📜

२०. वीसतिमो परिच्छेदो

मग्गामग्गञाणदस्सनविसुद्धिनिद्देसवण्णना

१२६४. पच्चुप्पन्नस्स धम्मस्साति पच्चुप्पन्नस्स नामरूपधम्मस्स.

१२६६-८. उप्पज्जतो उप्पज्जन्तस्स नामरूपधम्मस्स रासितो निचयतो आगमनञ्च नत्थि. दिसागमनन्ति दिसाय गमनं . निरुद्धस्सापि नामरूपधम्मस्स एकस्मिं ठाने निचयोति च नत्थि.

१२७०-१. अविज्जासमुदया रूपसमुदयो, अविज्जानिरोधा रूपनिरोधो. तण्हासमुदया रूपसमुदयो, तण्हानिरोधा रूपनिरोधो. कम्मसमुदया रूपसमुदयो, कम्मनिरोधा रूपनिरोधो. आहारनिरोधा रूपनिरोधो. धम्मेति सङ्खारधम्मे.

१२८०. सम्पत्तपटिवेधस्साति सम्पत्तलोकुत्तरसङ्खातमग्गफलस्स सोतापन्नादिपुग्गलस्स. विप्पटिपन्नस्साति पटिपत्तियं अप्पटिपन्नस्स, विरुद्धवसेन पटिपन्नस्स वा.

१२८६. कायचित्तानीति कायाति वेदनासञ्ञासङ्खारा. चित्तन्ति विञ्ञाणं.

१२९०. यतो यतो पच्चयादितो. यं अमतं निब्बानं विजानतं विजानन्तानं पीतिपामोज्जं, तेहि लभितब्बं अमतं, अमतं विय पीतिपामोज्जं वा.

१२९३. अप्पत्तेति अत्तनि मग्गफलस्मिं अप्पत्ते. पत्तसञ्ञीति मग्गफले अहं पत्तो अस्मि इति सञ्ञितो होति.

१२९७. सारवेदिनोति सारजाननसीला. न्ति तं मग्गामग्गञाणदस्सनं. इदं ञाणं मग्गामग्गञाणदस्सनन्ति मग्गामग्गञाणदस्सनं नाम.

इति अभिधम्मावतारटीकाय

मग्गामग्गञाणदस्सनविसुद्धिनिद्देसवण्णना निट्ठिता.

वीसतिमो परिच्छेदो.