📜

१४. चुद्दसमो परिच्छेदो

रूपावचरसमाधिभावनानिद्देसवण्णना

७८९-९३. हितानयन्ति हितावहं. मानसञ्च सुगतन्ति सुट्ठु पवत्तमानसञ्च. मधुरा अत्थवण्णना एतस्साति मधुरत्थवण्णनं. उत्तरं तु मनुस्सानं, धम्मतो ञाणदस्सनन्ति मनुस्सानं लोकियधम्मतो उत्तरिभूतञाणदस्सनलोकुत्तरं. सङ्कस्सरसमाचारेति सङ्काय कङ्खाय सरितब्बसमाचारे. अच्छिद्दं अक्खण्डं अकम्मासं. अत्थकामेनाति अत्तनो हितकामेन.

७९७. दुविधलक्खणं चारित्तवारित्तलक्खणं.

८०५. तेसं चरितानं वोमिस्सकनया.

८०७. सवण्णकसिणाति नीलपीतओदातलोहितवण्णकसिणा.

८०८. तं एककं आनापानं अस्सासपस्सासो.

८०९-१०. मरणूपसमायुत्ता सतीति मरणानुस्सति उपसमानुस्सति. आहारनिस्सितसञ्ञाति आहारे पटिकूलसञ्ञा. धातुववत्थानन्ति चतुधातुववत्थानं.

८११-२. अनुकूला इमे सब्ब-चरितानन्ति वण्णिताति यं कम्मट्ठानं सद्धाचरितस्स अनुकूलं, तमेव पञ्ञाचरितस्स अनुकूलन्ति अधिप्पायो. इदं सब्बं पन वचनं एकन्तविपच्चनीकभावतो एकन्तपटिपक्खभावतो अतिसप्पायतो वुत्तं, इति विभाविना ञेय्यं.

८३५. विपस्सनाभवसम्पत्ति-सुखानं पच्चया सियुं विपस्सनासम्पत्तिसुखानं भवसम्पत्तिसुखानं पच्चया सियुं.

८३८. सम्मट्ठानंमनोभुनोति मनोभुहदयो तस्स हदयस्स सम्मट्ठानं.

८४४. पत्तुकामेन धीमता कसिणं कत्तब्बं.

८४५. संहारिमन्ति इतो चितो च हरितब्बकसिणं. तत्रट्ठकन्ति तस्मिं ठाने ठितं इतो चितो च अनाहरितब्बं कसिणं.

८४९. विवट्टं पन मिच्छताति निब्बानं इच्छन्तेन विदत्थिचतुरङ्गुलं वट्टं कातुं तं कसिणं वट्टति.

८५१-२. हत्थपासप्पमाणस्मिं, तम्हा कसिणमण्डलाति ततो कसिणमण्डलतो हत्थपासप्पमाणस्मिं पदेसे विदत्थिचतुरङ्गुले उच्चे. परिमुखं सतिन्ति कम्मट्ठानाभिमुखं सतिं.

८५३-४. नेक्खम्मन्ति झानं. खेमतो दट्ठुं दिस्वा अहं इमाय पटिपत्तिया अद्धा एकन्तेन पविवेकसुखस्स निब्बानसुखस्स भागी अस्सं भवेय्यं.

८५६. सो कसिणस्स वण्णो तेन योगिना न पेक्खितब्बो, कसिणस्स लक्खणं न पेक्खितब्बं उस्सदस्स वसेन वण्णं अमुञ्चित्वा.

८६०. एवं इमिना वुत्तप्पकारेन एकग्गचेतसो एकग्गचित्तस्स योगिनो निमीलेत्वा आवज्जन्तस्स यथा येन पकारेन कम्मट्ठानं होति उम्मीलिते कालेपि, तथा तेन पकारेन तं कम्मट्ठानं आपाथं याति चे यदि आगच्छति, उग्गहमेव उग्गहनिमित्तं.

८६४. पादानं धोवने पपञ्चपरिहारत्थं. एकतलिकाति एकतलमत्ता.

८६५. तं संहारिमं कसिणमादाय.

८६६. समन्नाहरितब्बन्ति कम्मट्ठानं सुमनेन आहरितब्बं, मनसिकातब्बन्ति अत्थो. तक्काहटन्ति वितक्केन आहटं फुसितं करे करेय्य.

८६८. न्ति तं निमित्तं.

८७१-४. इमस्साति पटिभागनिमित्तस्स. पुरिमस्साति उग्गहनिमित्तस्स. को पन अयं विसेसो? थविका नीहरितं आदासमण्डलं मज्जितं विय. तोयदे काळमेघे सेतबलाका विय. तदा तं उग्गहनिमित्तं पदालेत्वाव निग्गतं पटिभागनिमित्तं. ततो उग्गहनिमित्ततो. न्ति तं पटिभागनिमित्तं. सण्ठानवन्तञ्च वण्णवन्तञ्च न च उपट्ठाकारमत्तं. पञ्ञजन्ति पञ्ञाय जातं.

८७७-८. उपचारक्खणे तस्साति तस्स समाधिनो उपचारक्खणे. नीवरणप्पहानेन समाधिनो पटिलाभक्खणे पन अङ्गानं वितक्कादीनं पातुभावेन इति द्वीहि आकारेहि.

८७९. द्विन्नंसमाधीनन्ति उपचारप्पनासमाधीनं.

८८२. चक्कवत्तियगब्भोव रतनं विय अस्स अनेन सुदुल्लभं.

८८४. अयन्ति पटिसन्धिसन्थारो.

८९१-२. समतं वीरियस्सेवाति वीरियसमभावं. लयं लीनभावं ईसकम्पि यन्तं गच्छन्तं मानसं आवज्जनचित्तं.

८९५-९. भवङ्गं पन पच्छिज्ज उच्छिन्दित्वा तदेव पथवीकसिणं आरम्मणं कत्वा योगिनो मनोद्वारम्हि जायति. ततोति आवज्जनतो तत्रेवारम्मणे तस्मिं पथवीकसिणसङ्खाते आरम्मणे तस्स योगिनो जवनानि चत्तारि वा पञ्च वा जायन्ते. अवसाने एकं जवनमानसं रूपावचरिकं होति, तस्मिं रूपावचरिके वितक्कादयो अङ्गा. अञ्ञेहि अञ्ञेसं चित्तानं अञ्ञेहि वितक्कादीहि बलवतरा होन्ति. तानि अप्पनाभावं अप्पत्तानि अप्पनाचेतसो परिकम्मोपचारतो परिकम्मभावतो परिकम्मानीति वुच्चन्ते, उपचारभावतो उपचारानीति च वुच्चन्ते. तानि जवनानि अप्पनायानुलोमत्ता अनुलोमानि एव च वुच्चन्ति. एत्थ अनुलोमकेसु यं सब्बन्तिमं जवनं, तं गोत्रभूति पवुच्चति.

९०१. गोत्रभु दिट्ठन्ति गोत्रभु नाम उद्दिट्ठं.

९०४-५. पुरिमेहि जवनेहि यं आसेवनं, तं बलवपच्चयं लद्धा लभित्वा छट्ठं जवनं, सत्तमं वा जवनं अप्पेति. इति वचनं पवुच्चति, एत्थ वादे गोदत्तो नाम आभिधम्मिको आचरियो आह. छिन्नतटे मुखं यस्स छिन्नतटमुखो.

९०८. पच्चवेक्खणा हेतु यस्स आवज्जनस्साति पच्चवेक्खणहेतुकं.

९११-२. कामच्छन्दस्स नानाविसये पलुद्धस्स. चेतसो एकस्मिं विसये समाधानेन समाधि.

९१५. सयञ्च अतिसन्ततो सुखं अवूपसन्तसभावस्स उद्धच्चकुक्कुच्चद्वयस्स पटिपक्खतो वुत्तं.

९१७. पञ्चङ्गविप्पयुत्तन्ति पञ्चनीवरणविप्पयुत्तं. पञ्चङ्गसंयुतन्ति वितक्कादीहि युत्तं.

९२०-१. वेपुल्लन्ति कम्मट्ठानस्स विपुलभावं. तञ्च पटिभागनिमित्तं उपचारं विचारेत्वा वड्ढेतुं वट्टति.

९२८-३१. पमादयोगिनोति पमादवसेन योगिसम्पन्नस्स कामसहगता सञ्ञामनक्कारा मनसिकारा चे चरन्ति, तस्स योगिनो तं झानं हानभागियं होति. सति सन्तिट्ठते तस्मिं, सन्ता तदनुधम्मता तस्मिं पठमज्झाने तदनुधम्मता तस्स पठमज्झानस्स अनुरूपा सति निकन्ति सन्ता संविज्जमाना सन्तिट्ठते सन्तिट्ठति, तं झानं मन्दस्स योगिनो ठितिभागियं होति, ठितिं भजति. विसेसभागियं होति, विसेसं दुतियादिभावनं पापुणातीति अत्थो. निब्बिदासंयुतासञ्ञा, मनक्काराति निब्बिदाविपस्सनासंयुत्ता सञ्ञामनक्कारा. निब्बेधभागियन्ति लोकुत्तरभागियं, लोकुत्तरमग्गभागियन्ति अत्थो.

९३३. अयं समापत्ति आसन्नाकुसलारयो आसन्नाकुसलारिका यस्मा तक्कचारानं थूलत्ता च, तस्मा कारणा अयं समापत्ति अङ्गदुब्बला.

९३५. निकन्तिन्ति तण्हं. परियादायाति सोसापेत्वा.

९३६. विधिनाति पुब्बे वुत्तविधिना. सतस्साति सतिसम्पन्नस्स.

९३८. निमित्तं तु तदेव चाति तमेव पठमनिमित्तं ‘‘पथवी पथवी’’इति एवं मनसा करोन्तस्स.

९४३. सम्पसादनन्ति सद्धा. मज्झत्तन्ति तत्रमज्झत्तता.

९४४. दुवङ्गहीनन्ति वितक्कविचारहीनं.

९४८. पीति नाम चेतसो चित्तस्स उप्पिलापनं उप्पिलापितत्तं यतो यस्मा कारणा.

९६१-२. आसन्नपीतिदोसाति पीतियेव दोसा. एत्थ एतस्मिं ततियज्झाने यदेव यं एव सुखं इति एवं सुखं चेतसो आभोगो मनसिकारो. एवं इमिना पकारेन सुखस्स थूलत्ता अयं समापत्ति अङ्गदुब्बला होति.

९७४-५. सुखं उपेक्खाय आसेवनं पन न होति यस्मा उपेक्खाय आसेवनं पन न होति, यस्मा उपेक्खासहगतानि जवनानि जवन्ति, तस्मा चतुत्थज्झानं उपेक्खासहगतं समुदीरितं.

९७६. दुतियज्झानं द्विधा द्वीहि कोट्ठासेहि ठितं.

९७९. अयं अभिधम्मावतारो सुमधुरवरतरवचनो कं नु जनं नेव रञ्जयति, अतिनिसितविसदो बुद्धिप्पचारो यस्स सो अतिनिसितविसदबुद्धिप्पचारो, सो तेन जनेन वेदनीयो जानितब्बो.

इति अभिधम्मावतारटीकाय

रूपावचरसमाधिभावनानिद्देसवण्णना निट्ठिता.

चुद्दसमो परिच्छेदो.