📜
१७. सत्तरसमो परिच्छेदो
अभिञ्ञारम्मणनिद्देसवण्णना
११०४. अनागतंसञाणञ्चाति न आगतो अनागतो, न ताव सम्पत्तोति अत्थो, अनागते अंसा कोट्ठासा तेसं ञाणं अनागतंसञाणं. यं यं कम्मं यथाकम्मं, तं उपगच्छति जानातीति यथाकम्मुपगं, विपाकचेतनाजाननकञाणं.
११०७-९. तत्थ ¶ तेसु आरम्मणत्तिकेसु. चित्तसन्निस्सितं कत्वाति तं कायं चित्तं सन्निस्सितं करित्वा तमेव कायचित्तचेतसिकवसेन महग्गते चित्तस्मिं समारोपेति ञाणं इद्धिविधञाणं, ततो कायारम्मणतो कायस्स परित्तत्ता कामावचरत्ता परित्तारम्मणं ञाणं सिया.
१११०-३. दिस्समानेन ¶ कायेन, गन्तुकामो यदा भवे यो योगी दिस्समानेन कायेन गन्तुकामो यदा भवेय्य, सो योगी तदा चित्तं कायसन्निस्सितं कत्वा रूपकाये सन्निस्सितं कत्वा तं पादकज्झानचित्तं कायवसेन काये आरोपेति, तदा झानारम्मणतो तं ञाणं महग्गतगोचरं होति, यं ञाणं यदा अनागतञ्च धम्मजातं, अतीतञ्च धम्मजातं विसयं आरम्मणं करोति, तदा तं ञाणं अतीतारम्मणं होति, तदा अनागतारम्मणं आरम्मणकरणकाले अनागतगोचरं होति. दिस्समानेन कायेन तस्स भिक्खुनो गमने पन सति तस्स योगिनो ञाणस्स गोचरो पच्चुप्पन्नो नाम होति, इति विनिद्दिसे.
१११४. कायं चित्तस्स वसेन चित्ते आरोपेति, चित्तं कायस्स वसेन काये आरोपेति, इति परिणामनकालस्मिं तस्स योगिनो ञाणं अज्झत्तारम्मणं सिया. सम्पवत्तति सत्तसूति परित्तमहग्गतअतीतअनागतपच्चुप्पन्नअज्झत्तबहिद्धारम्मणसङ्खातेसु सत्तसु आरम्मणेसु सम्पवत्तति.
११२०. जानने मज्झिमानन्ति महग्गतानं जानने.
११२२. एतस्स चेतोपरियञाणस्स मग्गारम्मणता परियायेन एव मता ञाता.
११२६-७. तत्थ तिक्खणसम्पत्तं, पच्चुप्पन्नं खणादिकं.
तत्थ तेसु पच्चुप्पन्नेसु यं पच्चुप्पन्नं खणादिकं तिक्खणसम्पत्तं उप्पादट्ठितिभङ्गक्खणसम्पत्तं खणादिकं खणायेव तं खणावयवं पच्चुप्पन्नं नाम. एकद्वेसन्ततिवारपरियापन्नन्ति एकचित्तद्विचित्तवीथिवारपरियापन्नं सन्ततिपच्चुप्पन्नं नाम. पच्चुप्पन्नन्ति पच्छिमन्ति अद्धापच्चुप्पन्नन्ति अत्थो.
११३१-२. येन ¶ ¶ आवज्जनचित्तेन धम्मे आवज्जति, येन चेतसा जानाति, तेसं द्विन्नं आवज्जनजवनचित्तानं सहट्ठानस्स अभावा तं ‘‘खणादिकत्तयं पच्चुप्पन्न’’न्तिआदिकं ‘‘एकस्स चित्तमेकेन, अवस्सं पन विज्झति’’इति परियोसानं वचनं न युज्जति. आवज्जनजवनानं नानारम्मणभावं पत्तितो आपज्जनतो च न युज्जति. अनिट्ठे पन ठाने तेसं आवज्जनजवनानं एकारम्मणभावे अनिच्छिते तस्मिं ठाने न युज्जति, अञ्ञस्मिं पन ठाने मग्गवीथियं आवज्जनपरिकम्मजवनानं कसिणादिकं आरम्मणं होति, गोत्रभुलोकुत्तरचित्तानञ्च निब्बानं आरम्मणं होति, एत्थ आरम्मणजवनानं एकारम्मणता अनिच्छता.
११३४-४१. ‘‘एकब्भवपरिच्छिन्नं, पच्चुप्पन्नन्ति पच्छिम’’न्ति वत्वा पुन अञ्ञेन परियायेन तं पच्चुप्पन्नं दस्सेतुं इदं अद्धाख्यं अद्धानाम पच्चुप्पन्नं जवनवारतो दीपेतब्बं. इति वचनं निद्दिट्ठं. यदा इद्धिमा योगी परस्स चित्तं ञातुं आवज्जति, तस्स आवज्जनमनो पच्चुप्पन्नखणव्हयं पच्चुप्पन्नं मनोद्वारावज्जनचित्तं आरम्मणं कत्वा तेन चित्तेन सद्धिं निरुज्झति, तेसु निरुद्धेसु तस्स योगिनो चत्तारि, पञ्च वा जवनानि जायन्ति. एतेसं चतुन्नं, पञ्चन्नं जवनानं यं पच्छिमं चित्तं इद्धिचित्तमुदीरितं. इद्धिचित्ततो सेसानि कामावचरचित्तानि. एतेसं कामावचरे इद्धिजवनानं तदेव च परचित्तं आरम्मणं होति यस्मा, तस्मा सब्बानि तानि जवनानि एकारम्मणतं यन्ति, तेसं जवनानं नानारम्मणता अद्धावसा न भवेय्य, पच्चुप्पन्नारम्मणतो तेसं जवनानं एकारम्मणभावेपि इद्धिमानसमेव च परस्स चित्तं जानाति. इतरानि कामावचरानि पन चित्तानि परस्स चित्तं न जानन्ति. यथा चक्खुद्वारे तु विञ्ञाणन्ति चक्खुविञ्ञाणं रूपं पस्सति, तथा इतरं चित्तं न पस्सति.
११६१. अनागतंसञाणस्साति ¶ अनागतंसञाणस्स अनागतं धम्मं अगोचरं, गोचरं न होतियेवाति अत्थो.
११६९. विविधत्थानि वण्णपदानि यस्मिं सो विविधत्थवण्णपदो, तं मधुरत्थमतिनीहरं उत्तमं सोतुजनस्स हदयं पीतिकरं सचेतनो को नाम मनुजो न सुणेय्य.
इति अभिधम्मावतारटीकाय
अभिञ्ञारम्मणनिद्देसवण्णना निट्ठिता.
सत्तरसमो परिच्छेदो.