इध इमस्मिं असति कत्तरि कुसलादीनं अत्थिभावे कम्मविरोधो कुतो केन कारणेन. अथापीति अपरो नयोपि. किञ्चेत्थाति एत्थ एतिस्सं चोदनायं किञ्चि वत्तब्बं अत्थि, अवसिट्ठं ताव ब्रूहि, अपरिसमत्ता ते चोदना. तस्साति अत्तनो. कारकवेदकत्ताभावोति कारकवेदकत्तस्स अभावो सिया.
अथ न भवतीति अत्तनो अनासे चेतनापि अनासो यदि न भवति. पटिञ्ञा हीनाति ‘‘चेतनाय अनञ्ञो अत्ता’’ति पटिञ्ञा हीना. वुत्तप्पकारतोति ‘‘अत्तनो अनासे चेतनाय नासो न भवति’’इति वुत्तप्पकारतो ¶ . विपरीतन्ति ‘‘अत्तनो अनासे चेतनाय अनासो’’इति विपरीतग्गहणं सिया. अत्ता नस्सतु, चेतना तिट्ठतु, अथ पन एवं न भवतीति अत्ता नस्सतु, चेतना तिट्ठतु, एवं गहणं पन न भवति. अनञ्ञत्तपक्खं परिच्चज परिच्चजाहि ‘‘चेतनाय अनञ्ञो अत्ता’’ति. पटिञ्ञा हीना यस्स सो पटिञ्ञाहीनो.
उभिन्नं चेतनत्तानं एकदेसता एकदेसभावो नत्थि. एवञ्च सतीति एवं उभिन्नं एकदेसस्स अभावे सति को दोसो इति त्वं चे वदेय्यासि. यं पन तया वुत्तं यथा रूपरसगन्धादीनं एकदेसे वत्तमानानम्पि लक्खणतो अञ्ञत्तन्ति यं वचनं पन तया वुत्तं, तं वचनं अयुत्तं, नानुरूपन्ति अत्थो. तव पटिञ्ञा हीनाति ‘‘एकदेसे वत्तमानानं चेतनत्तानं लक्खणतो अञ्ञत्त’’न्ति पटिञ्ञा हीना.
एवञ्च सतीति एतं चेतनाय अञ्ञभावे सति को दोसो इति चे भवं वदेय्य. ‘‘अचेतनो ¶ अत्ता’’ति वचनं, पुब्बे वुत्तदोसतोति ‘‘पाकारतरुपासाणतिणसदिसो सिया’’ति पुब्बे वुत्तदोसतो.
७८०. अत्थि सत्तोपपातिकोति ओपपातिका सत्ता अत्थि.
७८१. भारादानन्ति भारग्गहणं. भारनिक्खेपनन्ति भारोरोपनं.
७८३. एकस्स पुग्गलस्स अट्ठिसञ्चयो अट्ठिसमूहो एकेन कप्पेन पब्बतसमो रासि सिया.
७८५. भो मार, त्वं सत्तो इति पच्चेसि, कं सद्दहसि, ‘‘सत्तो’’ति गहणं ते तव दिट्ठिगतं, सुद्धसङ्खारपुञ्जो अयं, इध लोके सत्तो न उपलब्भति.
७८७. यो ¶ भिक्खु इमं गन्थं अच्चन्तं सततम्पि चिन्तेति, तस्स भिक्खुनो परमा पञ्ञा वेपुलं विपुलभावं गच्छति.
७८८. यो भिक्खु इमं अभिधम्मावतारं अतिमतिकरं उत्तमं अभिञ्ञाणकरं विमतिविनासकरं कङ्खच्छेदकरं पियक्करं पेमकरं सदा पठति, सुणाति, तस्स भिक्खुनो मति इध सासने ठिते विकसति पटिफुल्लति.
इति अभिधम्मावतारटीकाय
कारकपटिवेधवण्णना निट्ठिता.
तेरसमो परिच्छेदो.