📜

१६. सोळसमो परिच्छेदो

अभिञ्ञानिद्देसवण्णना

१०४५. सताति सतिसम्पन्नेन. अनुयोगन्ति वीरियं.

१०४७. योगावचरभिक्खुना निब्बत्तितासु अभिञ्ञासु अस्स योगावचरस्स भिक्खुनो समाधिभावना निट्ठं परियोसानं गता सिया.

१०५०. दन्तेति दन्ते ठिते. अचलेति अचले ठिते.

१०५२-४. अभिञ्ञाय पादकं कारणं अभिञ्ञापादकं योगी सतं वापि सहस्सं वापि यदि सचे इच्छति, अभिञ्ञापादकं झानं समापज्जित्वा ततो अभिञ्ञापादकझानतो वुट्ठाय वुट्ठहित्वा ‘‘सतं होमि, सतं होमि’’ इति एवं कामावचरपरिकम्ममानसं कत्वा अभिञ्ञाय पादकं कारणभूतं झानं पुनाधिट्ठाति पुन आपज्जित्वा ततो झानतो वुट्ठाय पुन अधिट्ठाति , सहाधिट्ठानेन चेतसा अधिट्ठानसङ्खातेन चतुत्थज्झानचित्तेन सह सो योगी सतं होति. इद्धिविधञाणं.

१०६७-८. एसो अधिगताभिञ्ञो योगी पादकारम्मणेन चतुत्थज्झानस्स पटिभागनिमित्तसङ्खातेन आरम्मणेन फुट्ठे ओकासे गते पवत्ते पन सद्दे सुणाति. दिब्बसोतञाणं.

१०६९. परस्स चित्तं परियति परिच्छिज्जतीति चेतोपरियं, तमेव मानसं चेतोपरियमानसं.

१०७०. हदयं पन निस्सायाति हदयवत्थुं निस्साय पवत्तमानलोहितं, हदयकोसे पवत्तं रुहिरन्ति अत्थो.

१०७५. कामावचरचित्तञ्चाति कामावचरसत्तानं कामावचरचित्तञ्च. रूपारूपेसु रूपभवारूपभवेसु सत्तानं मानसञ्च. किं भूतं? सरागादिप्पभेदकं मानसं सब्बं चेतोपरियञाणं जानाति. चेतोपरियञाणं.

१०७७-८२. निसज्जा सब्बपच्छिमाति सब्बेसं इरियापथानं पच्छा जाता निसज्जा भिक्खुना आवज्जितब्बा. ततो पभुति ततो सब्बपच्छिमतो निसज्जातो पभुति तं सब्बं पच्छिमनिसज्जं आदिं कत्वा पटिलोमक्कमा पटिलोमक्कमेन सब्बं अत्तना कतं आवज्जितब्बं. अस्मिं भवे याव यत्तकं कालं सन्धि पटिसन्धि होति, ताव तत्तकं कालं कतं किरियं तेन भिक्खुना आवज्जितब्बं. पुरिमस्मिं भवेपि चुतिक्खणेपि निब्बत्तं नामरूपञ्च साधुकं आवज्जितब्बं. चुतिक्खणे निब्बत्ते तस्मिं नामरूपे एवं भिक्खुना आवज्जितब्बे यदा तदेव तमेव नामरूपं आरम्मणं कत्वा चुतिक्खणे मनोद्वारे मनक्कारो मनोद्वारावज्जनचित्तं उप्पज्जति. पुब्बेनिवासानुस्सतिञाणं.

१०८६-९६. अभिञ्ञापादकं कसिणारम्मणं झानं अभिनीहारक्खमं कत्वा इमेसु तीसु कसिणेसु कतपुञ्ञेहि. तस्मा तमितरं वापीति आलोककसिणं वा इतरं वापि कसिणद्वयं यथाक्कमं उप्पादेत्वा उपचारभूमियंयेव ठत्वा तं आलोककसिणं ठपेतब्बं. अप्पनं पण्डितो न उप्पादेय्य, सचे उप्पादेति, तं आलोककसिणं पादकज्झाननिस्सितं पादकज्झानस्स आरम्मणं होति. वड्ढितस्स झानस्स अन्तोगधं रूपं तेन योगिना पस्सितब्बं भवे भवेय्य. तं रूपं पस्सतो पस्सन्तस्स तस्स योगिनो परिकम्मस्स वारो अतिक्कमति, तावदे तस्मिंयेव खणे आलोकोपि तस्स योगिनो आलोकोपि खिप्पं अन्तरधायति. तस्मिं आलोके अन्तरहिते रूपगतं रूपं न दिस्सति. दिवसम्पि निसीदित्वा पस्सतो रूपदस्सनं होति.

११००-१. तंचित्तसंयुतन्ति तेन चतुत्थज्झानेन युत्तं चित्तं. अनागतंसञाणस्स परिकम्मं, यथाकम्मूपगस्स ञाणस्स च परिकम्मं. दिब्बचक्खुञाणं.

११०३. यो भिक्खु इध इमस्मिं सासने इमं पन गन्थं सुणाति, चित्ते करोति च, सो भिक्खु अनेन तरेन इमिना गन्थेन तरित्वा अभिधम्ममहण्णवपारं याति पापुणाति, जानातीति अत्थो.

इति अभिधम्मावतारटीकाय

अभिञ्ञानिद्देसवण्णना निट्ठिता.

सोळसमो परिच्छेदो.