📜
१९. एकूनवीसतिमो परिच्छेदो
कङ्खावितरणविसुद्धिनिद्देसवण्णना
१२३१. इच्चेवमादिबात्तिंसकोट्ठासानं ¶ पच्चयस्स हेतुपच्चये ताव योगी मनसा परिग्गण्हाति.
१२३३. हेत्वङ्कुरस्स बीजं तु बीजं अङ्कुरस्स हेतुजनकं, पथवादयो अङ्कुरस्स पच्चया.
१२३४. पञ्च ¶ धम्माति अविज्जातण्हुपादानकम्माहारा हेतुपच्चया धम्मा.
१२३५. कम्मं पुत्तस्स जनको पिता विय नामरूपस्स जनकं.
१२४०. या साति या सा कङ्खा. पुब्बन्ते पुब्बकोट्ठासे.
१२४१. सब्बथा सब्बकोट्ठासतो अनवसेसाव तस्स योगिनो सा कङ्खा पहिय्यति नासीयते.
१२४३. अत्थसाधिकाति कुसलपक्खे दानादिअत्थसाधिका, अकुसलपक्खे पाणातिपातादिअत्थसाधिका.
तं विपाकन्ति उपघातककम्मस्स तं विपाकं उप्पन्नं नाम होति. एवं एको योगी कम्मविपाकवसेन नामरूपस्स पच्चयपरिग्गहं करोति.
१२४६. हेतुफलस्स सम्बन्धवसेनाति हेतुफलसम्बन्धवसेन इदं नामरूपं केवलं एकन्तेन पवत्तति, इति सम्मा अविपरीताकारेन सं अनुपस्सति.
१२४७. पाकप्पवत्तितो ¶ उद्धं पाकपटिवेदकं न पस्सति न जानियते.
१२५०-१. अप्पवत्ति नाम न दिस्सति, उपपन्नं दिस्सति. तित्थिया एतमत्थं अनञ्ञाय अजानित्वा असयंवसी सत्तसञ्ञन्ति ‘‘सत्तो’’ति सञ्ञं गहेत्वान सस्सतउच्छेददस्सिनो अञ्ञमञ्ञं विरोधिनो हुत्वा द्वासट्ठिदिट्ठिं गण्हन्ति.
१२५४. उभोति उभो कम्मविपाका अञ्ञमञ्ञतो सुञ्ञा. न च कम्मं विना फलन्ति कम्मं विना फलं न च होति.
१२५५. सम्भारेहीति ¶ सूरियादिसम्भारेहि.
१२५८. हेतुसम्भारपच्चयाति हेतुना च सम्भारपच्चयेहि च.
इति अभिधम्मावतारटीकाय
कङ्खावितरणविसुद्धिनिद्देसवण्णना निट्ठिता.
एकूनवीसतिमो परिच्छेदो.